Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Haṃsadūta

Gopathabrāhmaṇa
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
Jaiminīyabrāhmaṇa
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
Carakasaṃhitā
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Mahābhārata
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 5.2 vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām //
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 9, 8.1 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ /
MMadhKār, 9, 9.1 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi /
Laṅkāvatārasūtra
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
Matsyapurāṇa
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 2.2 draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 7.0 draṣṭā darśanaṃ dṛśyam iti //
PABh zu PāśupSūtra, 1, 21, 8.0 atra draṣṭā siddhaḥ //
PABh zu PāśupSūtra, 5, 3, 12.0 sa ca śrotā spraṣṭā draṣṭā rasayitā ghrātā mantā vaktā boddhā ityevamādiḥ //
Suśrutasaṃhitā
Su, Sū., 33, 24.2 raktānāṃ ca diśāṃ draṣṭā raktapittī vinaśyati //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 27, 15.2 naṣṭe 'haṃkaraṇe draṣṭā naṣṭavitta ivāturaḥ //
BhāgPur, 3, 28, 41.2 ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
Skandapurāṇa
SkPur, 20, 60.2 kathaṃ draṣṭā mahādevametadicchāmi veditum //
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //