Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Ṛgveda
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
Mahābhārata
MBh, 1, 70, 32.2 druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire //
MBh, 1, 70, 34.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata //
MBh, 1, 78, 10.2 druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat /
MBh, 1, 79, 14.3 śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 79, 17.1 druhyur uvāca /
MBh, 1, 79, 18.3 tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit /
MBh, 1, 79, 23.3 druhyuḥ /
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 19.2 druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam //
MBh, 1, 80, 24.4 yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam /
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 90, 8.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
MBh, 12, 29, 91.1 anteṣu putrānnikṣipya yadudruhyupurogamān /
Harivaṃśa
HV, 22, 4.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
HV, 22, 16.2 pratīcyām uttarasyāṃ tu druhyuṃ cānuṃ ca nāhuṣaḥ //
HV, 22, 29.1 sa turvasuṃ sa druhyuṃ ca anuṃ ca bharatarṣabha /
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 130.1 druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 7.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat //
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
Liṅgapurāṇa
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
Matsyapurāṇa
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 33, 15.3 śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 33, 18.1 druhyuruvāca /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 22.2 druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
Viṣṇupurāṇa
ViPur, 4, 10, 6.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 31.2 pratīcyāṃ ca tathā druhyuṃ dakṣiṇāyāṃ tato yadum //
ViPur, 4, 17, 1.2 druhyos tu tanayo babhruḥ //
Bhāratamañjarī
BhāMañj, 1, 341.2 druhyuṃ cānuṃ ca pūruṃ ca kālena prāpadātmajān //
Garuḍapurāṇa
GarPur, 1, 139, 20.1 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī /
GarPur, 1, 139, 66.1 karandhamasya maruto druhyorvaṃśaṃ nibodha me /
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //