Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Āryāsaptaśatī

Jaiminīyabrāhmaṇa
JB, 1, 301, 7.0 mahāsaṃgrāmas tasminn ardhe saṃnidhīyeta //
Kāṭhakasaṃhitā
KS, 13, 5, 78.0 ayaṃ saṃgrāmo na vijayeteti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 17.1 saṃgrāmo vā eṣa saṃnidhīyate /
Avadānaśataka
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
Mahābhārata
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 17, 10.1 tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ /
MBh, 1, 61, 86.12 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati /
MBh, 1, 61, 86.14 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ /
MBh, 2, 24, 25.1 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 198, 24.1 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ /
MBh, 3, 271, 26.1 tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ /
MBh, 5, 151, 22.1 kathaṃ hyavadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati /
MBh, 6, 53, 34.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 6, 60, 61.2 mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ //
MBh, 6, 60, 67.1 na rocate me saṃgrāmo haiḍimbena durātmanā /
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 85, 26.1 sa saṃgrāmo mahārāja ghorarūpo 'bhavanmahān /
MBh, 6, 91, 11.2 dharmarājena saṃgrāmastvayā kāryaḥ sadānagha //
MBh, 6, 92, 14.1 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 99, 1.2 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 3, 22.1 amānuṣaśca saṃgrāmastryambakena ca dhīmataḥ /
MBh, 7, 19, 38.2 kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata //
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 29, 33.1 tataḥ punar dakṣiṇataḥ saṃgrāmaścitrayodhinām /
MBh, 7, 35, 14.2 saṃgrāmastumulo rājan prāvartata sudāruṇaḥ //
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 81, 4.1 tataḥ sutumulasteṣāṃ saṃgrāmo 'vartatādbhutaḥ /
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 101, 1.2 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 108, 16.2 śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ /
MBh, 7, 121, 45.2 droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ //
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 147, 3.1 bhavadbhyām iha saṃgrāmaḥ kruddhābhyāṃ sampravartitaḥ /
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 8, 16, 8.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama /
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 31, 10.3 paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā //
MBh, 8, 32, 15.2 tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ //
MBh, 8, 42, 2.1 tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 8, 42, 6.3 tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ //
MBh, 8, 52, 7.1 ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam /
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 22, 13.1 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 48, 13.1 tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata /
MBh, 9, 48, 14.2 jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati //
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 10, 8, 67.1 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ /
MBh, 14, 60, 16.2 na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ //
Rāmāyaṇa
Rām, Ār, 49, 35.1 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Bodhicaryāvatāra
BoCA, 6, 19.2 saṃgrāmo hi saha kleśairyuddhe ca sulabhā vyathā //
Matsyapurāṇa
MPur, 47, 43.2 saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ //
MPur, 172, 10.2 āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ //
Viṣṇupurāṇa
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
Bhāratamañjarī
BhāMañj, 16, 17.2 evaṃ vivādātsaṃgrāmas teṣām āsītsudāruṇaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 21.1 saṃgrāmo vātavṛṣṭiśca rogopadrava eva ca /
Āryāsaptaśatī
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //