Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //