Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 6, 64.2 abhrakakramayogena drutipātaṃ ca sādhayet //
RArṇ, 7, 137.0 ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //
RArṇ, 11, 165.0 evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //
RArṇ, 11, 171.1 tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /
RArṇ, 11, 173.1 gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /
RArṇ, 13, 10.1 piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /
RArṇ, 13, 11.0 drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ //
RArṇ, 13, 15.0 drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 13, 19.2 krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam //
RArṇ, 13, 21.1 abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 15, 134.2 abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //