Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 132.1 amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca /
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 2, 1, 27.2 tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī //
Amarakośa
AKośa, 2, 156.1 mṛdvīkā gostanī drākṣā svādvī madhuraseti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 115.2 drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ //
AHS, Sū., 15, 13.1 parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam /
AHS, Śār., 2, 57.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
AHS, Cikitsitasthāna, 3, 81.2 drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 14, 75.1 dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā /
AHS, Utt., 36, 89.1 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu /
AHS, Utt., 39, 34.1 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī /
Matsyapurāṇa
MPur, 96, 8.1 audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam /
Suśrutasaṃhitā
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 334.1 dāḍimāmalakaṃ drākṣā kharjūraṃ saparūṣakam /
Su, Śār., 10, 62.1 śṛṅgāṭakaṃ bisaṃ drākṣā kaśeru madhukaṃ sitā /
Su, Ka., 5, 76.2 drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā //
Su, Utt., 58, 66.1 drākṣā viśālā pippalyastathā citraphalā bhavet /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 48.1 paruṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalāt /
AṣṭNigh, 1, 52.1 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā /
Garuḍapurāṇa
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
Rasamañjarī
RMañj, 6, 311.1 bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam /
Rasaprakāśasudhākara
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
Rasaratnākara
RRĀ, Ras.kh., 6, 53.1 musalī bhṛṅgarāṭ drākṣā pakvaṃ śleṣmātakaṃ phalam /
Rasendracintāmaṇi
RCint, 8, 88.1 śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
RCint, 8, 237.1 bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam /
Rasendrasārasaṃgraha
RSS, 1, 323.2 eraṇḍaḥ śārivā drākṣā śirīṣaṃ ca prasāriṇī //
Rājanighaṇṭu
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 100.1 drākṣā cāruphalā kṛṣṇā priyālā tāpasapriyā /
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
Ānandakanda
ĀK, 1, 15, 409.2 drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.2 madhuramikṣuvikāraṃ drākṣā dāḍimakharjūrādikamapi sampradāyataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.2 vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ //
Yogaratnākara
YRā, Dh., 86.2 vāsakaḥ pippalī drākṣā lohaṃ ca madhunā saha //