Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 46.2 mā no dyūte 'vagān mā samityāṃ mā smānyasmā utsṛjatā purā mat //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Gautamadharmasūtra
GautDhS, 1, 2, 17.1 dyūtaṃ hīnasevām adattādānaṃ hiṃsām //
GautDhS, 2, 3, 39.1 prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 2.0 dyūtānte vā //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
KātyŚS, 15, 7, 15.0 dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti //
Arthaśāstra
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 37.1 dyūtakāmaṃ kāpaṭikair udvejayeyuḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 10, 1, 15.1 vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 37.0 parinyor nīṇor dyūtābhreṣayoḥ //
Aṣṭādhyāyī, 4, 4, 19.0 nirvṛtte 'kṣadyūtādibhyaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 1, 1, 93.1 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ /
MBh, 1, 1, 94.2 dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata //
MBh, 1, 1, 101.3 gāndhārarājasahitaśchadmadyūtam amantrayat //
MBh, 1, 1, 150.1 yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena /
MBh, 1, 2, 41.2 dyūtaparva tataḥ proktam anudyūtam ataḥ param //
MBh, 1, 2, 101.1 yatrāsya manyur udbhūto yena dyūtam akārayat /
MBh, 1, 2, 101.2 yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat //
MBh, 1, 2, 102.1 yatra dyūtārṇave magnān draupadī naur ivārṇavāt /
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 2, 106.2 śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān /
MBh, 1, 55, 4.2 rājyārthe dyūtasambhūto vanavāsastathaiva ca //
MBh, 1, 56, 8.1 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā /
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 2, 44, 18.2 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 45, 38.1 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 45, 40.2 dyūtena pāṇḍuputrasya tad anujñātum arhasi //
MBh, 2, 45, 49.2 dyūtadoṣāṃśca jānan sa putrasnehād akṛṣyata //
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 46, 1.2 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam /
MBh, 2, 46, 7.1 alaṃ dyūtena gāndhāre viduro na praśaṃsati /
MBh, 2, 46, 12.1 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate /
MBh, 2, 46, 12.1 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate /
MBh, 2, 51, 1.3 tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ //
MBh, 2, 51, 4.3 dyūtena pāṇḍuputrebhyastat tubhyaṃ tāta rocatām //
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 51, 24.2 putrair bhinnaiḥ kalahaste dhruvaṃ syād etacchaṅke dyūtakṛte narendra //
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 52, 11.2 jānāmyahaṃ dyūtam anarthamūlaṃ kṛtaśca yatno 'sya mayā nivāraṇe /
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 53, 14.2 pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām //
MBh, 2, 53, 17.2 upohyamāne dyūte tu rājānaḥ sarva eva te /
MBh, 2, 53, 21.2 prāvartata mahārāja suhṛddyūtam anantaram //
MBh, 2, 56, 1.2 dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate vā raṇāya /
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 2, 56, 10.1 jānīmahe devitaṃ saubalasya veda dyūte nikṛtiṃ pārvatīyaḥ /
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 10.2 tvām anvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena //
MBh, 2, 60, 4.2 yudhiṣṭhire dyūtamadena matte duryodhano draupadi tvām ajaiṣīt /
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 27.2 dyūte jitā cāsi kṛtāsi dāsī dāsīṣu kāmaśca yathopajoṣam //
MBh, 2, 60, 42.1 dyūte 'dvitīyaḥ śakunir nareṣu kuntīsutastena nisṛṣṭakāmaḥ /
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 65, 12.1 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam /
MBh, 2, 66, 18.1 te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ /
MBh, 2, 66, 20.1 nivasema vayaṃ te vā tathā dyūtaṃ pravartatām /
MBh, 2, 66, 20.2 akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ //
MBh, 2, 66, 24.3 āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ //
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 66, 37.2 punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha //
MBh, 2, 67, 4.1 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca /
MBh, 2, 67, 5.3 jānaṃśca śakuner māyāṃ pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 7.1 yathopajoṣam āsīnāḥ punardyūtapravṛttaye /
MBh, 2, 67, 9.1 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ /
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 67, 15.3 hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ //
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 2.2 gāndhārī necchati dyūtaṃ tacca mohāt pravartitam //
MBh, 3, 11, 13.2 anayaṃ dyūtarūpeṇa mahāpāyam upasthitam //
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 14, 2.1 āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ /
MBh, 3, 14, 3.1 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan /
MBh, 3, 14, 4.1 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava /
MBh, 3, 14, 8.2 viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ //
MBh, 3, 14, 10.2 dyūte brūyāṃ mahābāho samāsādyāmbikāsutam //
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 15, 22.2 śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam //
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 48, 12.1 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 49, 12.1 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ /
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 56, 5.1 akṣadyūte nalaṃ jetā bhavān hi sahito mayā /
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 58, 2.2 dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava //
MBh, 3, 62, 28.2 dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān //
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 77, 6.1 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ /
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 227, 6.1 jānāsi hi yathā kṣattā dyūtakāla upasthite /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 3, 277, 2.1 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam /
MBh, 3, 296, 4.2 śakunistvāṃ yadājaiṣīd akṣadyūtena bhārata /
MBh, 4, 17, 14.1 so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ /
MBh, 4, 17, 15.2 yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati //
MBh, 4, 17, 18.2 dyūtajena hyanarthena mahatā samupāvṛtaḥ //
MBh, 4, 45, 7.1 prāpya dyūtena ko rājyaṃ kṣatriyastoṣṭum arhati /
MBh, 4, 45, 21.1 yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ /
MBh, 4, 63, 29.3 akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām //
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 63, 36.2 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt /
MBh, 4, 66, 2.2 yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit //
MBh, 5, 2, 8.2 priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam //
MBh, 5, 8, 33.1 yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha /
MBh, 5, 21, 10.1 duryodhanārthe śakunir dyūte nirjitavān purā /
MBh, 5, 29, 39.1 gāndhārarājaḥ śakunir nikṛtyā yad abravīd dyūtakāle sa pārthān /
MBh, 5, 29, 40.1 jānāsi tvaṃ saṃjaya sarvam etad dyūte 'vācyaṃ vākyam evaṃ yathoktam /
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 50, 57.1 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat /
MBh, 5, 53, 5.2 dyūtakāle mahārāja smayase sma kumāravat //
MBh, 5, 53, 10.1 kumāravacca smayase dyūte vinikṛteṣu yat /
MBh, 5, 53, 19.1 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā /
MBh, 5, 71, 12.2 yat tvām upadhinā rājan dyūtenāvañcayat tadā /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 88, 55.2 akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham //
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 125, 7.1 priyābhyupagate dyūte pāṇḍavā madhusūdana /
MBh, 5, 126, 4.2 tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata //
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 126, 7.1 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam /
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 158, 7.1 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām /
MBh, 5, 166, 27.1 draupadyāśca parikleśaṃ dyūte ca paruṣā giraḥ /
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 15, 67.2 prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ //
MBh, 6, BhaGī 10, 36.1 dyūtaṃ chalayatāmasmi tejastejasvināmaham /
MBh, 6, 73, 2.1 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate /
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 6, 99, 44.2 akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā //
MBh, 6, 110, 43.2 tatra hi dyūtam āyātaṃ vijayāyetarāya vā //
MBh, 7, 11, 17.1 satyapratijñe tvānīte punardyūtena nirjite /
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 23, 6.1 dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ /
MBh, 7, 30, 7.2 kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata //
MBh, 7, 53, 39.1 tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ /
MBh, 7, 61, 26.1 na hyahaṃ dyūtam icchāmi viduro na praśaṃsati /
MBh, 7, 61, 26.2 saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati //
MBh, 7, 61, 26.2 saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati //
MBh, 7, 61, 27.2 aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya //
MBh, 7, 62, 4.1 yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 77, 4.2 atra vo dyūtam āyātaṃ vijayāyetarāya vā //
MBh, 7, 77, 11.2 nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam //
MBh, 7, 81, 2.3 pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata //
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 105, 18.1 glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ /
MBh, 7, 105, 18.2 saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha //
MBh, 7, 107, 9.1 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 117, 27.2 vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau //
MBh, 7, 122, 70.2 punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ //
MBh, 7, 126, 16.1 yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha /
MBh, 7, 127, 18.2 dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ //
MBh, 7, 135, 38.1 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 8, 1, 8.1 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān /
MBh, 8, 5, 53.2 dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 93.1 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān /
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 8, 49, 64.3 tasmāt pārtha tvāṃ paruṣāṇy avocat karṇe dyūtaṃ hy adya raṇe nibaddham //
MBh, 8, 51, 60.2 dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ /
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca yā /
MBh, 8, 63, 27.1 tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā /
MBh, 8, 63, 70.1 ubhayor uttame yuddhe dvairathe dyūta āhṛte /
MBh, 8, 69, 17.1 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ /
MBh, 9, 4, 7.2 akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ /
MBh, 9, 14, 8.2 prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane //
MBh, 9, 26, 21.2 sabhāyām aharad dyūte punastānyāharāmyaham //
MBh, 9, 32, 7.1 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā /
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 55, 29.2 dyūte ca vañcito rājā yat tvayā saubalena ca //
MBh, 9, 57, 6.1 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya /
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 60, 43.1 sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā /
MBh, 9, 62, 40.2 dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ //
MBh, 11, 14, 17.1 keśapakṣaparāmarśe draupadyā dyūtakārite /
MBh, 11, 18, 20.2 dyūtakleśān anusmṛtya draupadyā coditena ca //
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 37, 23.2 parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā //
MBh, 12, 94, 17.1 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam /
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
MBh, 14, 37, 13.1 dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye /
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 23, 2.1 dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api /
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
MBh, 17, 1, 21.2 prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā //
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 1, 17.1 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ /
Manusmṛti
ManuS, 1, 115.2 vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam //
ManuS, 2, 179.1 dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam /
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
ManuS, 9, 216.2 kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata //
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
ManuS, 9, 223.2 tasmād dyūtaṃ na seveta hāsyārtham api buddhimān //
ManuS, 12, 45.2 dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ //
Agnipurāṇa
AgniPur, 13, 19.2 dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram //
AgniPur, 13, 19.2 dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram //
Bodhicaryāvatāra
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 28.2 vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape //
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 23, 34.1 tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum /
BKŚS, 23, 46.1 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate /
BKŚS, 23, 47.1 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati /
BKŚS, 23, 56.1 yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate /
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 96.1 anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 101.1 tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.12 ākarṣaphalakaṃ dyūtaphalakaṃ ca /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 2, 3, 11.1 dyūtaṃ cātra pravartayet //
KāSū, 2, 3, 14.2 iti cumbanadyūtakalahaḥ //
KāSū, 2, 3, 15.1 etena nakhadaśanacchedyaprahaṇanadyūtakalahā vyākhyātāḥ //
KāSū, 3, 3, 2.3 ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 3, 5.20 tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati /
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
Kātyāyanasmṛti
KātySmṛ, 1, 228.1 dyūte samāhvaye caiva vivāde samupasthite /
KātySmṛ, 1, 508.1 carmasasyāsavadyūte paṇyamūlye ca sarvadā /
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
KātySmṛ, 1, 937.1 dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
KātySmṛ, 1, 939.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
KātySmṛ, 1, 941.1 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 42.1 āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ /
Kūrmapurāṇa
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
Liṅgapurāṇa
LiPur, 1, 89, 104.2 yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam //
LiPur, 2, 3, 60.2 strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame /
LiPur, 2, 6, 67.1 dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa /
Matsyapurāṇa
MPur, 61, 32.1 nimirnāma saha strībhiḥ purā dyūtamadīvyata /
Nāradasmṛti
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 43.1 pārśvikadyūtadautyārtipratirūpakasāhasaiḥ /
NāSmṛ, 2, 17, 1.2 paṇakrīḍā vayobhiś ca padaṃ dyūtasamāhvayam //
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 17, 2.2 daśakaṃ tu śataṃ vṛddhis tasya syād dyūtakāritā //
NāSmṛ, 2, 17, 5.1 aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam /
NāSmṛ, 2, 17, 6.1 kūṭākṣadevinaḥ pāpān nirbhajed dyūtamaṇḍalāt /
Suśrutasaṃhitā
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Viṣṇupurāṇa
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 28, 14.2 balabhadro 'jayattāni rukmī dyūtavidāṃ varaḥ //
ViPur, 5, 28, 16.1 avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 134.1 dyūte kūṭākṣadevināṃ karacchedaḥ //
ViSmṛ, 58, 11.1 pārśvikadyūtacauryāptapratirūpakasāhasaiḥ /
ViSmṛ, 71, 45.1 dyūtaṃ ca varjayet //
ViSmṛ, 78, 41.1 dyūtavijayaṃ ṣaṣṭhyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 262.2 dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā //
YāSmṛ, 2, 47.1 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
YāSmṛ, 2, 203.1 dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt /
YāSmṛ, 2, 203.2 eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye //
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 38.3 dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ //
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
Bhāratamañjarī
BhāMañj, 1, 13.2 dauryodhano manyuvahnirjajvāla dyūtamārutaḥ //
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 7, 454.2 adhunā tatpaṇāveva raṇadyūte jayājayau //
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
Garuḍapurāṇa
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
GarPur, 1, 145, 19.2 jito duryodhanenaiva māyādyūtena pāpinā /
Hitopadeśa
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 3, 117.2 pāpaṃ strī mṛgayā dyūtam arthadūṣaṇam eva ca /
Kathāsaritsāgara
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 3, 5, 18.2 sa devadāso dyūtena sarvaṃ dhanam ahārayat //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 34.1 sa tasyāḥ satataṃ bhūri rājato dyūtatastathā /
KSS, 5, 1, 58.1 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
KSS, 5, 1, 59.1 dyūtahāritaniḥśeṣavittasya mama nādhunā /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 6, 1, 166.1 pravṛttaścābhavaṃ dyūtaṃ śastravidyāśca sevitum /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 375.1 dyūtaṃ ca janavādaṃ ca parīvādaṃ tathānṛtam /
Rasārṇava
RArṇ, 12, 349.2 raṇe rājakule dyūte divye kāmye jayo bhavet /
Vetālapañcaviṃśatikā
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
Ānandakanda
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 36.2 baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ //
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 22, 86.1 dyūte jāmbavavandākaṃ revatyāṃ jayakārakam /
ĀK, 1, 23, 548.2 raṇe rājakule dyūte divye kāme jayo bhavet //
Āryāsaptaśatī
Āsapt, 2, 78.1 āsādya bhaṅgam anayā dyūte vihitābhirucitakelipaṇe /
Āsapt, 2, 110.1 ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu /
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Āsapt, 2, 599.2 koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ //
Śukasaptati
Śusa, 1, 2.8 tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Śusa, 17, 4.1 anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.2 vimārganirato nityaṃ dyūtacauryaviśāradaḥ //
GokPurS, 12, 64.1 pānāsakto dyūtakārī parastrīgamane rataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 12.1 kathaṃ dyūtajitāḥ pārthā mama pūrvapitāmahāḥ /