Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //