Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Carakasaṃhitā
Ca, Vim., 8, 22.3 vigṛhyabhāṣā tīvraṃ hi keṣāṃciddrohamāvahet //
Mahābhārata
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 2, 191.4 bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha /
MBh, 1, 119, 23.2 apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā //
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 5, 37, 9.3 krodhaścātivivitsā ca mitradrohaśca tāni ṣaṭ //
MBh, 5, 60, 3.1 akāmadveṣasaṃyogād drohāl lobhācca bhārata /
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 39, 4.2 lobhasya jñānanāśasya drohasyātyāhitasya ca //
MBh, 7, 167, 47.1 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ /
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 12, 8, 28.1 drohād devair avāptāni divi sthānāni sarvaśaḥ /
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 149, 75.1 apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam /
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 167, 20.1 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
MBh, 12, 258, 67.1 rāge darpe ca māne ca drohe pāpe ca karmaṇi /
MBh, 12, 259, 19.1 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ /
MBh, 13, 2, 87.1 sneho rāgaśca tandrī ca moho drohaśca kevalaḥ /
MBh, 13, 69, 33.1 pradānaṃ phalavat tatra drohastatra tathāphalaḥ /
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 110, 137.1 dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
Manusmṛti
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
Rāmāyaṇa
Rām, Ay, 69, 26.2 mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Amarakośa
AKośa, 1, 162.2 mithyādṛṣṭir nāstikatā vyāpādo drohacintanam //
Daśakumāracarita
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
Kātyāyanasmṛti
KātySmṛ, 1, 95.1 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
KātySmṛ, 1, 434.2 nṛpadrohe pravṛttānāṃ rājadvāre prayojayet //
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
Kūrmapurāṇa
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 16, 18.1 devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
Liṅgapurāṇa
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 172.2 śaṅkitaḥ sarvabhūtānāṃ drohātmā pāpa eva saḥ //
Suśrutasaṃhitā
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Viṣṇupurāṇa
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
Viṣṇusmṛti
ViSmṛ, 5, 25.1 droheṇa ca nāmajātigrahaṇe daśāṅgulo 'sya śaṅkur nikheyaḥ //
ViSmṛ, 9, 2.1 rājadrohasāhaseṣu yathākāmam //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 51.1 strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ /
BhāgPur, 1, 12, 33.1 yakṣyamāṇo 'śvamedhena jñātidrohajihāsayā /
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 3, 30, 31.2 kuśaletarapātheyo bhūtadroheṇa yad bhṛtam //
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
BhāgPur, 11, 11, 28.2 kṛpālur akṛtadrohas titikṣuḥ sarvadehinām /
Bhāratamañjarī
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 5, 486.2 duryodhanasya tasyāhaṃ droheṇa suhṛdo vibhoḥ //
BhāMañj, 5, 487.2 mitradrohaparīvādakalaṅkāṃ kāmaye śriyam //
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
Hitopadeśa
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Kathāsaritsāgara
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 4, 3, 25.1 tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 8.0 rasasya samudāyasaṃkhyām vamanādibhir vikārasamūhaṃ drohāt //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 81.3 gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt //
Janmamaraṇavicāra
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 98, 26.1 svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 209, 91.2 viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 227, 28.1 varjayitvā tathā drohavañcanādi nṛpottama /