Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Rasahṛdayatantra
RHT, 5, 36.2 tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //
RHT, 15, 12.1 kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
Rasaprakāśasudhākara
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
Rasaratnasamuccaya
RRS, 2, 50.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
RRS, 4, 75.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
Rasaratnākara
RRĀ, V.kh., 17, 72.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 12.3 milanti drutayaḥ sarvā mīlitā jārayettataḥ //
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
RRĀ, V.kh., 18, 63.1 hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
RRĀ, V.kh., 18, 65.1 kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 68.1 kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
RRĀ, V.kh., 18, 80.1 kāṃtatārāradrutayo dviguṇāḥ samukhe rase /
RRĀ, V.kh., 18, 83.1 tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /
RRĀ, V.kh., 18, 85.1 tārā kāṃtadrutayo jāryā saptaguṇā rase /
Rasendracintāmaṇi
RCint, 4, 35.0 atha prasaṅgāddrutayo likhyante //
RCint, 4, 40.1 kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
Rasārṇava
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 14, 169.1 kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /
Ānandakanda
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 742.2 ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi //
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
Mugdhāvabodhinī
MuA zu RHT, 5, 36.2, 7.0 tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //