Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyālaṃkāra
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
Mahābhārata
MBh, 12, 177, 15.2 vyādhipratikriyatvācca vidyate rasanaṃ drume //
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
Rāmāyaṇa
Rām, Bā, 63, 5.1 kokilo hṛdayagrāhī mādhave ruciradrume /
Rām, Su, 22, 9.1 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume /
Rām, Su, 56, 116.1 vasato ṛṣyamūke me parvate vipuladrume /
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
Kumārasaṃbhava
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
Kāvyālaṃkāra
KāvyAl, 4, 29.1 malaye kandaropāntarūḍhakālāgurudrume /
Kathāsaritsāgara
KSS, 1, 2, 4.1 vyāghravānarasaṃkīrṇe nistoyaparuṣadrume /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 46.2 tatra tīradrume daivād utplavan plavagottamaḥ //