Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 53.2 kālaṃ deśaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
BaudhDhS, 1, 8, 53.2 kālaṃ deśaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
BaudhDhS, 1, 14, 5.1 parimārjanadravyāṇi gośakṛnmṛdbhasmeti //
BaudhDhS, 1, 14, 19.1 śaucadeśamantrāvṛdarthadravyasaṃskārakālabhedeṣu pūrvapūrvaprādhānyam /
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa yā nārī sā na patnī vidhīyate /
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 15.0 āsandyā vyākhyātaṃ dravyaṃ vāṇasya dravyaṃ vāṇasya //
DrāhŚS, 10, 4, 15.0 āsandyā vyākhyātaṃ dravyaṃ vāṇasya dravyaṃ vāṇasya //
Gautamadharmasūtra
GautDhS, 1, 1, 29.0 dravyahasta ucchiṣṭo 'nidhāyācāmet //
GautDhS, 1, 1, 30.0 dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanāni taijasamārttikadāravatāntavānām //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 9, 24.1 dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyoge ca śūdrāt //
GautDhS, 3, 4, 8.1 dravyāpacaye tryavaraṃ pratirāddhaḥ //
GautDhS, 3, 4, 31.1 dravyalābhe cotsargaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 10, 13.0 etenaivetarāṇi dravyāṇi vyākhyātāni //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 16.0 uttareṇāgniṃ darbhān saṃstīrya yathārthaṃ dravyāṇi prayunakti //
Kauśikasūtra
KauśS, 5, 6, 4.0 dravyaṃ saṃpātavad utthāpayati //
Kaṭhopaniṣad
KaṭhUp, 2, 10.2 tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 2.0 dravyaṃ devatā tyāgaḥ //
KātyŚS, 1, 4, 16.0 arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt //
KātyŚS, 1, 4, 17.0 guṇadravyayor dravyaṃ pradhānayogāt //
KātyŚS, 1, 4, 17.0 guṇadravyayor dravyaṃ pradhānayogāt //
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
KātyŚS, 1, 7, 3.0 phalakarmadeśakāladravyadevatāguṇasāmānye //
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 7, 13.0 svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛt kāladravyaikārthatvāt //
KātyŚS, 1, 7, 28.0 pradhānadravyavyāpattau sāṅgāvṛttis tadādeśāt //
KātyŚS, 1, 8, 21.0 ūvadhyavasādhyūdhnīvaniṣṭhuṣu samuccayo dravyasaṃskāratadbhedābhyām //
KātyŚS, 15, 9, 32.0 puroḍāśadharmā dravyasāmānyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 49.1 rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet /
VasDhS, 2, 49.2 punā rājābhiṣekeṇa dravyamūlaṃ ca vardhate //
VasDhS, 3, 43.2 bhūmau nidhāya tad dravyam ācamya pracaret punaḥ //
VasDhS, 10, 3.2 hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca //
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 69.1 dravyālābhe tulyārthānāṃ yathāsadṛśaṃ pratinidadhyād yathārtham atulyārthe //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 12, 1.0 śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ //
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
ĀpDhS, 2, 14, 19.0 dravyaparigraheṣu ca //
ĀpDhS, 2, 16, 23.0 tatra dravyāṇi tilamāṣā vrīhiyavā āpo mūlaphalāni //
ĀpDhS, 2, 16, 25.0 tathā dharmāhṛtena dravyeṇa tīrthe pratipannena //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
ĀpDhS, 2, 18, 7.0 tatra navāni dravyāṇi //
ĀpDhS, 2, 20, 18.0 yoktā ca dharmayukteṣu dravyaparigraheṣu ca //
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
ĀpDhS, 2, 26, 17.0 ye vyarthā dravyaparigrahaiḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 15.1 śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 10.1 taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu vā darbhāntarhiteṣv apa āsicya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed vā dravyānvayāḥ saṃskārāḥ //
Arthaśāstra
ArthaŚ, 1, 5, 4.1 kriyā hi dravyaṃ vinayati nādravyam //
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 10, 15.1 sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet //
ArthaŚ, 1, 12, 2.1 ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ //
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 1, 17, 31.1 navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 20, 23.1 sarvaṃ cāvekṣitaṃ dravyaṃ nibaddhāgamanirgamam /
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 1, 19.1 ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet //
ArthaŚ, 2, 1, 27.1 bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca //
ArthaŚ, 2, 1, 27.1 bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 2, 5.1 kupyapradiṣṭānāṃ ca dravyāṇām ekaikaśo vanāni niveśayet dravyavanakarmāntān aṭavīśca dravyavanāpāśrayāḥ //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
ArthaŚ, 2, 6, 6.1 paśumṛgadravyahastivanaparigraho vanam //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 8, 7.1 kośadravyāṇāṃ vṛddhiprayogāḥ prayogaḥ //
ArthaŚ, 2, 8, 14.1 svayam anyair vā rājadravyāṇām upabhojanam upabhogaḥ //
ArthaŚ, 2, 8, 16.1 rājadravyāṇām anyadravyenādānaṃ parivartanam //
ArthaŚ, 2, 8, 16.1 rājadravyāṇām anyadravyenādānaṃ parivartanam //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 10, 34.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 17, 1.1 kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet //
ArthaŚ, 2, 17, 2.1 dravyavanakarmāntāṃśca prayojayet //
ArthaŚ, 2, 17, 3.1 dravyavanacchidāṃ ca deyam atyayaṃ ca sthāpayed anyatrāpadbhyaḥ //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu vā veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 6.1 ajānanto 'sya dravyasyātisargeṇa mucyeran //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 8, 10.1 karmaṇaśca pradeśadravyādānāṃśavibhāgaiḥ pratisamānayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 10, 4.1 mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ //
ArthaŚ, 4, 10, 4.1 mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 4, 12, 11.1 pitṛdravyādāne steyaṃ bhajeta //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 51.0 vasnadravyābhyāṃ ṭhankanau //
Aṣṭādhyāyī, 5, 3, 104.0 dravyaṃ ca bhavye //
Aṣṭādhyāyī, 5, 4, 11.0 kimettiṅavyayaghād āmvadravyaprakarṣe //
Buddhacarita
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
BCar, 12, 61.2 ghaneṣvapi tato dravyeṣvākāśamadhimucyate //
Carakasaṃhitā
Ca, Sū., 1, 28.2 sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca //
Ca, Sū., 1, 48.1 khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ /
Ca, Sū., 1, 48.2 sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam //
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca, Sū., 1, 52.1 saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam /
Ca, Sū., 1, 59.2 viparītaguṇairdravyairmārutaḥ saṃpraśāmyati //
Ca, Sū., 1, 60.2 viparītaguṇaiḥ pittaṃ dravyairāśu praśāmyati //
Ca, Sū., 1, 64.1 rasanārtho rasastasya dravyamāpaḥ kṣitistathā /
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 2, 16.2 tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā //
Ca, Sū., 4, 7.2 yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate /
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Sū., 4, 7.5 dravyād āpothitāt toye pratapte niśi saṃsthitāt /
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 4, 23.2 yato yāvanti yairdravyairvirecanaśatāni ṣaṭ /
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 51.1 bastinetrasamadravyaṃ dhūmanetraṃ praśasyate /
Ca, Sū., 5, 105.2 mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam /
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Sū., 6, 9.2 paktā bhavati hemante mātrādravyagurukṣamaḥ //
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 8, 9.1 pañcendriyadravyāṇi khaṃ vāyurjyotirāpo bhūriti //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 9, 3.1 bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam /
Ca, Sū., 9, 7.2 saṃpacceti catuṣko 'yaṃ dravyāṇāṃ guṇa ucyate //
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 14, 27.2 dravyāṇyetāni śasyante yathāsvaṃ prastareṣvapi //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 69.2 asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 18.3 yasya vā vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 14.1 prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate /
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 22, 17.2 yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.1 ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 48.2 āsavadravyāṇāmidānīmanapavādaṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 25, 49.2 tāsveva dravyasaṃyogakaraṇato 'parisaṃkhyeyāsu yathāpathyatamānām āsavānāṃ caturaśītiṃ nibodha /
Ca, Sū., 25, 49.4 evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati /
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 14.0 bhedaś caiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ //
Ca, Sū., 26, 15.2 yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca, Sū., 26, 17.2 vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca //
Ca, Sū., 26, 22.2 iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā //
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 26, 28.1 vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate /
Ca, Sū., 26, 32.2 dravyāṇāṃ dvaṃdvasarvaikakarmajo 'nitya eva ca //
Ca, Sū., 26, 36.2 vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ //
Ca, Sū., 26, 45.1 śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 26, 45.2 tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca, Sū., 26, 52.1 tasmādrasopadeśena na sarvaṃ dravyam ādiśet /
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 63.2 dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet //
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Sū., 26, 72.1 dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana /
Ca, Sū., 26, 80.0 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṃ bhagavato yathāvad dravyaguṇakarmādhikāre vacaḥ paraṃ tv āhāravikārāṇāṃ vairodhikānāṃ lakṣaṇam anatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 26, 94.1 tatsaṃyojyoṣṇavīryeṇa dravyeṇa saha sevyate /
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 26, 107.2 dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca, Sū., 26, 107.2 dravyāṇi guṇakarmabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca, Sū., 26, 110.2 uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi //
Ca, Sū., 27, 5.0 paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 23.2 tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 5, 3.1 sapta dravyāṇi kuṣṭhānāṃ prakṛtirvikṛtimāpannāni bhavanti /
Ca, Nid., 5, 16.2 saṃkhyā dravyāṇi doṣāśca hetavaḥ pūrvalakṣaṇam /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 9.0 tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ prabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 11.0 tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṃ vyavasyet //
Ca, Vim., 1, 13.2 dravyaprabhāvaṃ punar upadekṣyāmaḥ /
Ca, Vim., 1, 13.3 tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti //
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.2 karaṇaṃ punaḥ svābhāvikānāṃ dravyāṇām abhisaṃskāraḥ /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 1, 26.1 rasān dravyāṇi doṣāṃśca vikārāṃśca prabhāvataḥ /
Ca, Vim., 1, 27.1 vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ /
Ca, Vim., 1, 27.2 dravyāṇi nātisevyāni trividhaṃ sātmyameva ca //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 87.5 etaccaiva bheṣajamaṅgabhedādapi dvividhaṃ dravyabhūtam adravyabhūtaṃ ca /
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 135.1 yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṃ gacchanti tānyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 135.3 iti kalpasaṃgraho vamanadravyāṇām /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.2 iti kalpasaṃgraho virecanadravyāṇām /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.3 tasmāddravyāṇāṃ caikadeśamudāharaṇārthaṃ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṃ ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyāsyante //
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Vim., 8, 138.2 tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante tathetarāṇi dravyāṇyapi //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 147.2 dravyavargā vikārāṇāṃ teṣāṃ te parikopakāḥ //
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 150.1 ataḥ param anuvāsanadravyāṇyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 66.2 āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ //
Ca, Indr., 12, 81.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
Ca, Indr., 12, 82.1 dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca /
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 2, 4, 37.1 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet /
Ca, Cik., 2, 4, 49.2 carato viśvarūpasya rūpadravyaṃ yaducyate //
Garbhopaniṣat
GarbhOp, 1, 3.2 yathā devadattasya dravyādiviṣayā jāyante /
Mahābhārata
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 53, 13.2 dattvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitam /
MBh, 1, 64, 37.3 dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ /
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 132, 9.1 śaṇasarjarasādīni yāni dravyāṇi kānicit /
MBh, 1, 134, 14.2 mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ /
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 1, 136, 9.11 gṛhasthaṃ dravyasaṃjātaṃ //
MBh, 1, 145, 24.3 yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta /
MBh, 1, 146, 26.1 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
MBh, 1, 150, 24.2 prāpnotīha kule janma sadravye rājasatkṛte //
MBh, 1, 151, 25.31 ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca /
MBh, 1, 169, 13.2 babhūva tatkuleyānāṃ dravyakāryam upasthitam //
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 190, 16.6 dravyāṇi cānyāni mahāsanāni //
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 199, 46.11 upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 23.1 uttamadravyasampannā maṇiprākāramālinī /
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 5, 107.1 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām /
MBh, 2, 15, 11.1 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame /
MBh, 2, 31, 20.1 kailāsaśikharaprakhyānmanojñān dravyabhūṣitān /
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 2, 61, 2.1 kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam /
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 2, 71, 13.3 cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ //
MBh, 3, 2, 45.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 3, 14, 9.1 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca /
MBh, 3, 16, 9.2 dravyair anekair vividhair gadasāmboddhavādibhiḥ //
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 35.1 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ /
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 3, 152, 11.2 evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati //
MBh, 3, 178, 18.2 yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam /
MBh, 3, 178, 22.2 dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām //
MBh, 3, 184, 20.1 yaccāpi dravyam upayujyate ha vānaspatyam āyasaṃ pārthivaṃ vā /
MBh, 3, 188, 50.1 alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 4, 45, 5.3 vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet //
MBh, 5, 6, 11.2 senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam //
MBh, 5, 20, 6.2 na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam //
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 43, 20.1 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ /
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 98, 13.1 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā /
MBh, 6, BhaGī 4, 28.1 dravyayajñāstapoyajñā yogayajñāstathāpare /
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 7, 2, 27.2 dravyair yuktaṃ saṃprahāropapannair vāhair yuktaṃ tūrṇam āvartayasva //
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 8, 22, 34.2 āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca //
MBh, 8, 22, 49.2 ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam //
MBh, 9, 35, 2.1 tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān /
MBh, 9, 44, 3.2 ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ //
MBh, 10, 18, 2.2 bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca //
MBh, 11, 2, 15.1 anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ /
MBh, 12, 8, 34.1 sa tvāṃ dravyamayo yajñaḥ samprāptaḥ sarvadakṣiṇaḥ /
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 12, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 12, 13, 3.1 śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ /
MBh, 12, 13, 10.2 dravyeṣu yasya mamatā mṛtyor āsye sa vartate //
MBh, 12, 20, 8.1 kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt /
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 29, 118.1 anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat /
MBh, 12, 59, 53.2 śamo vyāyāmayogaśca yogo dravyasya saṃcayaḥ //
MBh, 12, 59, 64.2 upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ //
MBh, 12, 60, 35.2 atirekeṇa bhartavyo bhartā dravyaparikṣaye /
MBh, 12, 101, 31.2 dravyanāśo vadho 'kīrtir ayaśaśca palāyane //
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 112, 42.1 anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ /
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 121, 42.2 āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira //
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 129, 6.2 tadbhāvabhāve dravyāṇi jīvan punar upārjayet //
MBh, 12, 136, 186.2 dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ //
MBh, 12, 159, 7.2 kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret //
MBh, 12, 159, 8.1 āhared veśmataḥ kiṃcit kāmaṃ śūdrasya dravyataḥ /
MBh, 12, 164, 10.2 samudragamanākāṅkṣī dravyārtham iti bhārata //
MBh, 12, 164, 11.2 kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān //
MBh, 12, 171, 20.1 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ /
MBh, 12, 171, 40.1 nirvedam aham āsādya dravyanāśād yadṛcchayā /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 212, 18.1 dravyatyāge tu karmāṇi bhogatyāge vratānyapi /
MBh, 12, 221, 59.2 dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī //
MBh, 12, 226, 14.2 dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api //
MBh, 12, 282, 4.1 yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate /
MBh, 12, 284, 5.1 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam /
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 12, 293, 32.1 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā /
MBh, 12, 293, 32.1 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā /
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 294, 23.1 buddhidravyeṇa dṛśyeta manodīpena lokakṛt /
MBh, 12, 308, 43.2 tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe //
MBh, 12, 316, 32.1 kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ /
MBh, 12, 317, 5.1 dravyeṣu samatīteṣu ye guṇāstānna cintayet /
MBh, 12, 317, 14.1 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 13, 15, 22.2 yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira //
MBh, 13, 23, 39.2 dravyāṇi cānyāni tathā pretyabhāve na śocati //
MBh, 13, 24, 78.1 agoptāraśchaladravyā baliṣaḍbhāgatatparāḥ /
MBh, 13, 27, 82.1 andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā /
MBh, 13, 31, 17.2 naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām //
MBh, 13, 47, 22.2 yajeta tena dravyeṇa na vṛthā sādhayed dhanam //
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 65, 57.1 annaṃ vai paramaṃ dravyam annaṃ śrīśca parā matā /
MBh, 13, 72, 7.2 gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana //
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā /
MBh, 13, 91, 38.2 hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā //
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 94, 32.3 tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt //
MBh, 13, 109, 56.1 duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam /
MBh, 13, 132, 31.1 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 5, 9.1 vāhanaṃ yasya yodhāśca dravyāṇi vividhāni ca /
MBh, 14, 7, 25.1 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam /
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 14, 13, 2.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ /
MBh, 14, 13, 7.2 mamatā yasya dravyeṣu mṛtyor āsye sa vartate //
MBh, 14, 20, 9.1 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu /
MBh, 14, 37, 8.2 nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca //
MBh, 14, 49, 13.1 dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ /
MBh, 14, 49, 13.2 yathā dravyaṃ ca kartā ca saṃyogo 'pyanayostathā //
MBh, 14, 49, 15.1 yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate /
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 63, 7.1 tasmin deśe ca rājendra yatra tad dravyam uttamam /
MBh, 14, 64, 18.1 eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ /
MBh, 14, 67, 6.3 dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ //
MBh, 14, 91, 21.1 pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ /
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 14, 93, 68.1 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param /
MBh, 14, 94, 23.1 anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ /
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
Manusmṛti
ManuS, 1, 113.2 bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca //
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 110.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam //
ManuS, 5, 126.2 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ManuS, 5, 143.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ManuS, 5, 146.1 eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 218.1 viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet /
ManuS, 8, 31.2 saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati //
ManuS, 8, 34.1 pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam /
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā //
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 8, 417.1 visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret /
ManuS, 9, 111.1 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 204.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 9, 237.2 vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 252.1 dvividhāṃs taskarān vidyāt paradravyāpahārakān /
ManuS, 9, 283.1 adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā /
ManuS, 9, 328.2 dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca //
ManuS, 9, 329.1 dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam /
ManuS, 11, 5.2 ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ //
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 12.2 kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //
ManuS, 11, 165.1 dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
ManuS, 12, 5.1 paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam /
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //
Nyāyasūtra
NyāSū, 2, 2, 17.0 kāraṇadravyasya pradeśaśabdenābhidhānāt //
NyāSū, 2, 2, 45.0 dravyavikāravaiṣamyavat varṇavikāravikalaḥ //
NyāSū, 3, 1, 25.0 saguṇadravyotpattivat tadutpattiḥ //
NyāSū, 3, 1, 37.0 dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ //
NyāSū, 3, 1, 38.0 anekadravyasamavāyāt rūpaviśeṣāt ca rūpopalabdhiḥ //
NyāSū, 3, 1, 73.0 tadupalabdhir itaretaradravyaguṇavaidharmyāt //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 46.0 dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
Rāmāyaṇa
Rām, Ay, 29, 18.2 sampradāya bahu dravyam ekaikasyopajīvinaḥ //
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Utt, 18, 32.1 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam /
Rām, Utt, 25, 14.2 pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ //
Saundarānanda
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
SaundĀ, 18, 30.1 abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 4.1 pṛthivy āpas tejo vāyur ākāśaṃ kālo dig ātmā mana iti dravyāṇi //
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 8.1 dravyāṇi dravyāntaram ārabhante //
VaiśSū, 1, 1, 8.1 dravyāṇi dravyāntaram ārabhante //
VaiśSū, 1, 1, 11.1 kāryāvirodhi dravyaṃ kāraṇāvirodhi ca //
VaiśSū, 1, 1, 14.1 kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam //
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 16.1 ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 20.1 na dravyāṇāṃ vyatirekāt //
VaiśSū, 1, 1, 22.1 dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam //
VaiśSū, 1, 1, 22.1 dravyāṇāṃ dravyaṃ kāryaṃ sāmānyam //
VaiśSū, 1, 1, 25.1 saṃyogānāṃ dravyam //
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 1, 2, 5.1 dravyatvaṃ guṇatvaṃ karmatvaṃ ca sāmānyāni viśeṣāś ca //
VaiśSū, 1, 2, 7.1 sad iti yato dravyaguṇakarmasu //
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 1, 2, 9.1 ekadravyavattvān na dravyam //
VaiśSū, 1, 2, 12.1 ekadravyavattvena dravyatvam uktam //
VaiśSū, 2, 1, 11.1 adravyavattvād dravyam //
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 25.1 tasmin dravyaṃ karma guṇa iti saṃśayaḥ //
VaiśSū, 2, 2, 27.0 ekadravyavattvānna dravyam //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 4, 1, 9.0 anekadravyeṇa dravyeṇa samavāyādrūpaviśeṣāccopalabdhiḥ //
VaiśSū, 4, 1, 9.0 anekadravyeṇa dravyeṇa samavāyādrūpaviśeṣāccopalabdhiḥ //
VaiśSū, 4, 1, 12.1 saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve karma ca rūpidravyasamavāyāccākṣuṣāṇi //
VaiśSū, 5, 2, 21.1 dravyaguṇakarmavaidharmyād bhāvābhāvamātraṃ tamaḥ //
VaiśSū, 5, 2, 22.1 tejaso dravyāntareṇāvaraṇācca //
VaiśSū, 7, 1, 4.0 pṛthivyāṃ rūparasagandhasparśā dravyānityatvādanityāḥ //
VaiśSū, 7, 1, 8.0 apsu tejasi vāyau ca nityā dravyanityatvāt //
VaiśSū, 7, 1, 9.0 anityeṣvanityā dravyānityatvāt //
VaiśSū, 7, 1, 12.1 aguṇavato dravyasya guṇārambhāt karmaguṇā aguṇāḥ //
VaiśSū, 7, 2, 30.1 dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ //
VaiśSū, 8, 1, 1.0 dravyeṣu jñānaṃ vyākhyātam //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 6.0 sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu //
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 8, 1, 10.0 dravyeṣvanitaretarakāraṇāt kāraṇāyaugapadyāt //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
VaiśSū, 8, 1, 14.1 artha iti dravyaguṇakarmasu //
VaiśSū, 8, 1, 15.1 dravyeṣu pañcātmakaṃ pratyuktam //
VaiśSū, 9, 14.1 tathā dravyāntareṣu //
VaiśSū, 10, 12.1 kāraṇamiti dravye kāryasamavāyāt //
Abhidharmakośa
AbhidhKo, 2, 22.2 kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ //
AbhidhKo, 2, 22.2 kāyendriyī navadravyaḥ daśadravyo'parendriyaḥ //
Amarakośa
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 15.1 ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ /
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 1, 17.2 tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ //
AHS, Sū., 1, 27.1 bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam /
AHS, Sū., 1, 36.2 annajñānānnasaṃrakṣāmātrādravyarasāśrayāḥ //
AHS, Sū., 5, 70.2 yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ //
AHS, Sū., 6, 32.1 iti dravyakriyāyogamānādyaiḥ sarvam ādiśet /
AHS, Sū., 7, 9.2 dravyāṇām ārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate //
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 8, 1.2 mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api //
AHS, Sū., 8, 45.2 adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ //
AHS, Sū., 9, 1.1 dravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ /
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 5.2 tatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam //
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 9, 11.1 dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam /
AHS, Sū., 9, 12.1 iti dravyaṃ rasān bhedair uttaratropadekṣyate /
AHS, Sū., 9, 17.2 nānātmakam api dravyam agnīṣomau mahābalau //
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 27.2 iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat //
AHS, Sū., 9, 28.1 vicitrapratyayārabdhadravyabhedena bhidyate /
AHS, Sū., 10, 42.2 dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ //
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Sū., 12, 11.1 tyaktadravyatvaṃ pākādikarmaṇānalaśabditam /
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 15, 45.2 yuñjyāt tadvidham anyac ca dravyaṃ jahyād ayaugikam //
AHS, Sū., 18, 51.2 durbalasya mṛdudravyair alpān saṃśamayet tu tān //
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 21, 13.1 triścatur vā mṛdau tatra dravyāṇyaguru guggulu /
AHS, Sū., 21, 18.2 gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ //
AHS, Sū., 23, 11.1 ropaṇaṃ tiktakair dravyaiḥ svāduśītaiḥ prasādanam /
AHS, Śār., 2, 17.1 tayor bṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ /
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Cikitsitasthāna, 1, 129.1 yathopaśayasaṃsparśān śītoṣṇadravyakalpitān /
AHS, Cikitsitasthāna, 1, 140.2 anyaiśca tadvidhair dravyaiḥ śīte tailaṃ jvare pacet //
AHS, Cikitsitasthāna, 4, 49.2 kalkitair madhuradravyais tat piben nāvayeta vā //
AHS, Cikitsitasthāna, 5, 2.2 sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā //
AHS, Cikitsitasthāna, 5, 9.2 rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṃskṛtāḥ //
AHS, Cikitsitasthāna, 6, 64.1 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam /
AHS, Cikitsitasthāna, 11, 4.1 dravyāṇyetāni pānānne tathā piṇḍopanāhane /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 13, 9.1 ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet /
AHS, Cikitsitasthāna, 13, 36.1 śirovirekadravyair vā varjayan phalasevanīm /
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 5, 1.4 śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā //
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Utt., 6, 53.2 iṣṭadravyavināśāt tu mano yasyopahanyate //
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 11, 25.2 triphalaikatamadravyatvacaṃ pānīyakalkitām //
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 24, 48.2 kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit //
AHS, Utt., 25, 38.2 niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet //
AHS, Utt., 25, 40.2 dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍanam //
AHS, Utt., 39, 127.2 śuddhe vā vidyate vāyau na dravyaṃ laśunāt param //
AHS, Utt., 40, 36.1 dravyairevaṃvidhaistasmād darpitaḥ pramadāṃ vrajet /
AHS, Utt., 40, 60.2 dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ //
AHS, Utt., 40, 87.1 abhidhātṛvaśāt kiṃ vā dravyaśaktir viśiṣyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.6 punaśca dvividhaṃ dravyamadravyaṃ ca /
ASaṃ, 1, 12, 2.7 tatra dravyaṃ trividhaṃ bhaumamaudbhidaṃ jaṅgamamiti /
ASaṃ, 1, 12, 2.14 jaṅgamodbhavaṃ tu madhughṛtādi jaṅgamaṃ dravyamāhuḥ //
Bodhicaryāvatāra
BoCA, 8, 25.2 dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 18, 170.1 tataḥ prakṣapitād dravyād upādāya caturguṇam /
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 18, 380.2 dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ //
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Divyāvadāna
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 245.0 tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti //
Divyāv, 2, 246.0 tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca //
Divyāv, 2, 274.0 yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam //
Divyāv, 2, 275.0 tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam //
Divyāv, 8, 149.0 tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Gaṇakārikā
GaṇaKār, 1, 5.2 dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ //
Harivaṃśa
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 29, 26.1 arthān ratnāni cāgryāṇi dravyāṇi vividhāni ca /
HV, 30, 24.2 yajñiyāni ca dravyāṇi yajñāṃś ca cayanānalān /
Kumārasaṃbhava
KumSaṃ, 1, 49.1 sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena /
Kāmasūtra
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 4, 17.1 dravyasya samarpaṇe pratigrahe vā tadgato vikāraḥ //
KāSū, 4, 1, 27.1 tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṃ ca durlabhānāṃ bhavaneṣu pracchannaṃ nidhānam //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 6, 11.2 dravyāṇām api nirhāre pānakānāṃ praveśane /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
KāSū, 6, 1, 14.1 dravyāṇi praṇaye dadyāt kuryācca parivartanam /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 7, 1, 6.2 na jīvaghātasambaddhān nāśucidravyasaṃyutān //
KāSū, 7, 2, 5.0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni bhavantīti bābhravīyā yogāḥ //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
Kātyāyanasmṛti
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 125.1 sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
KātySmṛ, 1, 138.1 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
KātySmṛ, 1, 160.1 ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 309.1 dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate /
KātySmṛ, 1, 310.1 datte vṛtte 'thavā dravye kvacillikhitapūrvake /
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 410.3 ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ //
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 509.1 grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 515.2 tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā //
KātySmṛ, 1, 516.1 dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
KātySmṛ, 1, 559.2 deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate //
KātySmṛ, 1, 563.1 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
KātySmṛ, 1, 565.1 yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
KātySmṛ, 1, 575.2 jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ //
KātySmṛ, 1, 576.2 dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt //
KātySmṛ, 1, 594.2 tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā //
KātySmṛ, 1, 596.1 nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
KātySmṛ, 1, 623.2 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ //
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 672.1 sāhasī bhedakārī ca gaṇadravyavināśakaḥ /
KātySmṛ, 1, 683.2 sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt //
KātySmṛ, 1, 700.1 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
KātySmṛ, 1, 804.3 prāṇadravyāpahāre ca taṃ vidyād ātatāyinam //
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 821.1 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 827.2 gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet //
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
KātySmṛ, 1, 842.2 gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ //
KātySmṛ, 1, 867.1 bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 891.1 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
KātySmṛ, 1, 931.1 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
KātySmṛ, 1, 934.2 apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet //
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
KātySmṛ, 1, 940.1 jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.1 jātikriyāguṇadravyasvabhāvākhyānam īdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
Kāvyālaṃkāra
KāvyAl, 4, 28.1 yā deśe dravyasambhūtirapi vā nopadiśyate /
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti yā /
KāvyAl, 6, 21.1 dravyakriyājātiguṇabhedāt te ca caturvidhāḥ /
Kūrmapurāṇa
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 11, 19.1 dravyāṇāmapyanādānamāpadyapi yathecchayā /
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 13, 30.2 bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat //
KūPur, 2, 13, 31.2 bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat //
KūPur, 2, 13, 32.2 anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 26, 31.1 prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 33, 2.1 dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
KūPur, 2, 33, 49.1 patitād dravyamādāya tadutsargeṇa śudhyati /
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 123.1 āture āture yadvadbhiṣagdravyaṃ prayacchati /
LAS, 2, 126.12 anye punarmahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāstiśaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgamiti kalpayanti /
Liṅgapurāṇa
LiPur, 1, 8, 27.2 karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ //
LiPur, 1, 10, 6.2 sāmānyeṣu ca dravyeṣu tathā vaiśeṣikeṣu ca //
LiPur, 1, 10, 20.2 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt //
LiPur, 1, 15, 24.2 pratyekaṃ saptavāraṃ tu dravyālābhe ghṛtena tu //
LiPur, 1, 21, 6.2 prabhave karmadānānāṃ dravyāṇāṃ prabhave namaḥ //
LiPur, 1, 25, 14.2 dravyaistu tīradeśasthaistataḥ snānaṃ samācaret //
LiPur, 1, 27, 8.2 dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ //
LiPur, 1, 27, 12.1 praṇavena kṣipetteṣu dravyāṇyālokya buddhimān /
LiPur, 1, 27, 18.1 atha saṃprokṣayetpaścāddravyāṇi praṇavena tu /
LiPur, 1, 27, 34.1 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet /
LiPur, 1, 43, 14.2 dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām //
LiPur, 1, 69, 92.1 dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ /
LiPur, 1, 74, 13.1 ṣaḍvidhaṃ liṅgamityāhurdravyāṇāṃ ca prabhedataḥ /
LiPur, 1, 77, 2.1 mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam /
LiPur, 1, 77, 93.1 yāgopayogadravyāṇi śivāya vinivedayet /
LiPur, 1, 77, 101.2 candanādyaiḥ sakarpūrair gandhadravyaiḥ samantataḥ //
LiPur, 1, 81, 38.2 saghṛtaṃ sopadaṃśaṃ ca sarvadravyasamanvitam //
LiPur, 1, 81, 48.1 tal liṅgaṃ pūjitaṃ tena sarvadravyasamanvitam /
LiPur, 1, 81, 54.2 dravyārthī ca nidhiṃ paśyed āyuḥkāmaś cirāyuṣam //
LiPur, 1, 85, 138.1 paradārānparadravyaṃ parahiṃsāṃ ca sarvadā /
LiPur, 1, 89, 63.1 saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam /
LiPur, 1, 89, 63.2 asaṃhatānāṃ dravyāṇāṃ pratyekaṃ śaucamucyate //
LiPur, 1, 89, 92.2 iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā //
LiPur, 1, 92, 172.1 viśodhya sarvadravyaistu vāribhir abhiṣiñcati /
LiPur, 1, 92, 180.2 dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara //
LiPur, 1, 103, 50.1 ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ /
LiPur, 2, 5, 10.1 gandhādipeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
LiPur, 2, 13, 20.2 vastudravyātmakaṃ tasya bhavasya paramātmanaḥ //
LiPur, 2, 16, 29.1 jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat /
LiPur, 2, 20, 26.2 prāṇadravyapradānena ādeśaiśca itastataḥ //
LiPur, 2, 21, 53.1 dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 22, 39.1 arghyāmbunā samabhyukṣya dravyāṇi ca viśeṣataḥ /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 13.2 adhomukhāni sarvāṇi dravyāṇi ca tathottare //
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 29, 6.2 māṣakalkena cālipya pañcadravyeṇa pūjayet //
LiPur, 2, 31, 1.2 athānyaṃ parvataṃ sūkṣmamalpadravyaṃ mahāphalam /
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 50, 35.1 raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
Matsyapurāṇa
MPur, 17, 3.1 ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame /
MPur, 52, 10.1 na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca /
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
MPur, 58, 3.2 dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ //
MPur, 67, 1.2 tadahaṃ śrotumicchāmi dravyamantravidhānavit //
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 143, 33.1 dravyamantrātmako yajñastapaśca samatātmakam /
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 2, 1.1 svadravyaṃ yatra viśrambhān nikṣipaty aviśaṅkitaḥ /
NāSmṛ, 2, 2, 2.1 anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat /
NāSmṛ, 2, 2, 2.1 anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat /
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 2.1 dravyam asvāmivikrītaṃ prāpya svāmī samāpnuyāt /
NāSmṛ, 2, 8, 2.1 loke 'smin dvividhaṃ dravyaṃ jaṅgamaṃ sthāvaraṃ tathā /
NāSmṛ, 2, 13, 11.2 pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam //
NāSmṛ, 2, 14, 12.1 tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ /
NāSmṛ, 2, 14, 12.2 kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt //
NāSmṛ, 2, 14, 13.2 śamīdhānyamudgādīni kṣudradravyam udāhṛtam //
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
NāSmṛ, 2, 15/16, 6.1 hīnamadhyottamānāṃ tu dravyāṇām samatikramāt /
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 19, 1.1 dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 1, 44.1 dīyatāṃ bhagavandravyaṃ kaiśikyāḥ saṃprayojakam /
NāṭŚ, 3, 21.1 etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.16 yathā bahudravyayutairvyañjanairbahubhiryutam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
PABh zu PāśupSūtra, 1, 2, 19.0 snānaṃ tu bhasmadravyagātrasaṃyojanam //
PABh zu PāśupSūtra, 1, 4, 4.0 snānaṃ tu bhasmadravyasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 8, 5.0 gītam api gāndharvaśāstrasamayānabhiṣvaṅgeṇa yatra bhagavato maheśvarasya sabhāyāṃ gauṇadravyajakarmajāni nāmāni cintyante tat //
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 1, 15, 3.0 spṛśya iti bhasmadravyagātrasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 34, 5.0 rājakośavat kuṭumbidravyavat //
PABh zu PāśupSūtra, 2, 5, 13.0 āha saṃkare aparicchedadoṣaḥ īśvarapuruṣavidyākalānāṃ mākṣikakoṭadravyavat //
PABh zu PāśupSūtra, 3, 16, 4.0 yamānāmavirodhināṃ śuvirūpakāṇāṃ dravyāṇāṃ kāṣṭhaloṣṭādīnāṃ grahaṇadhāraṇasaṃsparśanādīni kartavyāni //
PABh zu PāśupSūtra, 5, 18, 2.0 tathā mṛgo'pi godravyaval lokādiprasiddhaḥ kṛṣṇamṛgādīnām anyatamaḥ //
PABh zu PāśupSūtra, 5, 34, 47.2 svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 30.1 vaiśeṣikadṛṣṭyā dravyavat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.2 iṣṭaṃ dravyaṃ yathā naṣṭaṃ kaściddhyāyatyaharniśam /
Saṃvitsiddhi
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Suśrutasaṃhitā
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Su, Sū., 3, 10.2 dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ //
Su, Sū., 3, 10.2 dravyādīnāṃ ca vijñānaṃ viśeṣo dravyago 'paraḥ //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 9, 5.3 dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu //
Su, Sū., 11, 17.2 sāndratāpakvatā hīnadravyatā doṣa ucyate //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 18.1 tulyavīrye ubhe hyete rasato dravyatastathā /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 10.1 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 20, 12.1 evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 29, 78.2 āroheddravyalābhāya vyādherapagamāya ca //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 36, 14.2 dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ vā grāhyam eva vinirdiśet //
Su, Sū., 37, 9.2 saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam //
Su, Sū., 37, 10.3 kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param //
Su, Sū., 37, 11.1 dravyāṇāṃ picchilānāṃ tu tvaṅmūlāni prapīḍanam /
Su, Sū., 37, 15.1 saṃśodhanīnāṃ vartīnāṃ dravyāṇyetāni nirdiśet /
Su, Sū., 37, 18.2 śodhanāni ca yojyāni taile dravyāṇi śodhane //
Su, Sū., 38, 3.1 samāsena saptatriṃśaddravyagaṇā bhavanti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 11.2 dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /
Su, Sū., 40, 14.1 taddravyamātmanā kiṃcitkiṃcidvīryeṇa sevitam /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 16.1 janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam /
Su, Sū., 40, 17.1 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ /
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 40, 18.2 śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //
Su, Sū., 41, 3.1 tatra pṛthivyaptejovāyvākāśānāṃ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṃ pārthivamidamāpyamidaṃ taijasamidaṃ vāyavyamidamākāśīyam iti //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 7.2 bhūtejovārijair dravyaiḥ śamaṃ yāti samīraṇaḥ /
Su, Sū., 41, 9.1 āgneyam eva yaddravyaṃ tena pittamudīryate /
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 41, 12.3 sthānavṛddhikṣayāstasmād dehināṃ dravyahetukāḥ //
Su, Sū., 42, 11.1 ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ /
Su, Sū., 43, 3.1 vamanadravyāṇāṃ phalādīnāṃ madanaphalāni śreṣṭhatamāni bhavanti /
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 43, 9.2 vamanavirecanaśirovirecanadravyāṇyevaṃ vā pradhānatamāni bhavanti //
Su, Sū., 43, 10.2 vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā /
Su, Sū., 44, 5.1 vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam /
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 44, 12.1 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 194.2 ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su, Sū., 45, 229.1 dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 353.1 tadeva gorasādānaṃ surabhidravyasaṃskṛtam /
Su, Sū., 46, 391.1 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ /
Su, Sū., 46, 417.2 dravyasaṃyogasaṃskāravikārān samavekṣya tu //
Su, Sū., 46, 418.2 anekadravyayonitvācchāstratastān vinirdiśet //
Su, Sū., 46, 421.1 vyādhiṃ ca kālaṃ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni /
Su, Sū., 46, 493.2 mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //
Su, Sū., 46, 514.2 karmabhistvanumīyante nānādravyāśrayā guṇāḥ //
Su, Śār., 1, 14.1 yato 'bhihitaṃ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ //
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 45.2 drākṣāsitekṣudravyāṇām upayogo bhavenniśi //
Su, Cik., 1, 37.2 supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ //
Su, Cik., 1, 46.2 yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet //
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 1, 55.1 śodhanadravyayuktābhir vartibhistān yathākramam /
Su, Cik., 1, 56.1 kalkīkṛtair yathālābhaṃ vartidravyaiḥ puroditaiḥ /
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 1, 63.2 tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā //
Su, Cik., 1, 84.1 kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha /
Su, Cik., 1, 135.2 dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati //
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 2, 88.2 kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam //
Su, Cik., 4, 14.2 kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ //
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 7, 20.2 dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 12.2 svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 19, 15.2 śirovirekadravyair vā sukhoṣṇair mūtrasaṃyutaiḥ //
Su, Cik., 19, 30.1 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate /
Su, Cik., 20, 44.2 cakratailaṃ tathā yojyaṃ vātaghnadravyasaṃyutam //
Su, Cik., 32, 5.1 ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 9.2 āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 11.1 bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ /
Su, Cik., 37, 118.2 gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām //
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Cik., 38, 81.1 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ /
Su, Cik., 38, 83.1 bṛṃhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ /
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 5.1 tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti /
Su, Cik., 40, 5.1 tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 5, 60.2 antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ //
Su, Utt., 10, 14.2 doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṃ kāryamāśu //
Su, Utt., 15, 22.2 vidhiścāpi yathādoṣaṃ lekhanadravyasaṃbhṛtaḥ //
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 18, 24.1 jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ /
Su, Utt., 18, 26.1 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ /
Su, Utt., 18, 34.1 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ /
Su, Utt., 23, 5.1 etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmān nasyahetoḥ paceta /
Su, Utt., 38, 26.1 yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ /
Su, Utt., 38, 28.1 vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām /
Su, Utt., 39, 209.2 dravyāṇi dīpanīyāni tathā vairecanāni ca //
Su, Utt., 39, 234.2 etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam //
Su, Utt., 39, 314.1 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 60.2 mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam //
Su, Utt., 40, 84.1 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet /
Su, Utt., 40, 98.1 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān /
Su, Utt., 42, 79.2 evaṃvidhānāṃ dravyāṇāmanyeṣāṃ copasevanāt //
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 46, 10.2 dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati //
Su, Utt., 56, 24.2 visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni //
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Su, Utt., 66, 8.2 śataṃ ca pañca dravyāṇāṃ trisaptatyadhikottaram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
Tantrākhyāyikā
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
TAkhy, 2, 383.2 yathodayagirer dravyaṃ sannikarṣeṇa dīpyate //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 2.0 dravyaṃ hyadravyamanekadravyaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 2.0 dravyaṃ hyadravyamanekadravyaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 2.0 tasmānnavaiva dravyāṇi //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 1.0 apāṃ tejasā saṃyoge sati vilakṣaṇasparśānutpattirauṣṇyābhāvasya liṅgam ayāvad dravyabhāvitvaṃ ca salile auṣṇyasya //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 25.1, 1.0 sādhāraṇarūpatvād dravyāditvena śabde saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 1.0 ahamiti śabdena kṣityādibhinnātmadravyaviṣayeṇa aikādhikaraṇyāt ahaṃ prāṇādimān ahaṃ sukhavān iti //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 2.0 anekadravyatāyā viśiṣṭāyā grahaṇāt tryaṇuke'pyanupalabdhiḥ siddhā /
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 2.0 evaṃ tattvādīnāṃ svairindriyaiḥ dravye tu bhāvasya samavāyāt //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 18.1, 1.0 sparśavaddravyasaṃyogena saṃskāravināśād gurutvaṃ tatpatanakarma karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
VaiSūVṛ zu VaiśSū, 7, 1, 2, 1.0 dravyāśrayī ityādinā dravyakarmabhyāṃ vaidharmyaṃ kathitam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 2, 1.0 dravyāśrayī ityādinā dravyakarmabhyāṃ vaidharmyaṃ kathitam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 4, 1.0 ghaṭādeḥ pārthivasya dravyasya vināśāt tadgatānāmapi rūpādīnāṃ vināśa āśrayavināśāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 27.1, 1.0 parimāṇarahitasya dravyasyāsambhavaḥ paramāṇūnāṃ paramāṇuparimāṇasya sambhave liṅgam //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 1.0 guṇādayaḥ samavāyino dravye //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 6, 2.0 iha sūtre sāmānyaṃ sattā viśeṣā dravyatvādayaḥ pūrvasūtre'nyathā //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 8, 2.0 dravyādau jñānasya pūrvotpattāvaniyamaḥ yathā //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 9, 14.1, 1.0 pratiṣiddhātmasaṃyogeṣu vyāpakadravyeṣvātmanāsaṃyukteṣu apratiṣiddhātmasaṃyogeṣu ca paramāṇvādiṣūbhābhyāṃ saṃyukteṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 11.2, 9.0 yasmātparamāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 13.2, 4.0 tasmāt paramāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
Viṣṇupurāṇa
ViPur, 2, 7, 33.2 te 'pi tallakṣaṇadravyakāraṇānugatā mune //
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 9, 25.1 putradravyakalatreṣu tyaktasneho narādhipa /
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 11, 17.1 anaṣṭadravyatā ca tasya rājye 'bhavat //
ViPur, 4, 24, 142.2 dravyādau vā kṛtaprajño mamatvaṃ kurute naraḥ //
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
Viṣṇusmṛti
ViSmṛ, 5, 88.1 anuktadravyāṇām apahartā mūlyasamam //
ViSmṛ, 5, 110.1 gṛhe pīḍākaraṃ dravyaṃ prakṣipan paṇaśatam //
ViSmṛ, 5, 124.1 dravyāṇāṃ pratirūpavikrayikasya ca //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 5, 165.1 svāmī dravyam āpnuyāt //
ViSmṛ, 5, 167.1 gaṇadravyāpahartā vivāsyaḥ //
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 18, 42.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet /
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 22, 93.2 nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam //
ViSmṛ, 23, 34.1 dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena //
ViSmṛ, 23, 39.2 tāvan mṛdvāri deyaṃ syāt sarvāsu dravyaśuddhiṣu //
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ViSmṛ, 23, 55.2 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
ViSmṛ, 44, 44.1 yad vā tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 52, 7.1 dravyāṇām alpasārāṇāṃ sāṃtapanam //
ViSmṛ, 52, 14.1 dattvaivāpahṛtaṃ dravyaṃ dhanikasyāpy upāyataḥ /
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 58, 12.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
ViSmṛ, 78, 31.1 kupyadravyam āje //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 30.1, 11.1 steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 3, 44.1, 6.1 sāmānyaviśeṣasamudāyo 'tra dravyam //
YSBhā zu YS, 3, 44.1, 17.1 ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.1 deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
YāSmṛ, 1, 217.2 dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ //
YāSmṛ, 1, 324.2 viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā //
YāSmṛ, 1, 340.1 utkocajīvino dravyahīnān kṛtvā vivāsayet /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 51.2 putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ //
YāSmṛ, 2, 61.2 satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet //
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 118.1 pitṛdravyāvirodhena yad anyat svayam arjitam /
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva vā /
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 2, 165.2 ardhatrayodaśapaṇaḥ svāmino dravyam eva ca //
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 224.1 duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
YāSmṛ, 2, 264.1 deśāntaragate prete dravyaṃ dāyādabāndhavāḥ /
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
YāSmṛ, 2, 268.2 nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ //
YāSmṛ, 2, 269.2 dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
YāSmṛ, 3, 316.1 pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 8.1 praśne manoramā bhūr maṅgalyadravyadarśanaṃ śastam /
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Acintyastava
Acintyastava, 1, 41.1 tat tattvaṃ paramārtho 'pi tathatā dravyam iṣyate /
Acintyastava, 1, 45.1 svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api /
Acintyastava, 1, 49.1 dravyam utpadyate yasya tasyocchedādikaṃ bhavet /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 2.0 rasādibhyo dravyameva pradhānam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 4.0 etenaiva rasādyāśrayo dravyamityuktaṃ bhavati //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 5.0 prādhānyakathanaṃ dravyajñāne tātparyārtham //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyabhedān āha pañcabhūtātmakamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 11.0 sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 6.0 dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 9.0 pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 1.0 atha dravyabhedān lakṣayati //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 2.0 tatra pārthivaṃ lakṣayati tatra dravyamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 3.0 gurvādiguṇotkaṭaṃ gauravādikaraṃ ca pārthivaṃ dravyam //
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 2.0 dravādiguṇotkaṭaṃ snehanādikaraṃ ca dravyam āpyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 2.0 rūkṣādiguṇotkaṭaṃ dāhādikaraṃ ca dravyam āgneyam //
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 2.0 rūkṣādiguṇotkaṭaṃ raukṣyādikaraṃ ca dravyaṃ vāyavyam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.1, 2.0 sūkṣmādiguṇotkaṭaṃ sauṣiryādikaraṃ ca dravyaṃ nābhasam //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 prakaraṇārtham upasaṃharati iti dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 10.0 dravyasyātmaprabhāvaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.2 ekarūpā dvirūpā vā dravyaṃ samadhiśerate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.2 sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 11.2 vīryaṃ vipākaṃ dravyāṇāṃ karmaṇaḥ pariniṣṭhayā //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 4.0 tatra yo dravyadharmo hetuḥ sa prabhāva ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 2.0 dravyādīnāṃ prabhāvāntānām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 10.0 tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 1.0 yavagodhū mayormatsyapayasoḥ siṃhaśūkarayośca svādutvagurutvābhyāṃ tulyatve 'pi yavamatsyasiṃhānāṃ vicitrapratyayārabdhatvāt vātalaprabhāvatvoṣṇavīryatvakaṭuvipākitvāni svādutvagurutvaviparī śodhanādidravyagaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 24.0 madhukapadmakamañjiṣṭhāsārivāmustāpunnāganāgakeśarailavālukasuvarṇatva ktamālapattrapṛthvīkāhareṇulākṣāśatapuṣpāśallakīśarkarādamanakamarubakanyagrodhodumbarāśvatthaplakṣarodhratvakpadmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 26.0 śirovirekadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 5.0 sa cānyaiḥ saṃyogadravyair abhibhūtatvād alpavīryaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 1.1 sarvajñāya namaskṛtya dravyāṇāṃ gūḍhavācinām /
AṣṭNigh, 1, 202.1 gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 2, 5, 14.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 6, 21.2 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan //
BhāgPur, 2, 6, 41.2 dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ //
BhāgPur, 2, 10, 12.1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca /
BhāgPur, 3, 10, 14.1 kāladravyaguṇair asya trividhaḥ pratisaṃkramaḥ /
BhāgPur, 3, 10, 15.1 dvitīyas tv ahamo yatra dravyajñānakriyodayaḥ /
BhāgPur, 3, 10, 15.2 bhūtasargas tṛtīyas tu tanmātro dravyaśaktimān //
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 26, 29.2 dravyasphuraṇavijñānam indriyāṇām anugrahaḥ //
BhāgPur, 3, 26, 37.1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 45.2 dravyāvayavavaiṣamyād gandha eko vibhidyate //
BhāgPur, 3, 27, 16.2 sāhaṃkārasya dravyasya yo 'vasthānam anugrahaḥ //
BhāgPur, 3, 29, 24.1 aham uccāvacair dravyaiḥ kriyayotpannayānaghe /
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 8, 54.3 saparyāṃ vividhair dravyair deśakālavibhāgavit //
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 12, 10.2 dravyakriyādevatānāṃ karma karmaphalapradam //
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 20, 11.1 udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām /
BhāgPur, 4, 20, 12.1 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ /
BhāgPur, 4, 21, 34.1 asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ /
BhāgPur, 8, 7, 25.1 tvaṃ śabdayonir jagadādir ātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ /
BhāgPur, 10, 5, 4.2 śudhyanti dānaiḥ saṃtuṣṭyā dravyāṇyātmātmavidyayā //
BhāgPur, 11, 3, 8.1 dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam /
BhāgPur, 11, 3, 50.2 dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam //
BhāgPur, 11, 8, 8.1 yoṣiddhiraṇyābharaṇāmbarādidravyeṣu māyāraciteṣu mūḍhaḥ /
BhāgPur, 11, 11, 43.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
BhāgPur, 11, 14, 46.2 saṃyāsyaty āśu nirvāṇaṃ dravyajñānakriyābhramaḥ //
BhāgPur, 11, 20, 2.2 dravyadeśavayaḥkālān svargaṃ narakam eva ca //
BhāgPur, 11, 21, 3.2 dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau /
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā /
BhāgPur, 11, 21, 10.1 dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca /
BhāgPur, 11, 21, 10.1 dravyasya śuddhyaśuddhī ca dravyeṇa vacanena ca /
Bhāratamañjarī
BhāMañj, 6, 80.1 ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 14, 208.1 tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ /
Garuḍapurāṇa
GarPur, 1, 48, 23.1 homadravyāṇi vāyavye kuryātsopaskarāṇi ca /
GarPur, 1, 48, 24.1 ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ /
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 53, 6.2 dravyārthaṃ śatruṇā nāśaṃ saṃgrāme cāpi saṃvrajet //
GarPur, 1, 93, 7.1 deśakāla upāyena dravyaṃ śraddhāsamanvitam /
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 99, 2.1 dravyaṃ brāhmaṇasampattirviṣuvatsūryasaṃkramaḥ /
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 101, 5.2 snāpayeddhomayeccaiva grahadravyairvidhānataḥ /
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 109, 23.1 saṃcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
GarPur, 1, 115, 68.2 paranārīprasaktasya paradravyaharasya ca //
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
GarPur, 1, 168, 22.1 rasavīryavipākānāmāśrayaṃ dravyamuttamam /
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa yā nārī na sā patnī vidhīyate /
Hitopadeśa
Hitop, 0, 4.1 sarvadravyeṣu vidyaiva dravyam āhur anuttamam /
Hitop, 0, 4.1 sarvadravyeṣu vidyaiva dravyam āhur anuttamam /
Hitop, 0, 45.2 yathodayagirer dravyaṃ saṃnikarṣeṇa dīpyate /
Hitop, 1, 14.2 mātṛvat paradāreṣu paradravyeṣu loṣṭavat /
Hitop, 1, 45.2 jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 32.5 tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ /
Hitop, 2, 97.1 niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam /
Hitop, 2, 103.1 prāptārthagrahaṇaṃ dravyaparīvarto 'nurodhanam /
Hitop, 3, 57.4 kintv etanmadhyadvīpe dravyasaṅgrahaḥ kriyatām /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 4, 55.3 puruṣadravyasampat /
Hitop, 4, 75.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ /
Kathāsaritsāgara
KSS, 3, 5, 81.1 adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
Kālikāpurāṇa
KālPur, 54, 21.1 bālapriyaṃ ca yad dravyaṃ kaserukabisādikam /
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 18.1 dravyāṇām apy abhāve tu salilenāpi pūjitaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 7.1 tatrāpi pūrvaṃ jñātavyā dravyanāmaguṇāguṇāḥ /
MPālNigh, Abhayādivarga, 76.1 aṣṭavargo 'ṣṭabhir dravyair etaiḥ śīto'tiśukralaḥ /
Mātṛkābhedatantra
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 13.2 nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 1, 16.1 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet /
MBhT, 3, 13.1 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet /
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 5, 34.2 tata utthāya tad dravyaṃ svarṇapātre nidhāya ca //
MBhT, 5, 39.1 guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi /
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
MBhT, 9, 11.1 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
MBhT, 9, 27.2 rattipramāṇaṃ tad dravyaṃ bhakṣayed yadi sundari //
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 10, 19.1 tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet /
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
MBhT, 12, 66.1 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam /
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 14.2 tejovārimahīdravyaṃ dṛgādatte sarūpakam //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 4.0 pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 4.0 dṛṣṭaṃ hi pārthivameva dravyaṃ gandhavyañjakaṃ ghrāṇaṃ ca gandhasya grāhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 7.0 tathā dṛgdṛṣṭiḥ tejodravyaṃ pṛthivīdravyaṃ ca bhinnarūpaṃ gṛhṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 8.0 ataśca sā dṛk tridravyajā bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
Narmamālā
KṣNarm, 1, 90.2 bhujyate nikhilaṃ devadravyaṃ bhuktiśca pārṣadī //
KṣNarm, 3, 70.1 etena vṛddhavaṇijā dravyairvṛddhaviṭoditaiḥ /
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 3.0 pṛthivyādibhūtadravyabhedena viśiṣṭasparśecchāsamārabdhaprayoge //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 tattaddravyaṃ sādhyāsādhyakrameṇa svabalaguṇotkarṣāt //
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 pārthivadravye arciḥsaṃtānavad devadrohādityādi //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 6.0 sāṃtānikaḥ santānāya vivāhopayuktadravyārthī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 7.0 sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 9.0 svādhyāyārthī svādhyāyapravacananirvāhāya dravyārthī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 94.0 tacca śrāddhaṃ hemadravyeṇa kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 95.2 dravyābhāve dvijābhāve pravāse putrajanmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 185.0 etaccābhakṣyabhakṣaṇaṃ mahāpātakahetudravyavyatiriktaviṣayam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Rasahṛdayatantra
RHT, 2, 11.2 sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //
RHT, 7, 7.1 dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /
RHT, 16, 29.1 tasmād dravyavidhāyī sūto bījena sārito laghunā /
RHT, 16, 36.1 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /
RHT, 17, 2.1 annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate /
RHT, 18, 8.2 vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //
RHT, 19, 25.2 ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ //
Rasamañjarī
RMañj, 3, 92.2 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
RMañj, 9, 72.2 pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam //
Rasaprakāśasudhākara
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 10, 25.2 pakvamūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 26.2 mahāmūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 34.2 kokilādhamanadravyamūrdhvadvāre vinikṣipet //
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
RPSudh, 10, 52.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
Rasaratnasamuccaya
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 3, 139.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RRS, 7, 7.2 karaṇāni vicitrāṇi dravyāṇyapi samāharet //
RRS, 7, 9.1 sūkṣmacchidrasahasrāḍhyā dravyagālanahetave /
RRS, 7, 10.3 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //
RRS, 8, 3.1 bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
RRS, 8, 26.1 kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RRS, 8, 30.1 tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
RRS, 8, 43.0 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //
RRS, 8, 50.0 dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //
RRS, 8, 51.1 bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 59.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RRS, 8, 71.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
RRS, 8, 89.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RRS, 8, 93.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
RRS, 8, 96.1 siddhadravyasya sūtena kāluṣyādinivāraṇam /
RRS, 9, 3.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RRS, 9, 15.2 yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ //
RRS, 9, 73.2 dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //
RRS, 9, 76.2 svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
RRS, 10, 28.1 nirvaktragolakākārā puṭanadravyagarbhiṇī /
RRS, 10, 37.2 śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //
RRS, 10, 46.3 tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 10, 54.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RRS, 10, 64.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RRS, 11, 31.1 ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
RRS, 11, 35.1 miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
RRS, 11, 42.2 tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //
RRS, 11, 59.2 ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
RRS, 12, 81.2 ityādiśiśirair dravyaiḥ saptarātram upācaret //
Rasaratnākara
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 72.1 draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, R.kh., 10, 73.2 tenārdrasamaṃ dravyaṃ śoṣayetprabalātape //
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 129.2 paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā //
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
Rasendracintāmaṇi
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 7, 116.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RCint, 8, 128.1 dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /
RCint, 8, 159.2 tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //
Rasendracūḍāmaṇi
RCūM, 3, 9.2 sūkṣmachidrasahasrāḍhyā dravyacālanahetave //
RCūM, 3, 17.1 kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /
RCūM, 4, 3.1 bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /
RCūM, 4, 29.1 kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RCūM, 4, 54.1 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /
RCūM, 4, 73.1 dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /
RCūM, 4, 76.1 drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
RCūM, 4, 80.1 drāvyadravyanibhā jvālā dṛśyate dhamane yadā /
RCūM, 4, 91.1 iyanmānasya sūtasya grāsadravyātmikā mitiḥ /
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 4, 109.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
RCūM, 4, 112.1 viddhadravyasya sūtena kāluṣyādinivāraṇam /
RCūM, 5, 28.2 vibhāgena vipāke tu dravyeṇānyena yogataḥ //
RCūM, 5, 85.2 dhūpayantramiti proktaṃ jāraṇādravyavāhane //
RCūM, 5, 88.2 svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 123.1 nirvaktragolakākārā puṭanadravyagarbhiṇī /
RCūM, 5, 123.2 golamūṣeti sā proktā satvaraṃ dravyarodhinī //
RCūM, 5, 132.2 śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //
RCūM, 5, 143.2 tiryakpradhamanākhyā ca mṛdudravyaviśodhinī //
RCūM, 5, 144.1 rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
RCūM, 5, 151.2 vinyaset kumudīṃ tatra puṭanadravyapūritām //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 5, 162.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
RCūM, 9, 27.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 10, 73.2 viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /
RCūM, 11, 101.1 rasendrajāraṇe proktā biḍadravyeṣu śasyate /
RCūM, 14, 72.1 balinā palamātreṇa taddravye rajasaṃmitaiḥ /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 16, 1.2 sukarā sulabhadravyā kṛtapūrvā nigadyate //
RCūM, 16, 43.3 nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //
Rasendrasārasaṃgraha
RSS, 1, 101.1 sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam /
RSS, 1, 301.1 kṣālayedbahuśaḥ paścātkṛtvā dravyāntaraṃ pṛthak /
Rasādhyāya
RAdhy, 1, 4.2 dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 116.2, 2.0 rasendro dravye'pi rasāyane yojyaḥ //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
Rasārṇava
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 4, 7.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RArṇ, 4, 39.2 dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 4, 62.1 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
RArṇ, 5, 21.1 tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ /
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 7, 152.2 nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //
RArṇ, 11, 9.2 sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //
RArṇ, 11, 150.1 carate jarate sūta āyurdravyapradāyakaḥ /
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 76.2 kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 18, 84.2 dravyāddvādaśasāhasrapalamāne bhujaṅgame /
RArṇ, 18, 188.2 mayā kṛtā dravyahānir durdhiyā mūḍhacetasā //
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 9.2 vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni //
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, 2, 23.2 kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ //
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Śat., 27.2 yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā //
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, Kar., 9.2 uttaṃsanāmni varge dravyāṇy atropadiśyante //
RājNigh, 12, 155.1 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam /
RājNigh, 13, 143.1 dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, Pānīyādivarga, 144.2 nānādravyakadambena madyaṃ kādambaraṃ smṛtam /
RājNigh, Kṣīrādivarga, 12.1 ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt /
RājNigh, Rogādivarga, 38.1 raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ /
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Sattvādivarga, 2.2 dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.1, 5.0 tasmāt dravyaṃ pradhānam //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 8.0 munistu khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 9.0 iti navadhā dravyamuktvā tallakṣaṇaṃ vyadhīta //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 54.0 tasmād ākāśaṃ dravyamasti //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 75.0 guṇāś ca sarve dravyāśrayā dṛṣṭāḥ rūpādaya iva paṭādiṣu //
SarvSund zu AHS, Sū., 9, 1.2, 80.0 tasmādasti vāyur dravyamiti //
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 1.2, 88.0 yathā tatra dravye kāṭhinyasya prakarṣo bhavati //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 evaṃ pṛthvyākhyena bhūtenādhāratvenopakṛtya tena tadārabdhaṃ dravyam ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 munināpyuktam rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 2.2, 6.0 amīṣāṃ dravyādīnām āśrayakarmaṇor bhedaś cintyaḥ //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 2.2, 10.0 eva ca sarvaṃ kāryadravyaṃ pañcamahābhūtātmakam pañcabhir mahābhūtair ārabdhatvāt //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 yathā pṛthivyādhikyotpāditaṃ dravyaṃ pārthivam evam āpyaṃ taijasaṃ ca vedyam //
SarvSund zu AHS, Sū., 9, 2.2, 3.0 tad evaṃ sarvaṃ dravyaṃ pañcabhūtātmakaṃ sthitam //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 2.0 evaṃ dravyavad rasasyāpi bhūtasaṃghātasambhavatvam //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 8.0 yathā sarvaṃ dravyaṃ pañcamahābhūtātmakaṃ bhūyasā mahābhūtenānyamahābhūtābhibhavaṃ kṛtvā yathā tena vyapadiśyate pārthivamidam āpyam idamiti //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 17.0 yathā rasanārtho rasastasya dravyamāpaḥ kṣitistathā //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 4.1, 1.0 yataḥ sarvaṃ dravyam anekarasam //
SarvSund zu AHS, Sū., 9, 4.1, 9.0 tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 7.1, 1.0 āpyaṃ dravyaṃ dravādiguṇolbaṇaṃ snehanādikṛt //
SarvSund zu AHS, Sū., 9, 8.1, 1.0 āgneyaṃ dravyaṃ rūkṣādiguṇotkaṭaṃ dāhādikaram //
SarvSund zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ dravyaṃ rūkṣādiguṇolbaṇaṃ raukṣyalāghavādikaram //
SarvSund zu AHS, Sū., 9, 10.1, 1.0 nābhasaṃ dravyaṃ sūkṣmādiguṇolbaṇaṃ sauṣiryādikaram //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 8.0 bhūyiṣṭhaṃ prāyeṇa bhūmitoyolbaṇaṃ dravyamadhogāmi bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 23.1, 14.0 kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 11.0 kāryato yathā vāyau jetavye rūkṣoṣṇadravyasaṃyogopayogaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 2.0 ayamasya dravyasya prabhāva iti viśiṣṭakarmakaraṇānniścīyata ityarthaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.3 dravyasvabhāvo nirdiṣṭo yaḥ prabhāvaḥ sa kīrtitaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 3.0 ataḥ sāmānyataḥ karma dravyādīnām uktam //
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 13.0 tat kiṃnu vicitrapratyayārabdhadravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 19.0 tadevaṃ dravyāṇāṃ dvaividhyam //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 28.1, 24.0 kānicit punas tadāśritarasādisamārambhakamahābhūtāny anyāni tadāśrayadravyārambhakāṇy anyāni ca mahābhūtāni tair ārabdhāni tāni vicitrapratyayārabdhāni dravyāṇi //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 27.0 tathā hi rasādīnām ārambhe 'nyo heturanyaśca tadāśrayadravyārambha iti //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 8.2 śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ /
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 15.0 vicitrapratyayārabdhāni punaḥ katipayānyeva dravyāṇi tāni pratidravyam evopadiśyante //
SarvSund zu AHS, Sū., 9, 29, 20.0 tasmādrasopadeśena na sarvaṃ dravyamādiśet //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 29.0 anyathā rasālāpānakādīnām anekadravyakṛtānām anabhyavahāra eva prāpnuyāt //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 4.0 punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 6.0 dhanāyāpadi dravyārthakāyapīḍāyām //
Tantrasāra
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 16, 167.2 syātsaptatyadhikā sāpi dravyavijñānabhedataḥ //
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 248.1 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
TĀ, 16, 304.2 tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ //
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 32.1 śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet /
Vetālapañcaviṃśatikā
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
Ānandakanda
ĀK, 1, 2, 89.1 pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ /
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 210.1 paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam /
ĀK, 1, 2, 247.1 tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ /
ĀK, 1, 3, 16.2 śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam //
ĀK, 1, 4, 25.1 cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam /
ĀK, 1, 4, 29.1 cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ /
ĀK, 1, 4, 52.1 yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
ĀK, 1, 4, 52.1 yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
ĀK, 1, 4, 196.1 mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
ĀK, 1, 6, 106.1 etāni dravyajālāni niṣiddhāni rasāyane /
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet //
ĀK, 1, 15, 544.1 dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
ĀK, 1, 19, 81.1 kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
ĀK, 1, 19, 81.2 ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi //
ĀK, 1, 19, 82.2 āsavo madakṛddravyasavanādvā samudbhavaḥ //
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 19, 182.1 sātmyadravyavisargācca hyasātmyadravyasevanāt /
ĀK, 1, 19, 182.1 sātmyadravyavisargācca hyasātmyadravyasevanāt /
ĀK, 1, 22, 6.1 pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 307.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 25, 27.1 kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /
ĀK, 1, 25, 52.1 drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /
ĀK, 1, 25, 71.1 dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 79.2 drāvyadravyanibhā jvālā dṛśyate dhamane yadā //
ĀK, 1, 25, 90.2 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 1, 25, 108.2 saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //
ĀK, 1, 25, 111.2 piṇḍadravyasya sūtena kāluṣyādinivāraṇam //
ĀK, 1, 26, 40.1 kāntalohamayīṃ khārīṃ dadyāddravyasya copari /
ĀK, 1, 26, 84.1 dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
ĀK, 1, 26, 100.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
ĀK, 1, 26, 137.1 tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet /
ĀK, 1, 26, 142.1 tasminkṣipettailapātyadravyaṃ bījādikaṃ priye /
ĀK, 1, 26, 174.1 nirvaktrā golakākārā puṭanadravyagarbhiṇī /
ĀK, 1, 26, 174.2 golamūṣeti sā proktā gatvaradravyarodhinī //
ĀK, 1, 26, 182.1 dravyanirvahaṇe sā ca vārtikaistu praśasyate /
ĀK, 1, 26, 198.2 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //
ĀK, 1, 26, 207.1 śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /
ĀK, 1, 26, 218.1 tiryakpradhamanā yā sā mṛdudravyaviśodhanī /
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
ĀK, 1, 26, 227.1 vinyasetkumudīṃ tatra puṭanadravyapūritām /
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 1, 26, 237.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
ĀK, 2, 1, 147.2 tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //
ĀK, 2, 1, 308.2 rasendrajāraṇe proktā biḍadravyeṣu śasyate //
ĀK, 2, 7, 81.2 yadyadrogaharair dravyais tattadrogaharaṃ bhavet //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 11.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 12.0 evaṃ dravyādāvapi coddeśānantaraṃ nirdeśaṃ kariṣyati khādīnyātmā ityādinā tato //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 8.9, 8.0 hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 5.0 tayormiśrībhāvāditi karmaṇor amūrtayor miśrībhāvānupapattau tadādhārayor dravyayor miśrībhāvāditi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 3.0 sarvadravyam iti kāryadravyam //
ĀVDīp zu Ca, Sū., 26, 10.2, 3.0 sarvadravyam iti kāryadravyam //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 1.0 samprati dravyam abhidhāya vikṛtānāṃ rasānām eva bhedam āha bhedaś caiṣām ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 6.0 evaṃ dvirasādidravyayogād dvirasādyupayogaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 2.0 atra rasavikalpajñānādeva vyādhihetudravyajñānaṃ kṛtsnamavaruddhaṃ rasajñānenaiva prāyaḥ sakaladravyaguṇasya vakṣyamāṇatvāt //
ĀVDīp zu Ca, Sū., 26, 27.2, 4.0 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 13.0 saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 41, 3.0 rasā iti rasayuktāni dravyāṇi //
ĀVDīp zu Ca, Sū., 26, 42, 1.0 yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 45.2, 1.0 samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.2 nānātmakamapi dravyamagnīṣomau mahābalau /
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 9.0 dravyāṇāmiti upayujyamānadravyāṇām //
ĀVDīp zu Ca, Sū., 26, 66.2, 9.0 dravyāṇāmiti upayujyamānadravyāṇām //
ĀVDīp zu Ca, Sū., 26, 73.1, 6.0 etaccodāharaṇamātraṃ tena jīvanamedhyādidravyasya rasādyacintyaṃ sarvaṃ prabhāva iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 26, 85.2, 4.0 anena vamanavirecanadravyāṇi nirākaroti tāni hi doṣānāsrāvya nirharanti //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 7.2, 1.0 vargeṇa śūkadhānyādīnām āhāradravyāṇāṃ saṃgraho vargasaṃgrahaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 4.0 ekaikaśyenābhisamīkṣyeti pratyekam uktarasādiprabhāveṇānekarasaṃ dravyam anekadoṣaṃ ca vikāraṃ samuditaprabhāvam abhisamīkṣya //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 10.0 yadā tu rasadvārā kāryaṃ dravyasya cintyate tadā rasaprabhāva iti vyapadeśo bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 15, 1.0 abhyasyadravyaṃ prabhāvodāharaṇārtham abhidhāyānabhyasyān āha athetyādi //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vā vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.9, 2.0 sthānagrahaṇenāhāradravyasya tathā bhoktuśca sthānaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 22.9, 3.0 ācaṣṭa iti dravyasyotpattipracārādikṛtaguṇajñānahetur bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 4.0 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Cik., 1, 4.1, 4.0 evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 1, 74.2, 8.0 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 7.0 vaṃśarocanā tugākṣīrī anye vaṃśarocanānukāri pārthivadravyaṃ tāladhīti vadanti //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 5.0 ayaṃ tulyadravyatayā vividhabhakṣyarūpo 'pyeka eva yogaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 19.0 śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam //
Śukasaptati
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.16 tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 9.7 sā ca taddravyāgamanaṃ na jānāti /
Śusa, 7, 9.9 paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 7, 9.15 tato dravyābhāve kuṭṭinyā gṛhānniṣkāsitaḥ /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śusa, 23, 29.4 koṭisaṃkhyaṃ ca dravyaṃ gṛhītvā mānarahito niṣkāsitaḥ /
Śusa, 23, 41.5 dravyaṃ ca sarvaṃ gṛhītam /
Śusa, 23, 42.3 ayaṃ ca madīyaṃ dravyaṃ hṛtvā ihāgataḥ /
Śusa, 23, 42.6 tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam /
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 24, 2.10 yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 16.0 aṣṭayāmaṃ dvayor dravyayostena pratyekaṃ caturyāmamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.1 dravadravyeṇa bhāṇḍasya pūritārdhasya tasya ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.2 mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 22.0 atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.2 aṣṭau ca rasasaṃskārā dravye rāsāyane samāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.2 dravadravyeṇa bhāṇḍasya pūrito'rdhasya tasya ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 41.0 anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 42.3 dravyeṇa yāvatā sarvaṃ plutaṃ bhavati mardane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 8.0 ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 4.0 tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 7.0 paścādbhūdharayantre mṛṇmayamūṣāsampuṭodare kṣiptaṃ mudritaṃ ca sakalaṃ dravyaṃ pācitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 23.0 lepārthaṃ dravyāṇyāha nīlīmityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 9.0 atha bhāvanārthaṃ dravyamāha jambīretyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 rajanīprabhṛtipañcadravyāṇi pṛthagdvibhāgayutāni bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 11.0 atha bhāvanārthaṃ dravyāṇyāha jayantītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 10.0 trivāsaram ityanenaikadravyasyaikāham eva bhāvanā deyetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 17.0 anupānārthadravyeṣu vahniścitrakajaṭā viḍaṃ biḍalavaṇaṃ lavaṇaṃ saindhavam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 4.0 atra kramavṛddhistu pūrvadravyāduttaravṛddhirboddhavyā asmatsampradāye tu rajatādīni dravyāṇi atra mṛtāni deyānīti vyavahāro'pi dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 9.0 paścāccūrṇārthaṃ dravyāṇyāha kastūrītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 aparadravyadvayamapi melanārthaṃ dvidvikarṣaṃ pratyekaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 14.0 trivelam ityanenāparadravyāṇāmapi saṃbandhaḥ //
Abhinavacintāmaṇi
ACint, 1, 7.1 cintāmaṇeḥ prathamataḥ kiraṇaiś caturbhiḥ dravyasya mānam akhilasya rasasya śuddhiḥ /
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
ACint, 1, 20.1 na mānena vinā yuktir dravyāṇāṃ jāyate kvacit /
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 1, 30.2 dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam //
ACint, 1, 38.1 navāny anyāni yojyāni dravyāṇy akhilakarmasu /
ACint, 1, 40.2 mānato dviguṇaṃ proktaṃ taddravyaṃ tattvadarśibhiḥ //
ACint, 1, 41.1 dravyābhāve dravyam anyad dviguṇaṃ vihitaṃ hitam /
ACint, 1, 41.1 dravyābhāve dravyam anyad dviguṇaṃ vihitaṃ hitam /
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
ACint, 1, 54.1 śuṣkadravyam upādāya svarasānām asaṃbhave /
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet /
ACint, 1, 75.1 pānīye ṣoḍaśapale kṣuṇṇaṃ dravyapalaṃ kṣipet /
ACint, 1, 76.1 kṣuṇṇaṃ dravyaṃ palaṃ samyak ṣaḍbhir nīrapalaiḥ plutam /
ACint, 1, 77.1 kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe /
ACint, 1, 78.1 kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī /
ACint, 1, 79.1 jale catuṣpale śīte kṣuṇṇadravyapalaṃ kṣipet /
ACint, 1, 84.2 pānīyeṣu tadarddhaṃ syād iti dravyasya niścayaḥ //
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
Bhāvaprakāśa
BhPr, 6, 2, 3.2 kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati //
BhPr, 6, 2, 121.2 aṣṭavargo 'ṣṭabhir dravyaiḥ kathitaścarakādibhiḥ //
BhPr, 6, 2, 222.2 tasmādrasona ityukto dravyāṇāṃ guṇavedibhiḥ //
BhPr, 6, Karpūrādivarga, 81.2 nakhadravyaṃ grahaśleṣmāvātāsrajvarakuṣṭhahṛt //
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 6, 8, 196.2 sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //
BhPr, 7, 3, 26.1 puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe /
BhPr, 7, 3, 114.2 dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //
BhPr, 7, 3, 154.2 rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //
BhPr, 7, 3, 155.1 dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
CaTPra zu Ca, Sū., 26, 47.2, 5.0 etāni hi dravyaguṇakathanaprasaṅge rasāviparītavīryavipākatayaivopadeṣṭavyānīti rasānurūpaguṇatvam eṣāṃ jñātavyam ityarthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 11, 4.2 dravyanyāsāya sa yayāv ekadā sahyakānane //
GokPurS, 12, 70.2 māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 2, 113.2 śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet //
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //
HBhVil, 2, 218.1 dravyasampattikāmasya kaubereṇa vidhīyate /
HBhVil, 2, 249.2 dravyahīnasya kurvīta vacasānugrahaṃ guruḥ //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
HBhVil, 4, 84.3 tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu //
HBhVil, 4, 90.2 dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā //
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 4, 96.1 anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ /
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 44.2 nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam //
HBhVil, 5, 45.1 tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ /
HBhVil, 5, 46.2 madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam //
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
HBhVil, 5, 255.2 vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ //
Janmamaraṇavicāra
JanMVic, 1, 108.2 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 4.0 dravyāntareṇānvārambhaṇaṃ sāmarthyāt //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 14.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
MuA zu RHT, 2, 21.1, 11.1 iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 1.2, 7.0 śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 1.0 dravyatvam abhrakeṇāhābhrakajīrṇa ityādi //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 6.2, 4.2 śuṣkadravyam upādāya svarasānām asaṃbhave /
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 4, 4.2, 4.0 evāvyayam anyadravyavyavacchedī //
MuA zu RHT, 4, 24.2, 3.0 vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 13, 1.2, 5.0 avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam //
MuA zu RHT, 13, 5.2, 4.0 pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 29.2, 2.0 tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha //
MuA zu RHT, 16, 34.2, 3.0 tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 1.2, 1.1 vyavāyibheṣajopete dravye kṣipto rasaḥ khalu /
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 28.2 pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //
ParDhSmṛti, 7, 1.1 athāto dravyaśuddhis tu parāśaravaco yathā /
Rasakāmadhenu
RKDh, 1, 1, 22.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 23.2 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
RKDh, 1, 1, 25.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RKDh, 1, 1, 31.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /
RKDh, 1, 1, 32.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RKDh, 1, 1, 51.2 yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 66.1 vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 128.2 svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /
RKDh, 1, 1, 162.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
RKDh, 1, 1, 187.3 dravyanirvāhaṇe sā ca vaidyake saṃpraśasyate //
RKDh, 1, 1, 195.1 nirvakrā golakākārā puṭanadravyagarbhiṇī /
RKDh, 1, 1, 219.1 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /
RKDh, 1, 2, 26.8 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 2, 38.2 kalaśīṃ tatra vibhajet puṭanadravyapūritām //
RKDh, 1, 2, 42.2 anuktapuṭamāne tu sādhyadravyabalābalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 17.2, 1.0 prativāpaḥ galitasya dhātoḥ dravyāntareṇa avacūrṇanam //
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 50, 1.0 dvandvānam āha dravyayor iti //
RRSBoṬ zu RRS, 8, 50, 2.0 saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 62.2, 2.0 auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 70.2, 5.1 rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 89.2, 3.0 dravye svarṇādirūpeṇa pariṇinamayiṣau lohe //
RRSBoṬ zu RRS, 8, 96.2, 1.0 udghāṭanam āha siddhadravyasyeti //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 1.0 dolāyantramāha dravadravyeṇeti //
RRSBoṬ zu RRS, 9, 4.2, 2.0 dravadravyeṇa kāñjikādisvedanadravyeṇa //
RRSBoṬ zu RRS, 9, 4.2, 2.0 dravadravyeṇa kāñjikādisvedanadravyeṇa //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
RRSBoṬ zu RRS, 10, 38.2, 13.0 iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 74.2, 3.0 tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 2.0 kevalaḥ dravyāntarāsaṃyukta ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 3.0 yogayuktaḥ dravyāntarasaṃyuktaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 3.0 idam upalakṣaṇaṃ sarveṣāṃ khanijadravyāṇām //
RRSṬīkā zu RRS, 3, 65.2, 3.0 yato jāraṇāyām asyā viḍadravyatvenopayogāt //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 8.2, 2.0 te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ //
RRSṬīkā zu RRS, 5, 8.2, 4.2 hariṇaḥ pītaśabalaśukladravye sunirdiśet //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 26.2, 15.0 kṣepasāmānyād anuktāvāvāpadravyamānam apyāha āvāpyamiti //
RRSṬīkā zu RRS, 8, 26.2, 17.0 vāpanīye lohādye drute dravye //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 26.2, 18.0 tatra bhāge dṛṣṭa ukte tu dṛṣṭavaduktabhāgamitameva tannirvāhaṇadravyam āvāpadravyaṃ ca kṣipet //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 32.2, 2.0 nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam //
RRSṬīkā zu RRS, 8, 32.2, 3.0 prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 43, 1.0 ḍhālanasaṃjñāṃ lakṣayati drutadravyasyeti //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā yā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 87.2, 6.0 rāgadravyodāharaṇaṃ vidhiśca rasahṛdaye //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 8.3, 11.0 cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 9, 73.2, 3.0 jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam //
RRSṬīkā zu RRS, 9, 73.2, 5.0 teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet //
RRSṬīkā zu RRS, 9, 73.2, 11.0 atra dhūpadravyamāha //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 32.2, 1.0 alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 38.2, 30.0 atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā //
RRSṬīkā zu RRS, 10, 46.3, 3.0 mṛdudravyaṃ sattvādi //
RRSṬīkā zu RRS, 10, 50.2, 2.0 rasalohaprabhṛtikaṭhoradravyāṇāṃ samyakpāko bheṣajārthamapekṣyate //
RRSṬīkā zu RRS, 10, 50.2, 8.0 adhipākena tu dravyaṃ niḥsāraṃ dagdhaṃ bhavatyodanavat //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Rasataraṅgiṇī
RTar, 2, 36.1 saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat /
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
RTar, 2, 51.1 bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ /
RTar, 3, 3.2 dravyapācanayogācca pācanī samudīritā //
RTar, 3, 4.1 dravyapūritamūṣādeḥ dravyapātanivṛttaye /
RTar, 3, 4.1 dravyapūritamūṣādeḥ dravyapātanivṛttaye /
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
RTar, 3, 23.1 aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā /
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 3, 27.2 āpūrya kokilaiḥ koṣṭhīṃ dravyamūṣānvitāṃ dhamet //
RTar, 3, 28.1 aṅgārakoṣṭhikā khyātā dravyaḍhālanasādhikā /
RTar, 3, 31.1 dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet /
RTar, 3, 31.2 pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā //
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
RTar, 3, 48.2 mṛdudravyaprasiddhyarthaṃ tallāvakapuṭaṃ matam //
RTar, 3, 49.1 puṭanānmānanirdeśe vīkṣya dravyabalābalam /
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
RTar, 4, 5.2 dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //
RTar, 4, 35.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
RTar, 4, 45.2 yāvad ghaṭasthitadravyasāro yātīha bāṣpatām //
RTar, 4, 61.2 dravyamānānukūlyena vidhānajño bhiṣagvaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
SDhPS, 5, 179.1 yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
SkPur (Rkh), Revākhaṇḍa, 33, 15.2 nāhaṃ dravyavihīnasya asavarṇasya karhicit /
SkPur (Rkh), Revākhaṇḍa, 33, 28.3 dravyeṇa ca na hīnastvamanyat pāpaṃ vicintyatām //
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 98.2 piturdravyāpahartārastāḍanakrośane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 18.1 cauracaryāṃ vratacchannaḥ paradravyāpaharakaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 61.2 bhāṇḍaṃ bahu samādāya madīye dravyasādhane //
SkPur (Rkh), Revākhaṇḍa, 209, 67.1 asyādhīnamidaṃ sarvaṃ dravyaratnam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 3.1 uttameneha varṇena dravyalobhādinā nṛpa /
Sātvatatantra
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 2.1 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
Tarkasaṃgraha, 1, 3.1 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva //
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 23.2 navadravyavṛttir ekatvādiparārdhaparyantā /
Tarkasaṃgraha, 1, 24.2 navadravyavṛtti /
Tarkasaṃgraha, 1, 25.2 sarvadravyavṛtti //
Tarkasaṃgraha, 1, 26.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 27.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 52.2 yathā vahnir anuṣṇo dravyatvād iti /
Tarkasaṃgraha, 1, 72.2 dravyaguṇakarmavṛtti /
Tarkasaṃgraha, 1, 72.5 aparaṃ dravyatvādiḥ //
Tarkasaṃgraha, 1, 73.1 nityadravyavṛttayo vyāvartakā viśeṣāḥ //
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 50.2 dadāti bhojanaṃ dravyaṃ pratyahaṃ śaṃkaro 'bravīt //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
UḍḍT, 15, 13.1 adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //