Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
Atharvaprāyaścittāni
AVPr, 1, 5, 14.2 tato mā draviṇam āṣṭa //
AVPr, 1, 5, 15.6 tato mā draviṇam āṣṭa //
Atharvaveda (Paippalāda)
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
AVP, 10, 5, 6.2 mahyam audumbaro maṇir draviṇāni ni yacchatu //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 6, 9.2 bhagena dattam upa medam āgan viśvaṃ subhūtaṃ draviṇāni bhadrā //
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 3.1 āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau /
AVŚ, 4, 30, 6.2 ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate //
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 7, 5, 2.2 sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu //
AVŚ, 7, 17, 4.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 9, 2, 15.2 udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān //
AVŚ, 10, 1, 10.2 apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu //
AVŚ, 10, 5, 37.2 sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam //
AVŚ, 10, 5, 38.2 tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam //
AVŚ, 10, 5, 39.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 10, 5, 40.2 tan me draviṇaṃ yacchatu tan me brāhmaṇavarcasam //
AVŚ, 10, 5, 41.2 te me draviṇaṃ yacchantu te me brāhmaṇavarcasam //
AVŚ, 10, 6, 26.2 sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha //
AVŚ, 12, 1, 6.2 vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu //
AVŚ, 12, 1, 45.2 sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī //
AVŚ, 12, 5, 8.0 brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca //
AVŚ, 13, 1, 34.1 divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha /
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 18, 3, 1.2 dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi //
AVŚ, 18, 3, 14.2 datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 24.4 draviṇaṃ savarcasam iti vārkṣam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
Gopathabrāhmaṇa
GB, 1, 2, 6, 12.0 iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 2, 2, 5, 13.2 iṣṭāpūrtadraviṇaṃ gṛhya yajamānasyāvāpatat //
GB, 2, 2, 12, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
GB, 2, 3, 12, 11.0 sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Kāṭhakasaṃhitā
KS, 15, 7, 30.0 brahma draviṇam //
KS, 15, 7, 36.0 kṣatraṃ draviṇam //
KS, 15, 7, 42.0 viḍ draviṇam //
KS, 15, 7, 48.0 puṣṭaṃ draviṇam //
KS, 15, 7, 54.0 varco draviṇam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 1, 3, 38, 1.2 viṣṇus tvaṣṭā prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 6, 7, 12.0 asya draviṇam ādadāmahe //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 2, 6, 10, 6.0 brahma draviṇam //
MS, 2, 6, 10, 12.0 kṣatraṃ draviṇam //
MS, 2, 6, 10, 18.0 viḍ draviṇam //
MS, 2, 6, 10, 24.0 puṣṭaṃ draviṇam //
MS, 2, 6, 10, 30.0 phalaṃ draviṇam //
MS, 2, 7, 9, 9.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
MS, 2, 7, 20, 4.0 brahma draviṇam //
MS, 2, 7, 20, 19.0 kṣatraṃ draviṇam //
MS, 2, 7, 20, 34.0 viḍ draviṇam //
MS, 2, 7, 20, 49.0 puṣṭaṃ draviṇam //
MS, 2, 7, 20, 64.0 phalaṃ draviṇam //
MS, 2, 8, 1, 12.1 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 7, 3.2 varco draviṇam /
MS, 2, 8, 7, 3.4 ojo draviṇam /
MS, 2, 8, 7, 3.6 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 10, 2, 2.2 sa āśiṣā draviṇam icchamānaḥ prathamacchad avaraṃ āviveśa //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 11, 3, 16.0 bhagaś ca me draviṇaṃ ca me //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 2, 13, 18, 12.0 antarikṣasya tvā draviṇe sādayāmi //
MS, 2, 13, 18, 13.0 divas tvā draviṇe sādayāmi //
MS, 2, 13, 18, 14.0 diśāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 18, 15.0 draviṇodāṃ tvā draviṇe sādayāmi //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 46.0 ojo draviṇam ity uttarataḥ //
Mānavagṛhyasūtra
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 18, 5.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.3 yad ūrdhvas tiṣṭhād draviṇeha dhattāt /
Taittirīyasaṃhitā
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 3, 1, 9, 1.4 sa naḥ pāvako draviṇaṃ dadhātu //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
Taittirīyopaniṣad
TU, 1, 10, 1.2 ūrdhvapavitro vājinīvasvamṛtam asmi draviṇaṃ savarcasam /
Vaitānasūtra
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 17.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā yajamānāya draviṇaṃ dadhāta svāhā //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 10, 10.2 prācīm āroha gāyatrī tvāvatu rathantaraṃ sāma trivṛt stomo vasanta ṛtur brahma draviṇam //
VSM, 10, 11.1 dakṣiṇām āroha triṣṭup tvāvatu bṛhat sāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
VSM, 10, 12.1 pratīcīm āroha jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam //
VSM, 10, 13.1 udīcīm ārohānuṣṭup tvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śarad ṛtuḥ phalaṃ draviṇam //
VSM, 10, 14.1 ūrdhvām āroha paṅktis tvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāv ṛtū varco draviṇam /
VSM, 12, 28.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vivavruḥ //
VSM, 14, 4.2 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
VSM, 15, 3.1 ṣoḍaśī stoma ojo draviṇam /
VSM, 15, 3.2 catuścatvāriṃśa stomo varco draviṇam /
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
VārŚS, 1, 1, 4, 35.2 sa prajānām adhipatir babhūva so asmāsu draviṇam ādadhātu vayaṃ syāma patayo rayīṇām /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.21 iṣi sīdorji sīda bhage sīda draviṇe sīda subhūte sīda pṛthivyā yajñiye sīda viṣṇoḥ pṛṣṭhe sīdeḍāyāḥ pade sīda ghṛtavati sīda pinvamāne sīda //
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 5, 4, 1, 3.2 prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma trivṛtstomo vasanta ṛtur brahma draviṇam //
ŚBM, 5, 4, 1, 4.2 triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ draviṇam //
ŚBM, 5, 4, 1, 5.2 jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ draviṇam //
ŚBM, 5, 4, 1, 6.2 anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ draviṇam //
ŚBM, 5, 4, 1, 7.2 paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau hemantaśiśirāvṛtū varco draviṇamiti //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 16.0 indra śreṣṭhāni draviṇāni dhehi syonā pṛthivi bhavety avarohati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 5.0 indra śreṣṭhāni draviṇāni dhehīti savye //
Ṛgveda
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 2, 21, 5.2 abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata //
ṚV, 2, 21, 6.1 indra śreṣṭhāni draviṇāni dhehi cittiṃ dakṣasya subhagatvam asme /
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 2, 6.2 agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 10, 6.2 mahe vājāya draviṇāya darśataḥ //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 23, 4.1 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ /
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 41, 9.1 imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 4, 54, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 4, 7.2 asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi //
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 54, 15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi /
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 69, 1.2 juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //
ṚV, 6, 69, 6.2 ghṛtāsutī draviṇaṃ dhattam asme samudra sthaḥ kalaśaḥ somadhānaḥ //
ṚV, 6, 70, 5.2 dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam //
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 8, 35, 10.1 pibataṃ ca tṛpṇutaṃ cā ca gacchatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 35, 12.1 hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 97, 51.2 abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ //
ṚV, 9, 109, 9.1 induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ //
ṚV, 10, 31, 2.1 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset /
ṚV, 10, 35, 13.2 viśve no devā avasā gamantu viśvam astu draviṇaṃ vājo asme //
ṚV, 10, 36, 13.2 te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 61, 12.2 vasor vasutvā kāravo 'nehā viśvaṃ viveṣṭi draviṇam upa kṣu //
ṚV, 10, 67, 7.2 brahmaṇaspatir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ //
ṚV, 10, 70, 7.2 purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām //
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //
ṚV, 10, 81, 1.2 sa āśiṣā draviṇam icchamānaḥ prathamacchad avarāṁ ā viveśa //
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 125, 2.2 ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate //
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.2 caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke //
ṚVKh, 1, 2, 10.2 sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti //
ṚVKh, 1, 5, 4.2 draviṇaṃ pāhi viśvataḥ somapā abhayaṅkaraḥ //
Ṛgvidhāna
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 13.1 tad abhimṛśed devān divaṃ yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.2 antarikṣaṃ manuṣyān yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 5, 13.4 yatra kva ca yajño 'gāt tato mā draviṇam aṣṭu /
Buddhacarita
BCar, 5, 45.2 himavacchirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ //
BCar, 5, 85.1 iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ /
Mahābhārata
MBh, 1, 56, 26.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 93, 14.1 sā vismayasamāviṣṭā śīladraviṇasaṃpadā /
MBh, 1, 97, 19.1 evam uktā tu putreṇa bhūridraviṇatejasā /
MBh, 1, 115, 18.2 bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā //
MBh, 1, 157, 16.44 niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 160, 31.1 evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā /
MBh, 1, 175, 19.2 niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu /
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 16, 16.2 upayeme mahāvīryo rūpadraviṇasaṃmate //
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 2, 71, 13.2 bāhū darśayamāno hi bāhudraviṇadarpitaḥ /
MBh, 3, 1, 7.2 śrotum icchāmi caritaṃ bhūridraviṇatejasām /
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 142, 11.1 yaḥ sa śakrād anavaro vīryeṇa draviṇena ca /
MBh, 5, 20, 4.2 tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ //
MBh, 5, 89, 40.2 vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi //
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 12, 7, 24.2 na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ //
MBh, 12, 28, 4.2 āgame yadi vāpāye jñātīnāṃ draviṇasya ca /
MBh, 12, 29, 40.2 śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam //
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 283, 24.1 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ /
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 13, 57, 12.1 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ /
MBh, 13, 57, 30.1 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām /
MBh, 13, 107, 59.2 rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 3, 21.2 kathaṃ yajñe maruttasya draviṇaṃ tat samācitam /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
MBh, 15, 9, 13.2 hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā //
MBh, 18, 5, 34.2 anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām //
Manusmṛti
ManuS, 3, 31.1 jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
ManuS, 4, 141.2 rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet //
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
Amarakośa
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
Bhallaṭaśataka
BhallŚ, 1, 6.1 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ /
Bodhicaryāvatāra
BoCA, 8, 42.1 prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 24.1 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī /
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 4, 45.1 vaṇijo draviṇasyāyam ataḥ pālaka ity amī /
BKŚS, 5, 28.2 kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram //
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 235.1 yad anantam akupyaṃ ca draviṇaṃ mama paśyasi /
BKŚS, 18, 235.2 guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ //
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 321.1 tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam /
BKŚS, 18, 342.1 tāḥ parīkṣitavān asmi tanmātradraviṇas tadā /
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 602.1 yāvanmātreṇa vikrītaṃ draviṇena tad ambayā /
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
BKŚS, 19, 179.1 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ /
BKŚS, 21, 169.2 samahādraviṇaskandhām upayeme dṛḍhodyamaḥ //
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 23, 29.1 yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā /
BKŚS, 23, 44.2 pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ //
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 24, 14.2 draviṇaṃ kṛpaṇeneva pracchannam upabhujyate //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //
BKŚS, 27, 79.1 asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 557.2 draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam //
KātySmṛ, 1, 867.2 apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //
Kūrmapurāṇa
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
Liṅgapurāṇa
LiPur, 1, 85, 87.2 vācā ca manasā caiva kāyena draviṇena ca //
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
Matsyapurāṇa
MPur, 7, 34.2 āpastambastataścakre putreṣṭiṃ draviṇādhikām //
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 44, 20.1 dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.2 karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam īhamānāḥ /
Tantrākhyāyikā
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
Yājñavalkyasmṛti
YāSmṛ, 1, 61.1 āsuro draviṇādānād gāndharvaḥ samayān mithaḥ /
Śatakatraya
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 57.1 vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā /
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 3, 20, 34.2 rūpadraviṇapaṇyena durbhagān no vibādhase //
BhāgPur, 3, 24, 3.2 tapodraviṇadānaiś ca śraddhayā ceśvaraṃ bhaja //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 4, 20, 6.2 apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ //
BhāgPur, 11, 10, 7.1 jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu /
Bhāratamañjarī
BhāMañj, 1, 175.2 parīkṣidrakṣaṇāyātaṃ daridraṃ draviṇārthinam //
BhāMañj, 1, 616.1 tato gṛhasthaḥ sutavāndroṇo draviṇakāmyayā /
BhāMañj, 1, 718.2 lokasya draviṇairnityaṃ tṛṇavatprāṇavikrayaḥ //
BhāMañj, 1, 829.1 balavāndraviṇādāne paritrāṇe ca durbalaḥ /
BhāMañj, 1, 998.1 kālena tatkule bhūpā daridrā draviṇārthinaḥ /
BhāMañj, 1, 999.1 anyāyadraviṇādāneṣūdyamaḥ kriyate 'nyathā /
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
BhāMañj, 5, 433.1 prāpyante draviṇenaiva śyāmakarṇāsturaṅgamāḥ /
BhāMañj, 5, 652.2 āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu //
BhāMañj, 8, 62.2 kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati //
BhāMañj, 8, 64.1 mumūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam /
BhāMañj, 8, 152.2 dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā //
BhāMañj, 13, 419.1 saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram /
BhāMañj, 13, 729.1 yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ /
BhāMañj, 14, 11.2 aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā //
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 15, 67.2 tānevoddiśya vipulaṃ dadau draviṇamakṣayam //
Garuḍapurāṇa
GarPur, 1, 95, 10.1 āsuro draviṇādānādgāndharvaḥ samayānmithaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 1.2 jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ /
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Kathāsaritsāgara
KSS, 1, 2, 66.2 tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye //
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
Narmamālā
KṣNarm, 3, 71.2 draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ //
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
Rājanighaṇṭu
RājNigh, 13, 143.2 śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //
RājNigh, 13, 144.1 ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi /
Skandapurāṇa
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 23.1 ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 17.2 sanvan saniṃ suvimucā vimuñca dhehyasmabhyaṃ draviṇam jātavedaḥ /