Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
Gopathabrāhmaṇa
GB, 2, 6, 6, 27.0 tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktāḥ //
Avadānaśataka
AvŚat, 16, 6.7 rājabhūtena ānanda ratnaśailo mahādyutiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 67.0 dyutisvāpyoḥ samprasāraṇam //
Buddhacarita
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
Carakasaṃhitā
Ca, Śār., 8, 39.6 kārttikeyadyutiṃ putraṃ kārtikeyābhirakṣitam /
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Mahābhārata
MBh, 1, 2, 4.1 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ /
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 15, 4.4 yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ //
MBh, 1, 20, 14.14 tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam /
MBh, 1, 20, 15.18 tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ /
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 36, 2.3 tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ //
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 43, 12.2 atīva tapasā yukto vaiśvānarasamadyutiḥ /
MBh, 1, 44, 12.2 utpatsyati hi te putro jvalanārkasamadyutiḥ //
MBh, 1, 50, 14.2 prabhutvam indreṇa samaṃ mataṃ me dyutiśca nārāyaṇavad vibhāti //
MBh, 1, 57, 76.1 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 14.4 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim /
MBh, 1, 81, 7.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 99, 15.3 sa niyukto mayā vyaktaṃ tvayā ca amitadyute /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 104, 18.2 kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ /
MBh, 1, 114, 17.2 aprameyabalotsāho vīryavān amitadyutiḥ //
MBh, 1, 126, 4.2 dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ //
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 143, 27.9 sa tathā paramaprītastayā reme mahādyutiḥ /
MBh, 1, 162, 16.2 ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 187, 1.3 parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ //
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 35.8 vardhamānapuradvārāṃ praviveśa mahādyutiḥ /
MBh, 1, 209, 15.1 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim /
MBh, 1, 210, 11.2 satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ /
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 212, 1.419 ojastejodyutibalair ācitasya mahātmanaḥ /
MBh, 1, 216, 2.4 sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 2, 2, 17.5 indraprastham atikramya krośamātraṃ mahādyutiḥ //
MBh, 2, 5, 3.2 sumukhena ca saumyena devarṣir amitadyutiḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 7, 5.2 virajombaraś citramālyo hrīkīrtidyutibhiḥ saha //
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 29, 6.1 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ /
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 40, 13.1 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ /
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 42, 33.2 ojastejodyutiharaṃ prasvāpanam arātihan //
MBh, 3, 42, 37.2 āroḍhavyas tvayā svargaḥ sajjībhava mahādyute //
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 48, 2.1 devaputrau mahābhāgau devarājasamadyutī /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 68.1 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha /
MBh, 3, 61, 72.1 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ /
MBh, 3, 61, 74.2 goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ //
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 79, 27.1 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ /
MBh, 3, 80, 14.1 sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 82, 116.1 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim /
MBh, 3, 83, 17.1 śrīparvate mahādevo devyā saha mahādyutiḥ /
MBh, 3, 83, 47.1 pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ /
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 93, 9.2 rājarṣiṇā puṇyakṛtā gayenānupamadyute //
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 110, 11.3 amoghavīryasya sataḥ prajāpatisamadyuteḥ //
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 11.1 tāṃ paśyamāno vijane sa reme paramadyutiḥ /
MBh, 3, 126, 1.4 kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ //
MBh, 3, 126, 3.1 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ /
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 145, 8.1 lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ /
MBh, 3, 146, 54.3 vikrīḍya tasmin suciram uttatārāmitadyutiḥ //
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 149, 4.1 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 158, 26.2 prayayau devagandharvaiḥ stūyamāno mahādyutiḥ //
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 170, 62.2 sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute //
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 185, 2.3 babhūva naraśārdūla prajāpatisamadyutiḥ //
MBh, 3, 186, 116.2 śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ //
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 189, 19.3 uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ //
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 3, 195, 1.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ /
MBh, 3, 195, 21.2 supto 'bhūd rājaśārdūla kālānalasamadyutiḥ //
MBh, 3, 196, 1.2 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim /
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 216, 14.1 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim /
MBh, 3, 235, 1.3 madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ //
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 285, 5.1 kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute /
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 4, 67, 23.2 anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim //
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 8, 34.1 jaṭāsurāt parikleśaḥ kīcakācca mahādyute /
MBh, 5, 9, 4.1 aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ /
MBh, 5, 10, 27.2 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ /
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 13.1 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ /
MBh, 5, 15, 30.2 tam abravīd devagurur apo viśa mahādyute //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 21, 1.2 tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ /
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 80, 7.1 pañca nastāta dīyantāṃ grāmā iti mahādyute /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 102, 14.2 asya dehakarastāta mama putro mahādyute /
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 102, 29.2 pratijagmatur abhyarcya devarājaṃ mahādyutim //
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 5, 141, 7.1 prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ /
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 154, 19.1 taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ /
MBh, 5, 164, 10.1 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ /
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 12.1 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 6, 19, 20.1 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī /
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, 41, 94.1 bhajasvāsmān rājaputra bhajamānānmahādyute /
MBh, 6, 62, 11.2 sahitau mānuṣe loke sambhūtāvamitadyutī //
MBh, 6, 92, 74.1 padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ /
MBh, 6, 97, 41.1 tam āpatantaṃ vegena śakrāśanisamadyutim /
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 116, 29.2 kathito nāradenāsi pūrvarṣir amitadyutiḥ //
MBh, 6, 117, 4.2 abhyetya pādayos tasya nipapāta mahādyutiḥ //
MBh, 7, 6, 9.2 hastikakṣyāmahāketur babhau sūryasamadyutiḥ //
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 31, 65.1 śaineyo 'pyanyad ādāya dhanur indrāyudhadyuti /
MBh, 7, 48, 31.1 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim /
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 52, 18.1 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ /
MBh, 7, 59, 6.2 kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī //
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 101, 58.1 yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 129, 9.2 sasenāste 'bhyavartanta droṇam eva mahādyutim //
MBh, 7, 150, 28.2 nākampayetām anyonyaṃ yatamānau mahādyutī //
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 7, 171, 10.1 arjuno vāsudevaśca tvaramāṇau mahādyutī /
MBh, 8, 5, 5.1 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ /
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
MBh, 8, 18, 32.2 darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ //
MBh, 8, 23, 14.1 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute /
MBh, 8, 31, 19.1 ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ /
MBh, 8, 32, 5.1 pārāvatasavarṇāśvaś candrādityasamadyutiḥ /
MBh, 8, 40, 88.2 kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī //
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 9, 13, 38.3 mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim //
MBh, 9, 34, 70.1 amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 44, 27.2 unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī //
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 9, 49, 6.1 devalasyāśrame rājannyavasat sa mahādyutiḥ /
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 31, 15.3 āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim //
MBh, 12, 31, 17.2 rakṣyaśca devarājāt sa devarājasamadyutiḥ //
MBh, 12, 31, 30.1 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim /
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 20.2 punar āha mahābāhur yaduśreṣṭho mahādyutiḥ //
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 44, 14.1 yuyutsur viduraścaiva saṃjayaśca mahādyutiḥ /
MBh, 12, 47, 25.1 mahatastamasaḥ pāre puruṣaṃ jvalanadyutim /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 53, 13.1 bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute /
MBh, 12, 53, 14.2 yujyatāṃ me rathavaraḥ phalgunāpratimadyute /
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 105, 11.2 muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ //
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 124, 51.1 ko bhavān iti pṛṣṭaśca tam āha sa mahādyutiḥ /
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 12, 202, 31.2 samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ /
MBh, 12, 263, 15.1 maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 263, 20.3 devānām eva vacanāt kuṇḍadhāraṃ mahādyutim //
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 291, 8.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 305, 11.1 atidyutir atiprajñā aprajñā cādyutistathā /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 311, 21.1 āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ /
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 315, 37.1 ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ /
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 12, 319, 11.1 tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
MBh, 12, 326, 71.2 naṣṭau punar balāt kāla ānayatyamitadyutiḥ /
MBh, 12, 331, 43.3 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ //
MBh, 12, 332, 5.1 yā hi sūryasahasrasya samastasya bhaved dyutiḥ /
MBh, 13, 2, 12.1 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ /
MBh, 13, 2, 27.2 svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ //
MBh, 13, 4, 5.2 kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ //
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 14, 124.1 śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ /
MBh, 13, 15, 8.1 tam āsthitaśca bhagavān devyā saha mahādyutiḥ /
MBh, 13, 15, 35.2 hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā //
MBh, 13, 17, 25.1 śāntīnām api yā śāntir dyutīnām api yā dyutiḥ /
MBh, 13, 17, 25.1 śāntīnām api yā śāntir dyutīnām api yā dyutiḥ /
MBh, 13, 18, 15.2 prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ //
MBh, 13, 18, 37.2 maheśvaro mahārāja kṛttivāsā mahādyutiḥ /
MBh, 13, 22, 1.2 na bibheti kathaṃ sā strī śāpasya paramadyuteḥ /
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 52, 39.1 sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ /
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 84, 76.1 dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim /
MBh, 13, 84, 77.1 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ /
MBh, 13, 86, 13.1 dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim /
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 116, 31.1 yasmād grasati caivāyur hiṃsakānāṃ mahādyute /
MBh, 13, 135, 32.1 mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ /
MBh, 13, 135, 43.1 ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ /
MBh, 13, 135, 43.2 ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ //
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 13, 145, 39.3 viśvamūrtir ameyātmā bhagavān amitadyutiḥ //
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 8, 21.2 mahādyutaye 'naṅgāya sarvāṅgāya prajāvate //
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 59, 7.2 karmāṇi pṛthivīśānāṃ yathāvad amaradyute //
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 90, 38.1 nāradaśca babhūvātra tumburuśca mahādyutiḥ /
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 15, 19, 2.2 sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ //
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
Manusmṛti
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
Rāmāyaṇa
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 15, 8.1 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ /
Rām, Bā, 21, 8.1 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī /
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Ay, 13, 9.2 sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam //
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 16, 10.1 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 68, 27.1 ānāyayitvā tanayaṃ kausalyāyā mahādyutim /
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 50, 31.1 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Ki, 23, 18.1 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 40, 25.2 rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Yu, 39, 17.1 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ /
Rām, Yu, 44, 21.1 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ /
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 14.1 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ /
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 98, 6.1 dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim /
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Saundarānanda
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 14, 4.1 ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca /
Amarakośa
AKośa, 1, 105.2 suṣamā paramā śobhā śobhā kāntir dyutiś chaviḥ //
AKośa, 1, 124.1 syuḥ prabhā rug rucis tviḍ bhābhāś chavidyutidīptayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bodhicaryāvatāra
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 10, 6.1 asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.1 rohitendradhanurvidyudbalākādyutipiñjaram /
BKŚS, 5, 64.1 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim /
BKŚS, 15, 85.1 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ /
BKŚS, 18, 537.1 kanyās tasmān nirakrāman dyutidyotitakānanāḥ /
Daśakumāracarita
DKCar, 2, 1, 51.1 anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Divyāvadāna
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Harivaṃśa
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
HV, 5, 51.2 annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute //
HV, 7, 43.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ //
HV, 7, 55.2 visargaṃ bharataśreṣṭha sāṃpratasya mahādyute //
HV, 8, 42.1 sa lebhe karmaṇā tena śubhena paramadyutiḥ /
HV, 9, 23.1 ānartasya tu dāyādo revo nāma mahādyutiḥ /
HV, 10, 40.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
HV, 11, 14.2 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute //
HV, 11, 29.1 yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute /
HV, 15, 8.1 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute /
HV, 15, 62.1 āhicchatraṃ svakaṃ rājyaṃ pitryaṃ prāpya mahādyutiḥ /
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
HV, 20, 26.1 sinīvālī kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 7, 3.2 āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ //
Kir, 8, 23.2 sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ //
Kir, 8, 39.1 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ /
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 16, 32.2 yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ //
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kumārasaṃbhava
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 3, 53.1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
KumSaṃ, 7, 63.2 prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni //
Kāvyādarśa
KāvĀ, 1, 45.1 prasādavat prasiddhārtham indor indīvaradyuti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 183.2 asāv añjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
Kāvyālaṃkāra
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 3, 50.1 analaṃkṛtakāntaṃ te vadanaṃ vanajadyuti /
Kūrmapurāṇa
KūPur, 1, 9, 29.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
KūPur, 1, 18, 17.2 svādhyāyayoganirato harabhakto mahādyutiḥ //
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 1, 38, 34.2 tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ //
KūPur, 1, 39, 42.2 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam //
KūPur, 1, 47, 62.2 tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
KūPur, 1, 49, 23.1 vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
KūPur, 1, 49, 31.2 sambhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ //
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 2, 1, 7.1 taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
KūPur, 2, 31, 90.1 gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
KūPur, 2, 34, 55.1 sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
Liṅgapurāṇa
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 7, 41.2 suvāhano muniśreṣṭho meghavāho mahādyutiḥ //
LiPur, 1, 16, 10.2 bhavodbhava bhaveśāna māṃ bhajasva mahādyute //
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 17, 18.1 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute /
LiPur, 1, 20, 32.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
LiPur, 1, 20, 61.2 kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ //
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 36, 76.1 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ /
LiPur, 1, 41, 43.1 ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 60, 7.1 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sarvalaukikam /
LiPur, 1, 62, 28.2 tato garuḍamāruhya kālameghasamadyutiḥ //
LiPur, 1, 62, 31.1 japan sa vāsudeveti dhruvastasthau mahādyutiḥ /
LiPur, 1, 64, 55.1 dṛṣṭvā ca tanayaṃ bālā parāśaramatidyutim /
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 70, 325.2 eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ //
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 89, 112.2 putratvaṃ vyañjayettasya jātaputro mahādyutiḥ //
LiPur, 1, 92, 29.2 cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 98, 69.1 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ /
LiPur, 1, 98, 70.2 ojastejo dyutikaro nartakaḥ sarvakāmakaḥ //
LiPur, 1, 98, 132.1 tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ /
LiPur, 1, 103, 5.2 sāvitrī vedamātā ca rajanī dakṣiṇā dyutiḥ //
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 1, 108, 7.1 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ /
LiPur, 2, 12, 17.2 suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim //
LiPur, 2, 28, 6.1 kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
LiPur, 2, 46, 3.2 agner yasya nirṛter varuṇasya mahādyuteḥ //
LiPur, 2, 46, 9.2 ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ //
Matsyapurāṇa
MPur, 23, 24.2 dyutirvibhāvasuṃ tadvattuṣṭirdhātāramavyayam //
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 35, 8.2 vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ //
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 38, 17.2 sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām //
MPur, 43, 29.1 eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ /
MPur, 67, 10.1 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ /
MPur, 69, 10.1 tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ /
MPur, 94, 1.2 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ /
MPur, 94, 4.1 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ /
MPur, 94, 6.1 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ /
MPur, 135, 48.1 vidyunmālī sa daityendro girīndrasadṛśadyutiḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 148, 27.2 kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam //
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 153, 72.1 vegena calatastasya tadrathasyābhavaddyutiḥ /
MPur, 153, 198.2 papāta cakraṃ daityasya hṛdaye bhāskaradyuti //
MPur, 154, 37.1 upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam /
MPur, 154, 70.1 janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam /
MPur, 154, 122.1 mahāsane munivaro niṣasādātuladyutiḥ /
MPur, 154, 134.2 tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ //
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 229.1 vīrakaṃ lokavīreśamīśānasadṛśadyutim /
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
MPur, 154, 375.2 kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak //
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 154, 552.2 prāsādaśikharātphullaraktāmbujanibhadyutiḥ //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
MPur, 158, 10.3 uvācoditapūrṇendudyutiṃ ca himaśailajām //
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
MPur, 158, 18.1 jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram /
MPur, 158, 41.1 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ /
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 163, 39.2 śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ //
MPur, 164, 17.1 yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ /
MPur, 167, 1.2 evamekārṇavībhūte śete loke mahādyutiḥ /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //
Suśrutasaṃhitā
Su, Cik., 29, 18.2 prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ //
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
Viṣṇupurāṇa
ViPur, 1, 9, 84.2 nistejaso 'surāḥ sarve babhūvur amitadyute //
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 2, 1, 26.3 tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
ViPur, 3, 1, 30.1 vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ /
ViPur, 3, 6, 8.3 atharvavedaṃ sa muniḥ sumanturamitadyutiḥ //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 5, 3, 21.2 yaśodāśayane tūrṇamājagāmāmitadyutiḥ //
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 33, 35.1 tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 24.2 śakrebhakumbhasaṃkāśau śātakumbhasamadyutī //
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 2, 100.1 praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
Abhidhānacintāmaṇi
AbhCint, 2, 14.1 pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ /
AbhCint, 2, 19.2 rājā niśo ratnakarau ca candraḥ somo 'mṛtaśvetahimadyutir glauḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 1.3 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ //
Bhāratamañjarī
BhāMañj, 1, 81.2 karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ //
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 652.2 bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ //
BhāMañj, 5, 50.2 śliṣṭāñjalipuṭaspṛṣṭakirīṭaṃ vikaṭadyutim //
BhāMañj, 5, 214.2 tadabhūdbhūmipālānāṃ kapolapulakadyutiḥ //
BhāMañj, 6, 320.2 amandaciddhanānanda saṃvitsamarasadyute //
BhāMañj, 6, 398.1 ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ /
BhāMañj, 7, 343.1 dhanaṃjayastamavadatsmitadhautādharadyutiḥ /
BhāMañj, 7, 797.2 dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ //
BhāMañj, 10, 26.1 sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ /
BhāMañj, 13, 816.2 kṣipramutkrāntasūryo 'bhūdatisūryānaladyutiḥ //
BhāMañj, 13, 1286.1 svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ /
BhāMañj, 13, 1551.1 tatrāpaśyaṃ vimāneṣu sūryendudyutikāntiṣu /
Garuḍapurāṇa
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 69, 17.2 vicitraratnadyuticārutoyā catuḥsamudrābharaṇopapannā //
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 73, 2.2 vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam //
GarPur, 1, 76, 7.2 malinadyuti ca vivarṇaṃ dūrāt parivarjayet prājñaḥ //
Gītagovinda
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 7, 37.1 virahapāṇḍumurārimukhāmbujadyutiḥ iyam tirayan api cetanām /
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Hitopadeśa
Hitop, 0, 40.4 kācaḥ kāñcanasaṃsargād dhatte mārakatīr dyutīḥ /
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Kathāsaritsāgara
KSS, 2, 4, 41.1 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 4, 3, 64.2 dyaur indum iva nirgacchadacchāmṛtamayadyutim //
Maṇimāhātmya
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
MaṇiMāh, 1, 31.2 śvetarekhāsamāyukto hy arthakārye mahādyutiḥ //
MaṇiMāh, 1, 35.1 sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ /
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
MaṇiMāh, 1, 42.1 śvetā pītā samā rekhā indranīlasamadyutiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 3.2 ekanetraikarudrau ca trimūrtiścāmitadyutiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 4.0 diverdhātor dyutyarthatvād devaśabdena tejo'bhimatam //
Narmamālā
KṣNarm, 3, 22.1 jayatyakhaṇḍaśītāṃśumaṇḍaladyutitaskarī /
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
Rasaratnasamuccaya
RRS, 3, 109.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
RRS, 16, 16.2 sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ //
Rasaratnākara
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, V.kh., 13, 79.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
Rasārṇava
RArṇ, 7, 53.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Skandapurāṇa
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 10, 31.2 apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 56.2 pādayoḥ sthāpayāmāsa sraṅmālām amitadyuteḥ //
SkPur, 13, 58.2 himavantaṃ mahāśailamidamāha mahādyutiḥ //
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 17, 2.3 sudāsaputro balavān indracandrasamadyutiḥ //
SkPur, 17, 16.2 uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ //
SkPur, 19, 2.1 tamāgatya vasiṣṭhastu tapasā bhāskaradyutim /
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 26.0 ujjṛmbhā vikāsinyambhojanetradyutiryatra tattathoktaṃ tatreti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 9.0 maulīndor maulicandrasyaiṣo 'yaṃ dyutiṃ prabhāṃ mā moṣīnmā khaṇḍayatviti //
Tantrasāra
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
Tantrāloka
TĀ, 3, 79.1 aciradyutibhāsinyā śaktyā jvalanarūpayā /
TĀ, 8, 198.1 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
TĀ, 26, 50.1 jñānadīpadyutidhvastasamastājñānasaṃcayāḥ /
Ānandakanda
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 15, 415.2 puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam //
ĀK, 1, 15, 562.1 tvagasya jāyate snigdhā nīlotpalasamadyutiḥ /
ĀK, 1, 15, 587.2 divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ //
ĀK, 1, 20, 188.1 anāmaye nirālambe nirātaṅke mahādyutau /
ĀK, 2, 1, 286.1 valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /
ĀK, 2, 8, 143.1 atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ /
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
ĀK, 2, 8, 156.3 vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam //
ĀK, 2, 8, 160.2 veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti //
Āryāsaptaśatī
Āsapt, 2, 529.2 viśadaudanadyutimuṣaḥ preyasi payasā samaṃ karakāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 26.2 khadyotadyutisaṃkāśo mayūrakaṃṭhasannibhaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
Haribhaktivilāsa
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 350.2 suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam //
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṃsadūta, 1, 53.1 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ /
Haṃsadūta, 1, 56.2 yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām //
Haṃsadūta, 1, 58.1 dyutiṃdhatte yasya trivalilatikā saṃkaṭataraṃ sakhe dāmaśreṇīkṣaṇaparicayābhijñamudaram /
Haṃsadūta, 1, 83.1 paśūnāṃ pātāraṃ bhujagaripupattrapraṇayinaṃ smarodvardvikrīḍaṃ nibiḍaghanasāradyutiharam /
Kokilasaṃdeśa
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 22, 16.2 tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ //
Sātvatatantra
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 kāmāgnijavano nāgarājarājo mahādyutiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 65.2 saṭāvadhūtajalado dantadyutijitaprabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.2 saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ //