Occurrences

Carakasaṃhitā
Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Carakasaṃhitā
Ca, Vim., 8, 22.3 vigṛhyabhāṣā tīvraṃ hi keṣāṃciddrohamāvahet //
Mahābhārata
MBh, 12, 149, 75.1 apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
Kūrmapurāṇa
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
Liṅgapurāṇa
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
Viṣṇupurāṇa
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
Bhāratamañjarī
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
Kathāsaritsāgara
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //