Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 5, 38, 1.2 adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya //
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 6, 19, 6.2 viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 26, 22.2 sutāvanto vāyuṃ dyumnā janāsaḥ //
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /