Occurrences

Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa

Ṛgvedakhilāni
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
Mahābhārata
MBh, 2, 11, 63.1 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣvapalāyinaḥ /
MBh, 3, 39, 5.3 purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣvaparājitaḥ //
MBh, 3, 63, 18.2 saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi //
MBh, 3, 79, 3.1 tenendrasamavīryeṇa saṃgrāmeṣvanivartinā /
MBh, 5, 163, 14.2 ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau //
MBh, 6, 89, 18.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 7, 46, 1.3 kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣvapalāyinam //
MBh, 7, 134, 18.2 piprīṣustava putrāṇāṃ saṃgrāmeṣvaparājitaḥ //
MBh, 8, 61, 13.2 iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani //
MBh, 9, 4, 34.1 śūrāṇām āryavṛttānāṃ saṃgrāmeṣvanivartinām /
MBh, 9, 15, 8.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 10, 10, 16.1 kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ /
MBh, 11, 27, 10.2 satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ //
MBh, 12, 78, 14.1 brāhmaṇān parirakṣanti saṃgrāmeṣvapalāyinaḥ /
MBh, 12, 90, 16.1 dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣvapalāyinām /
MBh, 12, 103, 36.2 sudurlabhāḥ supuruṣāḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 12, 221, 24.1 jitakāśini śūre ca saṃgrāmeṣvanivartini /
MBh, 13, 2, 13.1 tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 14, 2, 12.3 karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣvapalāyinam //
MBh, 15, 5, 13.1 hataṃ putraśataṃ śūraṃ saṃgrāmeṣvapalāyinam /
MBh, 15, 22, 11.1 karṇaṃ smarethāḥ satataṃ saṃgrāmeṣvapalāyinam /
MBh, 15, 28, 12.2 karṇasya ca mahābāhoḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 15, 37, 11.1 śrīmaccāsya mahābuddheḥ saṃgrāmeṣvapalāyinaḥ /
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
Manusmṛti
ManuS, 7, 88.1 saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
Rāmāyaṇa
Rām, Ay, 58, 35.1 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Su, 21, 11.1 vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ /
Rām, Yu, 99, 37.2 tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ //
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 66.2 sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām //
Matsyapurāṇa
MPur, 46, 19.2 gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam //
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 34.2 sthānam aindraṃ kṣatriyāṇāṃ saṃgrāmeṣv anivartinām //
Garuḍapurāṇa
GarPur, 1, 49, 25.1 sthānamaindraṃ kṣattriyāṇāṃ saṃgrāmeṣvapalāyinām /
Kālikāpurāṇa
KālPur, 56, 55.1 saṃgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī /