Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Manusmṛti
Kirātārjunīya
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
Ṛgveda
ṚV, 1, 121, 4.2 yaddha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ //
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 7, 104, 7.1 prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ /
ṚV, 8, 26, 15.2 viṣudruheva yajñam ūhathur girā //
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
Mahābhārata
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 125, 17.1 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ /
MBh, 7, 125, 19.1 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam /
MBh, 7, 169, 18.1 pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ /
MBh, 8, 27, 73.1 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ /
MBh, 11, 15, 4.2 tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ //
MBh, 12, 109, 27.1 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 90, 9.1 parvakāraśca sūcī ca mitradhruk pāradārikaḥ /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
Manusmṛti
ManuS, 5, 90.2 garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām //
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
Kirātārjunīya
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Nāradasmṛti
NāSmṛ, 2, 1, 166.1 kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ /
Viṣṇupurāṇa
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 20.2 avatāre ṣoḍaśame paśyan brahmadruho nṛpān //
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 17, 11.2 ata enaṃ vadhiṣyāmi bhūtadruham asattamam //
BhāgPur, 1, 18, 37.2 daṅkṣyati sma kulāṅgāraṃ codito me tatadruham //
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 11, 2, 12.2 sadyaḥ punāti saddharmo devaviśvadruho 'pi hi //
Bhāratamañjarī
BhāMañj, 13, 192.2 bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ //
BhāMañj, 13, 682.1 mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān /
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
Garuḍapurāṇa
GarPur, 1, 1, 28.1 avatāre ṣoḍaśame paśyanbrahmadruho nṛpān /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /