Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 15, 8.1 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ /
Rām, Bā, 21, 8.1 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī /
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Ay, 13, 9.2 sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam //
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 16, 10.1 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 68, 27.1 ānāyayitvā tanayaṃ kausalyāyā mahādyutim /
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 50, 31.1 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Ki, 23, 18.1 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 40, 25.2 rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Yu, 39, 17.1 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ /
Rām, Yu, 44, 21.1 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ /
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 14.1 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ /
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 98, 6.1 dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim /
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /