Occurrences

Āpastambaśrautasūtra
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
Mahābhārata
MBh, 1, 2, 88.1 pañcānām ekapatnītve vimarśo drupadasya ca /
MBh, 1, 2, 164.2 saumadattir virāṭaśca drupadaśca mahārathaḥ /
MBh, 1, 57, 104.1 śikhaṇḍī drupadājjajñe kanyā putratvam āgatā /
MBh, 1, 61, 74.1 drupadaścāpi rājarṣistata evābhavad gaṇāt /
MBh, 1, 61, 95.4 drupadasya kule kanyā vedimadhyād aninditā //
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 121, 8.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 121, 10.1 tato vyatīte pṛṣate sa rājā drupado 'bhavat /
MBh, 1, 121, 23.2 priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati //
MBh, 1, 122, 1.2 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 122, 2.1 drupada uvāca /
MBh, 1, 122, 10.2 drupadenaivam uktastu bhāradvājaḥ pratāpavān /
MBh, 1, 122, 33.1 tato drupadam āgamya sakhipūrvam ahaṃ prabho /
MBh, 1, 122, 34.1 upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam /
MBh, 1, 122, 38.1 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ /
MBh, 1, 123, 67.2 mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam //
MBh, 1, 128, 2.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 128, 4.22 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ /
MBh, 1, 128, 4.26 drupadasya śarā ghorā viceruḥ sarvatodiśam /
MBh, 1, 128, 4.118 mamṛdustasya nagaraṃ drupadasya mahātmanaḥ /
MBh, 1, 128, 4.119 saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ /
MBh, 1, 128, 4.123 mamṛdustasya nagaraṃ drupadasya mahaujasaḥ //
MBh, 1, 128, 5.1 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 128, 13.1 drupada uvāca /
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 151, 25.5 dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ /
MBh, 1, 151, 25.8 śrutvā drupadarājasya vacanaṃ vyathitastadā /
MBh, 1, 151, 25.14 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ /
MBh, 1, 151, 25.23 drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ /
MBh, 1, 151, 25.37 pāñcālarājaṃ drupadam idaṃ vacanam abruvan /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 153, 10.1 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt /
MBh, 1, 154, 6.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 154, 8.1 tatastu pṛṣate 'tīte sa rājā drupado 'bhavat /
MBh, 1, 154, 14.1 tato drupadam āsādya bhāradvājaḥ pratāpavān /
MBh, 1, 154, 15.1 drupada uvāca /
MBh, 1, 154, 18.2 samānīya tadā vidvān drupadasyāsukhāya vai /
MBh, 1, 154, 21.1 pārṣato drupado nāma chatravatyāṃ nareśvaraḥ /
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 154, 24.3 tatheti drupadenokte vacane dvijasattama /
MBh, 1, 154, 24.4 sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit /
MBh, 1, 155, 1.2 amarṣī drupado rājā karmasiddhān dvijarṣabhān /
MBh, 1, 155, 1.3 droṇena vairaṃ drupado na suṣvāpa smaraṃstadā /
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 1, 155, 14.1 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ /
MBh, 1, 155, 33.2 ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye //
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 156, 11.2 pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ //
MBh, 1, 157, 14.1 drupadasya kule jātā kanyā sā devarūpiṇī /
MBh, 1, 157, 16.13 gacchato nastu pāñcālān drupadasya purīṃ prati /
MBh, 1, 157, 16.17 tatastu yajñasenasya drupadasya mahātmanaḥ /
MBh, 1, 175, 5.2 gacchatādyaiva pāñcālān drupadasya niveśanam /
MBh, 1, 175, 7.1 yajñasenasya duhitā drupadasya mahātmanaḥ /
MBh, 1, 176, 1.3 rājñā dakṣiṇapāñcālān drupadenābhirakṣitān //
MBh, 1, 176, 3.2 kathānte cābhyanujñātāḥ prayayur drupadakṣayam //
MBh, 1, 176, 11.1 drupada uvāca /
MBh, 1, 176, 12.2 iti sa drupado rājā sarvataḥ samaghoṣayat /
MBh, 1, 176, 14.2 te 'bhyarcitā rājagaṇā drupadena mahātmanā /
MBh, 1, 176, 29.27 sauvidallāḥ samāgamya drupadasyājñayā tataḥ /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 176, 36.1 tān evam uktvā drupadasya putraḥ paścād idaṃ draupadīm abhyuvāca /
MBh, 1, 178, 4.1 te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām /
MBh, 1, 178, 5.2 raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra //
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 180, 11.2 drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan //
MBh, 1, 180, 12.2 drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ /
MBh, 1, 180, 12.4 jagāma drupado viprāñ śamārthī pratyapadyata //
MBh, 1, 182, 4.1 iyaṃ hi kanyā drupadasya rājñas tavānujābhyāṃ mayi saṃnisṛṣṭā /
MBh, 1, 184, 4.1 tatastu kuntī drupadātmajāṃ tām uvāca kāle vacanaṃ vadānyā /
MBh, 1, 184, 13.2 sarvaṃ rājñe drupadāyākhilena nivedayiṣyaṃstvarito jagāma //
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 185, 16.1 vijñātum icchatyavanīśvaro vaḥ pāñcālarājo drupado varārhāḥ /
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 185, 19.1 ayaṃ ca kāmo drupadasya rājño hṛdi sthito nityam aninditāṅgāḥ /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 185, 23.1 pradiṣṭaśulkā drupadena rājñā sānena vīreṇa tathānuvṛttā /
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 186, 1.2 janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca /
MBh, 1, 186, 15.1 tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ /
MBh, 1, 187, 12.2 tataḥ sa drupado rājā harṣavyākulalocanaḥ /
MBh, 1, 187, 15.1 tacchrutvā drupado rājā kuntīputrasya bhāṣitam /
MBh, 1, 187, 16.2 pratijajñe ca rājyāya drupado vadatāṃ varaḥ //
MBh, 1, 187, 21.1 drupada uvāca /
MBh, 1, 187, 26.1 drupada uvāca /
MBh, 1, 187, 31.1 drupada uvāca /
MBh, 1, 188, 7.1 drupada uvāca /
MBh, 1, 188, 22.10 drupadaḥ /
MBh, 1, 188, 22.99 pāñcālarājasya sutā drupadasya mahātmanaḥ /
MBh, 1, 189, 38.3 tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 190, 1.1 drupada uvāca /
MBh, 1, 190, 5.6 tata ājagmatustatra tau kṛṣṇadrupadāvubhau /
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 191, 1.2 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu /
MBh, 1, 191, 1.4 evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani /
MBh, 1, 191, 2.1 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ /
MBh, 1, 192, 7.18 so 'lpavīryabalo rājā drupado vai mato mama /
MBh, 1, 192, 7.21 ekībhāvaṃ gatā rājñā drupadena mahātmanā /
MBh, 1, 192, 7.70 anuraktāḥ prakṛtayo drupadasya mahātmanaḥ /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 192, 7.116 putrā drupadarājasya balavanto jayaiṣiṇaḥ /
MBh, 1, 192, 7.117 drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ /
MBh, 1, 192, 7.122 drupadānīkam āyāntaṃ kurusainyam abhidravat /
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 192, 7.222 pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi /
MBh, 1, 192, 7.224 nyāyataḥ pūjitā rājñā drupadena mahātmanā /
MBh, 1, 192, 12.3 baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām /
MBh, 1, 192, 14.2 muktān havyavahāccainān saṃyuktān drupadena ca //
MBh, 1, 192, 15.2 drupadasyātmajāṃścānyān sarvayuddhaviśāradān /
MBh, 1, 192, 16.2 sarvāṃstu balino vīrān saṃyuktān drupadena ca /
MBh, 1, 192, 19.1 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā /
MBh, 1, 192, 21.6 sarvān kuśalino vīrān pūjitān drupadena ca /
MBh, 1, 192, 21.11 sādhvācārā tathā kuntī saṃbandho drupadena ca /
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 193, 15.4 drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ //
MBh, 1, 193, 19.1 yāvaccākṛtaviśvāsā drupade pārthivarṣabhe /
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 1, 194, 19.2 pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān //
MBh, 1, 196, 3.1 preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ /
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 196, 8.1 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha /
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 21.1 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ /
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 198, 7.8 āgataṃ viduraṃ śrutvā drupado rājasattamaḥ /
MBh, 1, 198, 8.2 drupadaṃ nyāyato rājan saṃyuktam upatasthivān //
MBh, 1, 198, 13.2 drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ /
MBh, 1, 198, 14.2 drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca //
MBh, 1, 199, 1.1 drupada uvāca /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 7.1 drupada uvāca /
MBh, 1, 199, 10.2 tataste samanujñātā drupadena mahātmanā /
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 1, 206, 25.1 parasparaṃ vartamānān drupadasyātmajāṃ prati /
MBh, 2, 12, 18.5 virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā /
MBh, 2, 34, 7.2 drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam //
MBh, 2, 44, 3.1 tair labdhā draupadī bhāryā drupadaśca sutaiḥ saha /
MBh, 2, 44, 14.3 nakulaḥ sahadevaśca drupadaśca sahātmajaiḥ //
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 2, 61, 28.2 dharmeṇa vijitāṃ manye manyante drupadātmajām //
MBh, 2, 63, 5.2 pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu //
MBh, 2, 71, 38.1 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe /
MBh, 3, 5, 14.2 duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca //
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 28, 32.1 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 3, 48, 13.1 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ /
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau vā tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 224, 3.1 satyabhāmā tatas tatra svajitvā drupadātmajām /
MBh, 3, 224, 7.2 yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje //
MBh, 3, 227, 10.1 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām /
MBh, 3, 250, 5.1 apatyam asmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidur manuṣyāḥ /
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 252, 1.3 mukhena visphūrya suvīrarāṣṭrapaṃ tato 'bravīt taṃ drupadātmajā punaḥ //
MBh, 3, 277, 1.3 haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām //
MBh, 3, 277, 3.2 pativratā mahābhāgā yatheyaṃ drupadātmajā //
MBh, 4, 4, 2.2 sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane //
MBh, 4, 5, 7.4 imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām /
MBh, 4, 8, 6.2 avalokayantī dadṛśe prāsādād drupadātmajām //
MBh, 4, 15, 14.2 dahyamāneva raudreṇa cakṣuṣā drupadātmajā //
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 19, 10.1 mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca /
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 4, 1.1 drupada uvāca /
MBh, 5, 5, 13.2 sarveṣāṃ bhūmipālānāṃ drupadaśca mahīpatiḥ //
MBh, 5, 6, 1.1 drupada uvāca /
MBh, 5, 6, 18.2 tathānuśiṣṭaḥ prayayau drupadena mahātmanā /
MBh, 5, 19, 11.1 drupadasyāpyabhūt senā nānādeśasamāgataiḥ /
MBh, 5, 20, 1.2 sa tu kauravyam āsādya drupadasya purohitaḥ /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 56, 5.1 drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ /
MBh, 5, 56, 31.2 sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ //
MBh, 5, 62, 30.1 drupado matsyarājaśca saṃkruddhaśca dhanaṃjayaḥ /
MBh, 5, 78, 13.2 drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 81, 31.2 drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ //
MBh, 5, 149, 4.2 drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau //
MBh, 5, 149, 16.2 śvaśuro drupado 'smākaṃ senām agre prakarṣatu //
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 45.1 abhimanyuṃ draupadeyān virāṭadrupadāvapi /
MBh, 5, 150, 2.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 154, 10.2 tato drupadam ānāyya virāṭaṃ śinipuṃgavam /
MBh, 5, 154, 22.1 virāṭadrupadau vṛddhāvabhivādya halāyudhaḥ /
MBh, 5, 158, 5.1 drupadasya saputrasya virāṭasya ca saṃnidhau /
MBh, 5, 167, 8.1 ajeyau samare vṛddhau virāṭadrupadāvubhau /
MBh, 5, 168, 22.2 satyajit samaraślāghī drupadasyātmajo yuvā //
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 189, 2.2 bhāryā tu tasya rājendra drupadasya mahīpateḥ /
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 9.2 patnī drupadarājasya drupadaṃ saṃviveśa ha //
MBh, 5, 189, 9.2 patnī drupadarājasya drupadaṃ saṃviveśa ha //
MBh, 5, 189, 11.2 tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana /
MBh, 5, 189, 12.1 aputrasya tato rājño drupadasya mahīpateḥ /
MBh, 5, 189, 13.1 aputrasya tu rājñaḥ sā drupadasya yaśasvinī /
MBh, 5, 189, 14.1 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa /
MBh, 5, 189, 15.1 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā /
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 5, 190, 4.1 drupada uvāca /
MBh, 5, 190, 9.1 tato rājā drupado rājasiṃhaḥ sarvān rājñaḥ kulataḥ saṃniśāmya /
MBh, 5, 190, 19.2 dūtaṃ prasthāpayāmāsa drupadasya niveśane //
MBh, 5, 190, 20.1 tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ /
MBh, 5, 191, 1.2 evam uktasya dūtena drupadasya tadā nṛpa /
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 191, 8.2 ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam //
MBh, 5, 191, 10.2 bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ //
MBh, 5, 191, 11.1 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ /
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 5, 192, 22.1 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa /
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 5, 193, 10.1 drupadastasya tacchrutvā harṣam āhārayat param /
MBh, 5, 193, 12.2 pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ //
MBh, 5, 193, 16.1 tata āsādayāmāsa purodhā drupadaṃ pure /
MBh, 5, 193, 21.1 abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ /
MBh, 5, 193, 22.1 tataḥ saṃpreṣayāmāsa drupado 'pi mahātmane /
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 25.1 tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ /
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 5, 193, 55.1 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā /
MBh, 5, 193, 58.2 jaḍāndhabadhirākārā ye yuktā drupade mayā //
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 5, 193, 60.2 drupadasya kule jātā śikhaṇḍī bharatarṣabha //
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 5, 197, 3.1 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam /
MBh, 5, 197, 9.1 svayam eva tataḥ paścād virāṭadrupadānvitaḥ /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 6, BhaGī 1, 3.2 vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā //
MBh, 6, BhaGī 1, 4.2 yuyudhāno virāṭaśca drupadaśca mahārathaḥ //
MBh, 6, BhaGī 1, 18.1 drupado draupadeyāśca sarvaśaḥ pṛthivīpate /
MBh, 6, 43, 31.2 droṇaṃ drupadaputrastu prativivyādha saṃyuge /
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 45, 55.2 abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam /
MBh, 6, 45, 56.2 śaradagdhānyadṛśyanta sainyāni drupadasya ha /
MBh, 6, 46, 28.2 virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 49, 17.2 droṇo drupadaputrasya madhye cicheda kārmukam //
MBh, 6, 49, 24.2 droṇo drupadaputrasya punaścicheda kārmukam //
MBh, 6, 49, 39.2 virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau /
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 55, 115.2 pāñcālarājo drupadaśca vīras taṃ deśam ājagmur adīnasattvāḥ //
MBh, 6, 57, 25.2 padātistūrṇam abhyarchad rathasthaṃ drupadātmajam //
MBh, 6, 65, 10.2 mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge //
MBh, 6, 67, 21.1 drupadaścekitānaśca sātyakiśca mahārathaḥ /
MBh, 6, 71, 6.1 śiro 'bhūd drupadastasya pāṇḍavaśca dhanaṃjayaḥ /
MBh, 6, 73, 39.2 ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham /
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 73, 46.1 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān /
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 99, 4.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā /
MBh, 6, 99, 5.2 drupadasya ca nārācaṃ preṣayāmāsa bhārata //
MBh, 6, 99, 9.1 drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ /
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 100, 23.1 droṇaśca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 100, 24.1 pīḍyamānastato rājā drupado vāhinīmukhe /
MBh, 6, 104, 8.2 drupadaśca mahārāja tataḥ paścād upādravat //
MBh, 6, 106, 5.1 virāṭadrupadau vṛddhau kuntibhojaśca daṃśitaḥ /
MBh, 6, 106, 15.1 virāṭadrupadau vṛddhau sametāvarimardanau /
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 25.2 virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau //
MBh, 6, 112, 46.2 droṇo drupadaputrāya prāhiṇot pañca sāyakān //
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 113, 42.2 virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau /
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 9.2 drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 6, 114, 20.2 virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ //
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 7, 7, 4.2 yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā //
MBh, 7, 7, 25.1 taṃ bhīmasenaśca dhanaṃjayaśca śineśca naptā drupadātmajaśca /
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 13, 38.1 drupadastu svayaṃ rājā bhagadattena saṃgataḥ /
MBh, 7, 13, 77.1 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ /
MBh, 7, 15, 32.1 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ /
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 22, 6.1 rājñastvanantaraṃ rājā pāñcālyo drupado 'bhavat /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 34, 2.2 kuntibhojaśca vikrānto drupadaśca mahārathaḥ //
MBh, 7, 41, 3.3 dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ /
MBh, 7, 42, 8.1 drupadaṃ pañcabhistīkṣṇair daśabhiśca śikhaṇḍinam /
MBh, 7, 61, 40.2 draupadeyā virāṭaśca drupadaśca mahārathaḥ /
MBh, 7, 72, 28.2 droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ //
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 90, 12.3 virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ //
MBh, 7, 100, 29.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 101, 71.1 tato 'bravīnmahārāja drupado buddhimānnṛpa /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 128, 22.2 virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam //
MBh, 7, 129, 8.1 drupadaśca tathā rājā pāñcālair abhirakṣitaḥ /
MBh, 7, 130, 38.1 tato yamau drupadavirāṭakekayā yudhiṣṭhiraścāpi parāṃ mudaṃ yayuḥ /
MBh, 7, 131, 126.1 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ /
MBh, 7, 132, 1.2 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃstathā /
MBh, 7, 132, 37.1 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm /
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 135, 50.1 drauṇir drupadaputrasya phalgunasya ca paśyataḥ /
MBh, 7, 140, 13.1 drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam /
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 19.1 vṛṣasenastato rājannavabhir drupadaṃ śaraiḥ /
MBh, 7, 143, 21.1 tatastu drupadānīkaṃ śaraiśchinnatanucchadam /
MBh, 7, 159, 5.2 drupadaśca virāṭaśca putrabhrātṛsamanvitau //
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 7, 161, 30.1 drupadasya tataḥ pautrāstraya eva viśāṃ pate /
MBh, 7, 161, 31.1 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ /
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 161, 34.2 drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam //
MBh, 7, 161, 35.1 hate virāṭe drupade kekayeṣu tathaiva ca /
MBh, 7, 161, 35.3 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu //
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 165, 14.1 tataścaturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ /
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 169, 6.2 śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ /
MBh, 8, 4, 61.1 tathā virāṭadrupadau vṛddhau sahasutau nṛpau /
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 76.1 parājite tataḥ śūre drupadasya sute prabho /
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 31, 67.1 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 8, 62, 33.1 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ /
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 10, 8, 62.1 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api /
MBh, 10, 10, 2.1 draupadeyā mahārāja drupadasyātmajaiḥ saha /
MBh, 10, 17, 3.2 drupadasyātmajāścaiva droṇaputreṇa pātitāḥ //
MBh, 11, 10, 12.2 drupadasyātmajāścaiva draupadeyāśca pātitāḥ //
MBh, 11, 16, 21.2 droṇadrupadaśalyaiśca jvaladbhir iva pāvakaiḥ //
MBh, 11, 23, 34.1 droṇaṃ drupadaputreṇa nihataṃ madhusūdana /
MBh, 11, 25, 15.1 droṇena drupadaṃ saṃkhye paśya mādhava pātitam /
MBh, 11, 25, 17.1 etāstu drupadaṃ vṛddhaṃ snuṣā bhāryāśca duḥkhitāḥ /
MBh, 11, 26, 33.2 rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā //
MBh, 12, 27, 1.3 dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau //
MBh, 12, 40, 14.1 upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām /
MBh, 12, 42, 4.2 drupadadraupadeyānāṃ draupadyā sahito dadau //
MBh, 12, 285, 15.2 āyur mataṅgo dattaśca drupado matsya eva ca //
MBh, 14, 69, 6.1 kuntī drupadaputrī ca subhadrā cottarā tathā /
MBh, 14, 91, 2.2 upasaṃveśayan rājaṃstatastāṃ drupadātmajām /
MBh, 15, 37, 2.1 kuntyā drupadaputryāśca subhadrāyāstathaiva ca /
MBh, 15, 40, 8.1 virāṭadrupadau cobhau saputrau sahasainikau /
MBh, 18, 1, 25.2 virāṭadrupadau caiva dhṛṣṭaketumukhāṃśca tān //
MBh, 18, 4, 10.1 drupadasya kule jātā bhavadbhiścopajīvitā /
MBh, 18, 5, 1.3 virāṭadrupadau cobhau śaṅkhaś caivottaras tathā //
MBh, 18, 5, 13.1 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ /
Agnipurāṇa
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
AgniPur, 14, 12.2 virāṭadrupadādyāś ca nimagnā droṇasāgare //
Harivaṃśa
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 15, 63.1 tato 'rjunena tarasā nirjitya drupadaṃ raṇe /
HV, 15, 64.2 kāmpilyaṃ drupadāyaiva prāyacchad viditaṃ tava //
HV, 15, 65.1 eṣa te drupadasyādau brahmadattasya caiva ha /
HV, 23, 102.2 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ //
Kirātārjunīya
Kir, 1, 27.2 nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ //
Kūrmapurāṇa
KūPur, 2, 18, 70.1 drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
KūPur, 2, 33, 64.1 drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
Viṣṇupurāṇa
ViPur, 4, 19, 73.1 teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
Bhāratamañjarī
BhāMañj, 1, 223.2 sātyakirmarutāmaṃśo hārdikyo drupadastathā //
BhāMañj, 1, 620.2 pāñcālyaṃ drupadaṃ prāyāddhanārthī pṛṣatātmajam //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 625.1 nirasto drupadeneti droṇo gatvā gajāhvayam /
BhāMañj, 1, 701.1 sānubandhaṃ vinirjitya drupadaṃ raṇamūrdhani /
BhāMañj, 1, 861.1 drupado nāma sa purā droṇaśiṣyairjito raṇe /
BhāMañj, 1, 866.1 tacchrutvā drupadenoktamupayājastamabravīt /
BhāMañj, 1, 868.1 tacchrutvā yājamabhyetya drupadaḥ praṇato 'bravīt /
BhāMañj, 1, 871.2 tava rājanniti tataḥ śuśrāva drupado divaḥ //
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 1, 1070.1 ānandotphullanayano drupado 'pi sahātmajaiḥ /
BhāMañj, 1, 1073.2 māninaḥ pṛthivīpālā drupadena viḍambitāḥ //
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1079.1 dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān /
BhāMañj, 1, 1100.1 tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt /
BhāMañj, 1, 1102.1 iti putravacaḥ śrutvā drupadaḥ svaṃ purohitam /
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 1, 1115.1 drupado 'pi tadākarṇya provācotkampitāśayaḥ /
BhāMañj, 5, 33.2 yudhiṣṭhiraṃ pratiṣṭhāya drupado 'pyādadhe vacaḥ //
BhāMañj, 5, 39.1 ityuktvā drupado rājā virarāma dhiyā nidhiḥ /
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 5, 209.2 caidyena kuntibhojena matsyena drupadena ca //
BhāMañj, 5, 235.1 sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ /
BhāMañj, 5, 538.2 mātsyadrupadaśaineyadhṛṣṭaketuśikhaṇḍinaḥ //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 5, 641.1 ajāyata sutāṃ pūrvaṃ drupadasyeśvarecchayā /
BhāMañj, 5, 644.2 hiraṇyavarmā vijñāya drupadaṃ yoddhumāyayau //
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 5, 652.2 āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu //
BhāMañj, 5, 655.2 kṛtakṛtyastamabhyāyādyakṣaṃ drupadanandanaḥ //
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 6, 191.1 yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 6, 219.1 sātyakirdrupadaḥ śaibyaḥ śikhaṇḍī pañca kekayāḥ /
BhāMañj, 6, 337.2 viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā //
BhāMañj, 6, 365.2 śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ //
BhāMañj, 7, 317.2 sātyakirdrupado matsyaḥ kuntibhojaśca kekayāḥ //
BhāMañj, 7, 713.1 tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ /
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 7, 760.1 ityuktavati śaineye jagāda drupadātmajaḥ /
BhāMañj, 11, 42.2 droṇaputraṃ parijñāya cakampe drupadātmajaḥ //
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 17, 11.2 śirīṣapelavatanuḥ papāta drupadātmajā //
Garuḍapurāṇa
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 140, 24.1 pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /