Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Saṃvitsiddhi
Viṣṇupurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 6, 36, 12.0 ava drapso aṃśumatīm atiṣṭhad ity aindrābārhaspatyaṃ tṛcaṃ śaṃsati //
Atharvaprāyaścittāni
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 21.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 2, 15.0 tān darbhān drapsāṃśca dakṣiṇāgnau praharet //
Gopathabrāhmaṇa
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
GB, 2, 2, 12, 8.0 yas te drapsa skandatīti //
GB, 2, 2, 12, 9.0 stoko vai drapsaḥ //
GB, 2, 6, 16, 23.0 ava drapso aṃśumatīm atiṣṭhad ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 4.1 śvāvṛttad iti dadhidrapsaṃ tadenāṃ prāśayati //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
Kauśikasūtra
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 12.0 srakve drapsasya dhamataḥ samasvarann iti sarvam //
Kāṭhakasaṃhitā
KS, 20, 5, 29.0 drapsaś caskandety abhimṛśati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 10, 1.16 drapsas te divaṃ mā skān /
MS, 2, 5, 7, 21.0 tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 7, 15, 4.1 drapsaś caskanda /
MS, 2, 8, 1, 17.1 ūrmir drapso apām asi //
Taittirīyasaṃhitā
TS, 1, 1, 3, 7.0 huta stoko huto drapsaḥ //
TS, 5, 2, 7, 23.1 drapsaś caskandety abhimṛśati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
Vaitānasūtra
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.4 drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ /
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 6, 2, 33.3 ava drapso aṃśumatīm atiṣṭhad iti pacchaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 26.6 drapsas te dyāṃ mā skan /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 40.1 drapsas ta iti tṛtīyam //
VārŚS, 2, 1, 6, 15.0 drapsaś caskandety abhimantrya namo 'stu sarpebhya iti tisṛbhir anudiśati vyāghārayati ca yathā rukmam //
Āpastambaśrautasūtra
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 27, 1.1 drapsaś caskandety āsye /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 7.1 tāsāṃ gṛhītvā navanītaṃ dadhidrapsān vā pradakṣiṇaṃ śiras trir undaty aditiḥ keśān vapatv āpa undantu varcasa iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
Ṛgveda
ṚV, 1, 14, 4.2 drapsā madhvaś camūṣadaḥ //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 4, 13, 2.1 ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā /
ṚV, 5, 57, 5.1 purudrapsā añjimantaḥ sudānavas tveṣasaṃdṛśo anavabhrarādhasaḥ /
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 6, 41, 3.1 eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ /
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 8, 7, 16.1 ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ /
ṚV, 8, 17, 14.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā //
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 96, 13.1 ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ /
ṚV, 8, 96, 14.1 drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ /
ṚV, 8, 96, 15.1 adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ /
ṚV, 9, 6, 4.1 anu drapsāsa indava āpo na pravatāsaran /
ṚV, 9, 69, 2.2 pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati //
ṚV, 9, 73, 1.1 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ /
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 9, 85, 10.2 apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhor ūrmā madhumantam pavitra ā //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 9, 106, 8.1 tava drapsā udapruta indram madāya vāvṛdhuḥ /
ṚV, 10, 11, 4.1 adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣitaḥ śyeno adhvare /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 98, 3.2 yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṁ ā viveśa //
ṚV, 10, 98, 4.1 ā no drapsā madhumanto viśantv indra dehy adhirathaṃ sahasram /
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
Ṛgvedakhilāni
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
Mahābhārata
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
Saṃvitsiddhi
SaṃSi, 1, 22.2 viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ //
Viṣṇupurāṇa
ViPur, 2, 15, 13.3 saṃyāvapāyasādīni drapsaphāṇitavanti ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 14.0 pataṅgam aktaṃ srakve drapsasyeti sūkte //