Occurrences

Mahābhārata

Mahābhārata
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 125, 19.1 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam /
MBh, 7, 169, 18.1 pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ /
MBh, 8, 27, 73.1 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ /
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 12, 109, 27.1 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 90, 9.1 parvakāraśca sūcī ca mitradhruk pāradārikaḥ /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //