Occurrences

Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Yogasūtra
Amarakośa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Haṃsadūta
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 23.2 na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt /
Gopathabrāhmaṇa
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
Jaiminīyabrāhmaṇa
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
Vaitānasūtra
VaitS, 3, 8, 12.1 draṣṭre nama iti draṣṭāraṃ prasarpantaḥ /
VaitS, 3, 8, 12.1 draṣṭre nama iti draṣṭāraṃ prasarpantaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 91.0 sākṣād draṣṭari sañjñāyām //
Carakasaṃhitā
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Mahābhārata
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 5.2 vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām //
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 3, 6.2 draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ //
MMadhKār, 9, 8.1 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
MMadhKār, 9, 9.2 sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet //
Rāmāyaṇa
Rām, Ay, 74, 3.2 samarthā ye ca draṣṭāraḥ puratas te pratasthire //
Yogasūtra
YS, 1, 3.1 tadā draṣṭuḥ svarūpe 'vasthānam //
Amarakośa
AKośa, 2, 471.2 draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau //
Laṅkāvatārasūtra
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
Liṅgapurāṇa
LiPur, 1, 39, 59.2 sāmānyā vaikṛtāścaiva draṣṭṛbhistaiḥ pṛthakpṛthak //
Matsyapurāṇa
MPur, 118, 40.1 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ /
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 7.0 draṣṭā darśanaṃ dṛśyam iti //
PABh zu PāśupSūtra, 1, 21, 8.0 atra draṣṭā siddhaḥ //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 14, 5.0 draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
Suśrutasaṃhitā
Su, Sū., 33, 24.2 raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Yājñavalkyasmṛti
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 7.2 ayam eva hi te bandho draṣṭāraṃ paśyasītaram //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 32.1 evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ /
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 2, 5, 17.1 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ /
BhāgPur, 2, 5, 25.2 tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ //
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 7, 11.2 dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ //
BhāgPur, 3, 7, 13.1 yadendriyoparāmo 'tha draṣṭrātmani pare harau /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 27, 15.2 naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ //
BhāgPur, 3, 28, 41.2 ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
Skandapurāṇa
SkPur, 5, 48.2 namaḥ sarvasya sraṣṭre ca draṣṭre sarvasya te namaḥ //
SkPur, 20, 60.2 kathaṃ draṣṭā mahādevametadicchāmi veditum //
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
Tantrāloka
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 101.3 na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 101.7 na santi grahāṇāṃ draṣṭāraḥ //
SDhPS, 5, 102.3 santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 102.7 santi grahāṇāṃ draṣṭāraḥ //