Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Mahābhārata
MBh, 1, 150, 24.2 prāpnotīha kule janma sadravye rājasatkṛte //
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
Manusmṛti
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
Nyāyasūtra
NyāSū, 3, 2, 46.0 dravye svaguṇaparaguṇopalabdheḥ saṃśayaḥ //
Vaiśeṣikasūtra
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 10, 12.1 kāraṇamiti dravye kāryasamavāyāt //
Amarakośa
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 4.2 gurvādayo guṇā dravye pṛthivyādau rasāśraye //
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
Kātyāyanasmṛti
KātySmṛ, 1, 310.1 datte vṛtte 'thavā dravye kvacillikhitapūrvake /
Liṅgapurāṇa
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
Matsyapurāṇa
MPur, 52, 10.2 tathāspṛhā paradravye parastrīṣu ca sarvadā //
Suśrutasaṃhitā
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Sū., 41, 10.1 evam etadguṇādhikyaṃ dravye dravye viniścitam /
Su, Śār., 1, 21.3 sve sve dravye tu sarveṣāṃ vyaktaṃ lakṣaṇam iṣyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 2.0 evaṃ tattvādīnāṃ svairindriyaiḥ dravye tu bhāvasya samavāyāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 1.0 guṇādayaḥ samavāyino dravye //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
Yājñavalkyasmṛti
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 11.1 prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam /
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 1.0 auṣadhadvaividhyaṃ pañcavidhe dravye vibhajati dravyam ūrdhvagamam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 7.0 etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām //
Garuḍapurāṇa
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
Hitopadeśa
Hitop, 2, 97.1 niyuktaḥ kṣatriyo dravye khaḍgaṃ darśayate dhruvam /
Kālikāpurāṇa
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 pārthivadravye arciḥsaṃtānavad devadrohādityādi //
Rasahṛdayatantra
RHT, 2, 11.2 sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //
Rasaprakāśasudhākara
RPSudh, 11, 52.2 vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet //
Rasaratnasamuccaya
RRS, 8, 89.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RRS, 11, 59.2 ityaṣṭau sūtasaṃskārāḥ samā dravye rasāyane /
Rasaratnākara
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
Rasendracūḍāmaṇi
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 14, 72.1 balinā palamātreṇa taddravye rajasaṃmitaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 116.2, 2.0 rasendro dravye'pi rasāyane yojyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 88.0 yathā tatra dravye kāṭhinyasya prakarṣo bhavati //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 4.1, 9.0 tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 6.1, 2.0 ulbaṇaśabdenaitat dyotayati pārthive dravye 'nye'pi guṇāḥ santi sarvadravyāṇāṃ pāñcabhautikatvāt gurvādayastatrotkaṭāḥ //
SarvSund zu AHS, Sū., 9, 14.1, 2.0 tadevaṃ yāvat kiṃcid guṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryam eva //
SarvSund zu AHS, Sū., 9, 15.2, 11.0 tathā ca gurvādayo guṇā dravye pṛthivyādau rasāśraye //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 12.2 yathā gurvādayo guṇā dravye pṛthivyādau rasāśraye /
Ānandakanda
ĀK, 1, 25, 27.1 kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 22.1, 2.0 atra ca rasānāṃ guṇatvenaikasmin dravye samavāyo yogaśabdenocyate //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 42, 2.0 etena rasānāṃ guṇakarmaṇī rasādhāre dravye boddhavye iti darśayati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.2 aṣṭau ca rasasaṃskārā dravye rāsāyane samāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 tataḥ piṣṭīkaraṇānantaraṃ tatra piṣṭīkṛtadravye ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemnaḥ suvarṇasya caturthāṃśaṃ kṣipet tena yadā suvarṇaṃ catuḥśāṇaṃ bhavati tadā ṭaṅkaṇaṃ śāṇamekamityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Mugdhāvabodhinī
MuA zu RHT, 13, 5.2, 4.0 pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ //
MuA zu RHT, 18, 1.2, 1.1 vyavāyibheṣajopete dravye kṣipto rasaḥ khalu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 89.2, 3.0 dravye svarṇādirūpeṇa pariṇinamayiṣau lohe //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.2 hariṇaḥ pītaśabalaśukladravye sunirdiśet //
RRSṬīkā zu RRS, 8, 26.2, 17.0 vāpanīye lohādye drute dravye //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
Rasataraṅgiṇī
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //