Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Mukundamālā
Mṛgendraṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
Carakasaṃhitā
Ca, Indr., 2, 8.2 puṣpitasya vanasyeva nānādrumalatāvataḥ //
Ca, Cik., 3, 159.2 viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt //
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 1, 143, 24.3 kānaneṣu vicitreṣu puṣpitadrumavalliṣu /
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 214, 17.18 vigatārkamahābhogavratatidrumasaṃkaṭam /
MBh, 1, 214, 18.1 vihāradeśaṃ samprāpya nānādrumavad uttamam /
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 98, 13.1 sarasvatyāḥ pare pāre nānādrumalatāvṛtam /
MBh, 3, 137, 2.1 sa dadarśāśrame puṇye puṣpitadrumabhūṣite /
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 221, 37.2 apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā //
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 5, 14, 6.2 āsasāda mahādvīpaṃ nānādrumalatāvṛtam //
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 6, 67, 38.2 drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe //
MBh, 7, 17, 16.2 bhramarāṇām iva vrātāḥ phulladrumagaṇe vane //
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 7, 68, 53.1 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam /
MBh, 7, 131, 50.2 vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt //
MBh, 7, 150, 48.2 pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt //
MBh, 8, 32, 29.1 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram /
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 8, 68, 16.1 vajrāpaviddhair iva cācalendrair vibhinnapāṣāṇamṛgadrumauṣadhaiḥ /
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 151, 8.2 rakṣyase tena durbuddhe nātmavīryād drumādhama //
MBh, 12, 160, 32.2 tasmin girivare putra puṣpitadrumakānane /
MBh, 12, 320, 16.2 śuko dadarśa dharmātmā puṣpitadrumakānanām //
MBh, 13, 127, 42.2 tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara //
Manusmṛti
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Rāmāyaṇa
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 86, 11.2 puṣpitadrumasaṃchannā ramyapuṣpitakānanā //
Rām, Ay, 92, 12.1 sa tāni drumajālāni jātāni girisānuṣu /
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Ār, 58, 16.1 bhramarair upagītaś ca yathā drumavaro hy ayam /
Rām, Ār, 60, 20.2 asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ //
Rām, Ār, 60, 43.2 dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram //
Rām, Ār, 63, 5.1 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam /
Rām, Ār, 71, 16.2 matsyakacchapasambādhāṃ tīrasthadrumaśobhitām //
Rām, Ār, 71, 17.3 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām //
Rām, Ki, 13, 12.2 drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt //
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 40, 8.1 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam /
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Su, 1, 89.2 utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ //
Rām, Su, 1, 183.1 dadarśa ca patann eva vividhadrumabhūṣitam /
Rām, Su, 12, 25.1 dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ /
Rām, Su, 28, 44.2 madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān //
Rām, Su, 31, 11.2 uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam //
Rām, Su, 31, 24.2 pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ //
Rām, Su, 39, 9.2 vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam //
Rām, Su, 39, 14.2 mattadvijasamāghuṣṭaṃ nānādrumalatāyutam //
Rām, Su, 46, 44.2 babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ //
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 46, 51.1 athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ /
Rām, Su, 59, 7.2 nandanopamam āsedur vanaṃ drumalatāyutam //
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Rām, Yu, 4, 34.2 apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam //
Rām, Yu, 4, 63.2 adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam //
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Rām, Yu, 33, 30.1 dvividaṃ vānarendraṃ tu drumayodhinam āhave /
Rām, Yu, 43, 11.2 drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata //
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 44, 4.2 drumaśailapraharaṇāstiṣṭhanti pramukhe mama //
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Yu, 63, 25.1 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ /
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 73, 6.1 ṛkṣāḥ śākhāmṛgāścaiva drumādrivarayodhinaḥ /
Rām, Yu, 79, 12.1 ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām /
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Rām, Yu, 97, 23.1 nardantaścābhipetustān vānarā drumayodhinaḥ /
Rām, Utt, 31, 20.1 phulladrumakṛtottaṃsāṃ cakravākayugastanīm /
Rām, Utt, 41, 9.2 śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ //
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Saundarānanda
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
Agnipurāṇa
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
Amarakośa
AKośa, 2, 54.2 anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 9.1 sāmbhojajalatīrānte kāyamāne drumākule /
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Utt., 4, 37.2 śmaśānaśūnyāyatanarathyaikadrumasevinam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 258.1 kadalīnārikerādiphalinadrumasaṃkaṭāḥ /
BKŚS, 18, 311.2 saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva //
BKŚS, 18, 313.1 guhālatāgṛhāvāsau vasitadrumavalkalau /
Harivaṃśa
HV, 2, 37.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ //
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 31.1 mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ /
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 51, 2.2 śākhāśatasahasrāḍhye sarvadrumavibhūṣite //
LiPur, 2, 33, 4.2 vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam //
Matsyapurāṇa
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 116, 14.2 svatīradrumasambhūtanānāvarṇasugandhinīm //
MPur, 118, 2.2 meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ //
MPur, 118, 55.1 mūṣakānnakulān kāvān siṃhān drumamanoharān /
MPur, 135, 47.2 vidyunmālī mayaścaiva magnau ca drumavadraṇe //
MPur, 135, 58.2 drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā //
MPur, 150, 172.1 teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām /
MPur, 153, 203.1 ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram /
MPur, 154, 226.2 jagāma jagatīsāraṃ saraladrumavedikam //
MPur, 154, 234.2 tato bhramarajhaṅkāramālambidrumasānukam //
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 166, 11.1 vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 36.1 paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Utt., 28, 3.2 vātaghnadrumapatrāṇāṃ niṣkvāthaḥ pariṣecane //
Viṣṇupurāṇa
ViPur, 1, 8, 29.2 latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ //
ViPur, 1, 15, 4.2 tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ //
ViPur, 1, 15, 5.1 drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu /
ViPur, 2, 13, 70.2 śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi vā //
ViPur, 5, 15, 2.1 damite kāliye nāge bhagne tuṅgadrumadvaye /
Viṣṇusmṛti
ViSmṛ, 5, 55.1 phalopagamadrumacchedī tūttamasāhasam //
ViSmṛ, 5, 56.1 puṣpopagamadrumacchedī madhyamam //
ViSmṛ, 37, 24.1 drumagulmavallīlatauṣadhīnāṃ hiṃsā //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 70, 12.1 na ghaṭāsiktadrumaje //
Yājñavalkyasmṛti
YāSmṛ, 3, 240.1 indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam /
Śatakatraya
ŚTr, 2, 30.1 śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati /
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
ṚtuS, Dvitīyaḥ sargaḥ, 21.2 karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Abhidhānacintāmaṇi
AbhCint, 1, 62.2 drumānatirdundubhināda uccakairvāto 'nukūlaḥ śakunāḥ pradakṣiṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
BhāgPur, 4, 6, 18.2 drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ //
BhāgPur, 4, 25, 17.1 puryāstu bāhyopavane divyadrumalatākule /
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
Bhāratamañjarī
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Garuḍapurāṇa
GarPur, 1, 70, 3.2 pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām //
Gītagovinda
GītGov, 8, 8.2 darśayati iva bahiḥ madanadrumanavakisalayaparivāram //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Hitopadeśa
Hitop, 1, 145.3 varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam /
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
Rasārṇava
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
Ratnadīpikā
Ratnadīpikā, 3, 22.1 komaladrumayantraśca sa maṇirdoṣado bhavet /
Rājanighaṇṭu
RājNigh, 2, 17.1 khadirādidrumākīrṇaṃ bhūricitrakaveṇukam /
Skandapurāṇa
SkPur, 13, 76.1 pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā /
Ānandakanda
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
Āryāsaptaśatī
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Bhāvaprakāśa
BhPr, 6, 8, 198.2 tejasā yasya dahyante samīpasthā drumādayaḥ /
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /