Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 2, 10.1 pīlūnyāragvadhaṃ drākṣāṃ dravantīṃ niculāni ca /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 93.1 drākṣāmalakayūṣābhyāṃ dadhnā cāmlena sādhayet /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 132.1 amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca /
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 3, 220.1 drākṣāmalakabilvāni trāyamāṇā nidigdhikā /
Ca, Cik., 3, 225.2 drākṣāṃ puṣkaramūlaṃ ca medāmāmalakāni ca //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ vā pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 4, 84.1 drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ vā balāśṛtaṃ gokṣurakaiḥ śṛtaṃ vā /
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Ca, Cik., 5, 123.2 drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm /
Ca, Cik., 5, 126.1 iti drākṣādyaṃ ghṛtam /
Ca, Cik., 5, 130.1 drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet /
Ca, Cik., 5, 133.2 kharjūrāmalakaṃ drākṣāṃ dāḍimaṃ saparūṣakam //
Ca, Cik., 2, 1, 27.2 tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī //
Ca, Cik., 2, 2, 6.1 śatāvaryā vidāryāśca drākṣākharjūrayor api /
Ca, Cik., 2, 2, 21.2 kharjūraṃ madhukaṃ drākṣāṃ pippalīṃ viśvabheṣajam //
Mahābhārata
MBh, 1, 213, 52.4 drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca /
Amarakośa
AKośa, 2, 156.1 mṛdvīkā gostanī drākṣā svādvī madhuraseti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 34.1 vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu /
AHS, Sū., 6, 115.2 drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ //
AHS, Sū., 6, 136.2 drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam //
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 15, 13.1 parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam /
AHS, Śār., 2, 57.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
AHS, Cikitsitasthāna, 1, 31.2 cavikāpippalīmūladrākṣāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 1, 55.2 drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ //
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 69.2 baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam //
AHS, Cikitsitasthāna, 1, 76.2 vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ //
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 37.2 jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ //
AHS, Cikitsitasthāna, 3, 13.2 durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām //
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 3, 34.2 śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 3, 80.2 madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ //
AHS, Cikitsitasthāna, 3, 81.2 drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 3, 84.2 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ //
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 3, 106.1 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam /
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 4, 42.1 kolalājāmaladrākṣāpippalīnāgarāṇi vā /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 5, 16.1 jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca /
AHS, Cikitsitasthāna, 5, 37.2 tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ //
AHS, Cikitsitasthāna, 5, 50.2 hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt //
AHS, Cikitsitasthāna, 6, 10.2 pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt //
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 6, 44.1 paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ /
AHS, Cikitsitasthāna, 6, 46.1 śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ /
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 7, 20.1 rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ /
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 7, 101.2 sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ //
AHS, Cikitsitasthāna, 8, 147.1 śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca /
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 11, 7.2 drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati //
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 14, 61.2 drākṣābhayāguḍarasaṃ kampillaṃ vā madhudrutam //
AHS, Cikitsitasthāna, 14, 66.2 drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu //
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Cikitsitasthāna, 14, 89.2 pippalyāmalakadrākṣāśyāmādyaiḥ pālikaiḥ pacet //
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 29.2 drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā //
AHS, Cikitsitasthāna, 16, 55.1 drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca /
AHS, Cikitsitasthāna, 18, 3.1 rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā /
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ vā sasitopalam /
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Cikitsitasthāna, 22, 26.1 drākṣekṣurasamadyāni dadhimastvamlakāñjikam /
AHS, Kalpasiddhisthāna, 2, 8.1 kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ /
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Kalpasiddhisthāna, 2, 25.2 drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye //
AHS, Kalpasiddhisthāna, 2, 34.2 drākṣārasena taṃ dadyād dāhodāvartapīḍite //
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 9, 25.2 abhayāpippalīdrākṣākvāthenaināṃ virecayet //
AHS, Utt., 11, 31.1 siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ /
AHS, Utt., 11, 44.2 śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ //
AHS, Utt., 13, 3.2 śatāhvāmadhukadrākṣāsitādāruphalatrayaiḥ //
AHS, Utt., 13, 4.2 drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ //
AHS, Utt., 13, 13.1 pālikaiḥ sasitādrākṣair ghṛtaprasthaṃ pacet samaiḥ /
AHS, Utt., 13, 26.1 drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca /
AHS, Utt., 13, 74.1 drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ /
AHS, Utt., 14, 27.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ //
AHS, Utt., 16, 13.1 mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ /
AHS, Utt., 16, 32.1 rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ /
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 61.1 drākṣāparūṣakakvātho hitaśca kavaḍagrahe /
AHS, Utt., 22, 85.1 suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ /
AHS, Utt., 34, 28.1 kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ /
AHS, Utt., 36, 89.1 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu /
AHS, Utt., 37, 49.1 bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ /
AHS, Utt., 39, 34.1 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī /
AHS, Utt., 40, 18.1 drākṣāṃ vidārīṃ kharjūraṃ madhukāni śatāvarīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 86.2 drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī //
Daśakumāracarita
DKCar, 2, 6, 82.1 so 'yamapi siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti //
Matsyapurāṇa
MPur, 96, 8.1 audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam /
Suśrutasaṃhitā
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā /
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 46, 182.1 drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni //
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 334.1 dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakam /
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 387.2 drākṣāmadhūkasaṃyuktaḥ kapharoganibarhaṇaḥ //
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta //
Su, Śār., 4, 45.2 drākṣāsitekṣudravyāṇām upayogo bhavenniśi //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 62.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 17, 11.1 sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 34.1 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca /
Su, Cik., 22, 62.1 drākṣāparūṣakakvātho hitaśca kavalagrahe /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 38, 73.1 rasāñjanarasakṣaudradrākṣāsauvīrasaṃyutaiḥ /
Su, Ka., 5, 76.2 drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā //
Su, Ka., 8, 132.1 sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam /
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 12, 31.1 śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ /
Su, Utt., 12, 34.1 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca /
Su, Utt., 17, 91.1 drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṃyutaiḥ /
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 18, 88.2 drākṣārasekṣutriphalāraseṣu suhimeṣu ca //
Su, Utt., 24, 28.1 drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā /
Su, Utt., 39, 169.1 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ /
Su, Utt., 39, 173.1 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ /
Su, Utt., 39, 179.1 drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ /
Su, Utt., 39, 182.2 padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam //
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā //
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Su, Utt., 39, 199.2 kirātatiktamamṛtāṃ drākṣāmāmalakaṃ śaṭīm //
Su, Utt., 39, 218.2 pippalyativiṣādrākṣāsārivābilvacandanaiḥ //
Su, Utt., 39, 222.2 drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ //
Su, Utt., 39, 223.2 kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ //
Su, Utt., 39, 304.1 dāḍimasya sitāyāśca drākṣāmalakayostathā /
Su, Utt., 40, 77.2 dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam //
Su, Utt., 41, 40.2 drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī //
Su, Utt., 41, 49.2 drākṣāśvagandhāmagadhāsitābhiḥ siddhaṃ ghṛtaṃ yakṣmavikārahāri //
Su, Utt., 42, 63.2 mūtramadyapayodrākṣārasair vīkṣya balābalam //
Su, Utt., 44, 36.1 drākṣāguḍūcyāmalakīrasaiśca siddhaṃ ghṛtaṃ lāgharake hitaṃ ca /
Su, Utt., 45, 15.1 drākṣāmadhukakāśmaryasitāyuktaṃ virecanam /
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā vā madhukena yuktām //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 38.2 drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena //
Su, Utt., 46, 15.1 sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni /
Su, Utt., 46, 19.2 drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti //
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 34.2 kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat //
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ vā /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 51, 40.2 drākṣāṃ harītakīṃ kṛṣṇāṃ karkaṭākhyāṃ durālabhām //
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 51, 47.2 drākṣāmalakabilvāni śastāni śvāsihikkinām //
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 17.2 drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca //
Su, Utt., 52, 24.1 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasamprayuktam /
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā /
Su, Utt., 57, 9.1 drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ /
Su, Utt., 58, 38.1 udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam /
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 66.1 drākṣā viśālā pippalyastathā citraphalā bhavet /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 48.1 paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt /
AṣṭNigh, 1, 52.1 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā /
Garuḍapurāṇa
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 169, 29.1 drākṣāmadhūkakharjūraṃ kuṅkumaṃ vātaraktajit /
Narmamālā
KṣNarm, 1, 124.2 bisadrākṣāmadhughaṭākṣoṭaparyaṅkapīṭhikam //
Rasamañjarī
RMañj, 6, 311.1 bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /
Rasaprakāśasudhākara
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
Rasaratnasamuccaya
RRS, 11, 134.1 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet /
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 13, 10.1 drākṣādikakaṣāyeṇa saptadhā paribhāvayet /
RRS, 13, 18.0 navanītaṃ sitā lājā drākṣayā saha bhakṣayet //
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
Rasaratnākara
RRĀ, Ras.kh., 6, 23.2 tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu //
RRĀ, Ras.kh., 6, 53.1 musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam /
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
Rasendracintāmaṇi
RCint, 8, 88.1 śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
RCint, 8, 237.1 bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /
Rasendrasārasaṃgraha
RSS, 1, 323.2 eraṇḍaḥ śārivā drākṣā śirīṣaṃ ca prasāriṇī //
Rasārṇava
RArṇ, 18, 125.2 tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam //
Rājanighaṇṭu
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 100.1 drākṣā cāruphalā kṛṣṇā priyālā tāpasapriyā /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, Miśrakādivarga, 4.1 drākṣākāśmaryakharjūrīphalāni militāni tu /
RājNigh, Miśrakādivarga, 64.1 drākṣādāḍimakharjūrakadalīśarkarānvitam /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 38.2 matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
Ānandakanda
ĀK, 1, 15, 409.2 drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā //
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 17, 34.2 madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ //
ĀK, 1, 17, 78.1 varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam /
ĀK, 1, 17, 78.2 drākṣārasena vā peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 79.2 sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ //
ĀK, 1, 17, 80.2 varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha //
ĀK, 1, 19, 124.2 drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 75.2 kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet //
ŚdhSaṃh, 2, 12, 270.2 drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.2 madhuramikṣuvikāraṃ drākṣā dāḍimakharjūrādikamapi sampradāyataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Abhinavacintāmaṇi
ACint, 1, 45.2 drākṣābhāve tu kāśmīryaṃ vṛkṣāmlaṃ dāḍime 'sati //
Gheraṇḍasaṃhitā
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 5, 27.2 drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.2 pittānile pittayute ca rakte drākṣāvidārīśatamūlikābhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.2 vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 212.1 drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /
Rasasaṃketakalikā
RSK, 4, 98.2 panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam //
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
Yogaratnākara
YRā, Dh., 86.2 vāsakaḥ pippalī drākṣā lohaṃ ca madhunā saha //
YRā, Dh., 286.2 drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet //