Occurrences

Mānavagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mānavagṛhyasūtra
MānGS, 2, 10, 6.0 saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 18, 16.0 saṅghānnam abhojyam //
Arthaśāstra
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 3.2 tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 4.3 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.15 ye kecit saṃghe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 10, 5.8 kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 2.5 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ /
AvŚat, 11, 2.6 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 5.8 ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 4.3 dadṛśus te vaṇijo bhagavantaṃ sabhikṣusaṃgham /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 5.12 kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 6.4 tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ /
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 4.3 sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 7, 13.9 saddharme pratibādhite tathāgataśrāvakasaṃghaḥ pratibādhito bhavati /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 73.0 grāmyapaśusaṅgheṣv ataruṇeṣu strī //
Aṣṭādhyāyī, 3, 3, 42.0 saṅghe ca anauttarādharye //
Aṣṭādhyāyī, 3, 3, 86.0 saṅghodghau gaṇapraśaṃsayoḥ //
Aṣṭādhyāyī, 4, 3, 127.0 saṅghāṅkalakṣaṇeṣv añyañiñām aṇ //
Aṣṭādhyāyī, 5, 1, 58.0 saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu //
Aṣṭādhyāyī, 5, 2, 52.0 bahupūgagaṇasaṅghasya tithuk //
Aṣṭādhyāyī, 5, 3, 114.0 āyudhajīvisaṅghāñ ñyaḍ vāhīkeṣv abrāhmaṇarājanyāt //
Buddhacarita
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 3, 15.2 vitrāsayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ //
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
BCar, 6, 58.2 yathāvadenaṃ divi devasaṅghā divyairviśeṣair mahayāṃ ca cakruḥ //
Carakasaṃhitā
Ca, Sū., 1, 33.2 śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ //
Ca, Sū., 1, 40.2 bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Ca, Sū., 19, 6.2 svadhātuvaiṣamyanimittajā ye vikārasaṃghā bahavaḥ śarīre /
Ca, Sū., 28, 46.2 viśeṣo rogasaṃghāś ca dhātujā ye pṛthakpṛthak //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Indr., 6, 12.2 jñātisaṅghaṃ sa saṃkleśya tena rogeṇa hanyate //
Lalitavistara
LalVis, 1, 2.1 ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣusahasraiḥ //
LalVis, 1, 72.1 upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 15.1 buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 12, 103.1 jānanti āśayu mama ṛṣayo mahātmā paracittabuddhikuśalāstatha devasaṃghāḥ /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 7, 25.1 divi devā mumudire bhūtasaṃghāśca laukikāḥ /
MBh, 1, 15, 8.2 nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ //
MBh, 1, 15, 12.1 devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ /
MBh, 1, 16, 16.1 te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ /
MBh, 1, 16, 16.1 te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ /
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 63, 14.3 mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ //
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 64, 12.3 siddhacāraṇasaṃghaiśca gandharvāpsarasāṃ gaṇaiḥ /
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 117, 11.1 strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ /
MBh, 1, 117, 11.1 strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ /
MBh, 1, 117, 11.1 strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ /
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 138, 16.1 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ /
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 161, 1.3 pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale //
MBh, 1, 179, 19.2 sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ //
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 181, 4.4 daityadānavasaṃghaiśca viṣṇuvāsavayor iva /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 1, 212, 1.221 vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ /
MBh, 1, 212, 1.400 prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca /
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 2, 9, 15.2 daityadānavasaṃghāśca sarve rucirakuṇḍalāḥ //
MBh, 2, 10, 20.1 bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ /
MBh, 3, 4, 10.2 dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam //
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 25, 18.2 mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca //
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 3, 161, 2.2 saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca //
MBh, 3, 166, 5.1 tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta /
MBh, 3, 169, 21.1 hateṣvasurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ /
MBh, 3, 179, 12.2 grahanakṣatrasaṃghaiś ca somena ca virājitāḥ //
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 186, 108.2 daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa /
MBh, 3, 225, 10.2 patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ //
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 3, 294, 21.3 amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 4, 17, 13.2 aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet //
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 23, 19.2 kaccid dṛṣṭvā dasyusaṃghān sametān smaranti pārthasya yudhāṃ praṇetuḥ //
MBh, 5, 23, 22.1 gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke /
MBh, 5, 23, 26.2 gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti //
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 47, 16.2 sakṛd rathena pratiyād rathaughān padātisaṃghān gadayābhinighnan //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 54.1 padātisaṃghān rathasaṃghān samantād vyāttānanaḥ kāla ivātateṣuḥ /
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 47, 59.1 udvartayan dasyusaṃghān sametān pravartayan yugam anyad yugānte /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 51, 18.1 yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī /
MBh, 5, 141, 17.2 jīvaṃ jīvakasaṃghāścāpyanugacchanti pāṇḍavān //
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, BhaGī 11, 26.1 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ /
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, 41, 4.2 siddhacāraṇasaṃghāśca samīyuste didṛkṣayā //
MBh, 6, 50, 40.2 padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ /
MBh, 6, 51, 22.2 prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ //
MBh, 6, 53, 13.1 pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ /
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 82, 43.2 ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam //
MBh, 6, 86, 17.1 te tvadīyān samāsādya hayasaṃghānmahājavān /
MBh, 6, 86, 18.1 nipatadbhistathā taiśca hayasaṃghaiḥ parasparam /
MBh, 6, 86, 20.2 ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 6, 107, 4.1 śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 65.2 śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat //
MBh, 6, 112, 125.1 gajāśca rathasaṃghāśca bahudhā rathibhir hatāḥ /
MBh, 6, 112, 129.1 gajāśvarathasaṃghāśca paripetuḥ samantataḥ /
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 6, 114, 84.3 dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 7, 27.1 sā yodhasaṃghaiśca rathaiśca bhūmiḥ śarair vibhinnair gajavājibhiśca /
MBh, 7, 13, 16.2 baḍagṛdhraśṛgālānāṃ ghorasaṃghair niṣevitām //
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 7, 48, 30.1 padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 48, 51.1 pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ /
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 61, 7.2 sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ //
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 64, 37.2 adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ //
MBh, 7, 68, 45.1 śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ /
MBh, 7, 68, 45.1 śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ /
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 73, 40.2 siddhacāraṇasaṃghāśca vidur droṇasya karma tat //
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 89, 36.1 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ /
MBh, 7, 90, 38.2 samāsedatur anyonyaṃ śarasaṃghair ariṃdamau //
MBh, 7, 98, 54.1 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 7, 134, 26.2 tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān //
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 138, 27.1 sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ /
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 149, 21.1 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā /
MBh, 7, 162, 18.2 kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api /
MBh, 7, 163, 34.2 ṛṣayaḥ siddhasaṃghāśca vyatiṣṭhanta didṛkṣayā //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 7, 172, 67.2 pṛthagvidhān bhūtasaṃghāṃśca viśvāṃs tvatsambhūtān vidma sarvāṃstathaiva /
MBh, 8, 4, 48.1 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca /
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 13, 25.2 yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ //
MBh, 8, 15, 16.2 mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ //
MBh, 8, 16, 36.3 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate //
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 33, 53.2 prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ //
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 36, 11.2 varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi //
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 40, 91.1 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 8, 48, 7.1 ayaṃ jetā khāṇḍave devasaṃghān sarvāṇi bhūtāny api cottamaujāḥ /
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 53, 4.2 ninye hayāṃś caiva tathā sasādīn padātisaṃghāṃś ca tathaiva pārthaḥ //
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 56, 24.2 karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan /
MBh, 8, 56, 44.1 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane /
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 27, 33.1 tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
MBh, 9, 36, 20.2 śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam /
MBh, 9, 36, 34.1 tatrasthān ṛṣisaṃghāṃstān abhivādya halāyudhaḥ /
MBh, 9, 38, 2.2 pūjito munisaṃghaiśca prātar utthāya lāṅgalī //
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 56, 4.2 khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata //
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 10, 7, 48.3 ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ //
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 11, 16, 24.1 kravyādasaṃghair muditaistiṣṭhadbhiḥ sahitaiḥ kvacit /
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 193, 13.3 nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 194, 8.1 ṛksāmasaṃghāṃśca yajūṃṣi cāhaṃ chandāṃsi nakṣatragatiṃ niruktam /
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 274, 10.2 apsarogaṇasaṃghāśca samājagmur anekaśaḥ //
MBh, 12, 289, 61.1 nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca /
MBh, 12, 290, 30.1 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva /
MBh, 12, 309, 28.1 śvāno bhīṣaṇāyomukhāni vayāṃsi vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ /
MBh, 12, 320, 14.2 yakṣarākṣasasaṃghaiśca vidyādharagaṇaistathā //
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 13, 15, 3.3 drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram //
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 54, 12.2 kvacid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva //
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 86, 25.2 rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram //
MBh, 13, 112, 93.2 makṣikāsaṃghavaśago bahūnmāsān bhavatyuta /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 127, 8.2 nṛtyadbhir bhūtasaṃghaiśca barhiṇaiśca samantataḥ //
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
MBh, 13, 141, 10.2 vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā //
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 69, 7.2 sūtamāgadhasaṃghāścāpyastuvan vai janārdanam /
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 91, 25.2 tathā viṭśūdrasaṃghāśca tathānye mlecchajātayaḥ /
MBh, 14, 95, 24.1 divyāścāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ /
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
MBh, 15, 25, 2.2 kṣatraviṭśūdrasaṃghāśca bahavo bharatarṣabha //
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
MBh, 15, 30, 12.1 draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ /
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
Manusmṛti
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
Rāmāyaṇa
Rām, Bā, 5, 12.1 vadhūnāṭakasaṃghaiś ca saṃyuktāṃ sarvataḥ purīm /
Rām, Bā, 5, 14.1 sāmantarājasaṃghaiś ca balikarmabhir āvṛtām /
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 33, 18.2 yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ //
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 44, 27.2 śaśāsa mudito lokān sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 1.2 abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Bā, 72, 25.1 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Bā, 73, 8.2 gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam //
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Ay, 6, 14.1 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām /
Rām, Ay, 9, 11.2 dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 87, 2.1 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ /
Rām, Ay, 92, 3.1 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ /
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ār, 5, 1.1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 6, 16.2 ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ //
Rām, Ār, 6, 17.1 imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Ār, 10, 74.2 mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān //
Rām, Ār, 17, 25.1 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
Rām, Ār, 21, 15.2 māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam //
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 41, 11.1 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 1, 109.1 tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ /
Rām, Su, 12, 6.1 vihagair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 17.1 vihaṃgasaṃghair hīnāste skandhamātrāśrayā drumāḥ /
Rām, Su, 12, 34.1 vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 54, 13.2 vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam //
Rām, Su, 58, 10.1 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Rām, Yu, 75, 20.1 adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa /
Rām, Yu, 75, 20.1 adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa /
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Rām, Yu, 81, 3.2 niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ //
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Rām, Yu, 116, 27.1 ṛṣisaṃghaistadākāśe devaiś ca samarudgaṇaiḥ /
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 26, 4.2 apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye //
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Rām, Utt, 98, 17.2 ṛkṣarākṣasasaṃghāśca samāpetur anekaśaḥ //
Saundarānanda
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 46.1 evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
SaundĀ, 10, 12.1 suvarṇagaurāśca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 21.2 atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag ṛṣisaṅghajuṣṭam //
Amarakośa
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
AKośa, 2, 304.2 syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
AHS, Cikitsitasthāna, 7, 76.2 svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam //
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
Bodhicaryāvatāra
BoCA, 5, 28.1 kleśataskarasaṃgho'yam avatāragaveṣakaḥ /
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 33.2 saha mātaṅgasaṃghena vavande dūram utsṛtaḥ //
BKŚS, 23, 28.2 vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape //
BKŚS, 24, 2.2 śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm //
BKŚS, 24, 19.1 arhatas tatra vanditvā saṃghaṃ cīvaravāsasam /
BKŚS, 24, 25.2 eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
BKŚS, 25, 51.2 sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama //
BKŚS, 25, 67.2 mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam //
BKŚS, 25, 94.2 saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat //
Daśakumāracarita
DKCar, 2, 1, 31.1 ajīgaṇacca gaṇakasaṃghaiḥ adyaiva kṣapāvasāne vivāhanīyā rājaduhitā iti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 344.0 aho saṃghasya svākhyātatā //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 547.0 etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 597.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 679.0 tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 194.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 210.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 4, 77.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 6, 26.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 17.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 22.0 tenopadhivārikaḥ pṛṣṭaḥ kutra buddhapramukho bhikṣusaṃgha iti //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 95.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 109.0 tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣitumārabdhaḥ //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 35.0 adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam //
Divyāv, 8, 36.0 dṛṣṭvā ca punaḥ parasparaṃ kathayanti gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 42.0 gacchatu bhagavān saśrāvakasaṃghaḥ //
Divyāv, 8, 52.0 punarapi bhagavān sārthaparivṛto bhikṣusaṃghapuraskṛto rājagṛhāt śrāvastīṃ samprasthitaḥ //
Divyāv, 8, 55.0 saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ samprasthitaḥ //
Divyāv, 8, 56.0 adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam //
Divyāv, 8, 57.0 dṛṣṭvā ca punaḥ parasparaṃ saṃlapanti bhagavān gacchatu bhikṣusaṃghaṃ muṣiṣyāmaḥ //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 9, 119.0 tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho 'kālakhādyakairakālapānakaiśca saṃtarpitaḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 289.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 368.1 ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti aho buddhaḥ aho dharmaḥ aho saṃghaḥ //
Divyāv, 12, 370.1 pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 12, 374.1 yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 206.1 atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 231.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 324.1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 468.1 anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 31.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 35.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 17, 106.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 171.1 tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ //
Divyāv, 18, 172.1 bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 215.1 tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 219.1 tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam //
Divyāv, 18, 278.1 tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 106.1 bhagavāṃśca saśrāvakasaṃghaḥ śītavanaṃ samprasthita iti //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 219.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasannaḥ //
Divyāv, 19, 220.1 buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 492.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 528.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 20, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ //
Harivaṃśa
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
Kirātārjunīya
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kāmasūtra
KāSū, 2, 10, 28.2 pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet //
Kātyāyanasmṛti
KātySmṛ, 1, 681.1 ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kūrmapurāṇa
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 11, 198.2 nihantrī daityasaṅghānāṃ siṃhikā siṃhavāhanā //
KūPur, 1, 15, 186.2 antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ //
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 1, 32, 2.1 tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām /
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 44, 11.1 tamindramapsaraḥsaṅghā gandharvā gītatatparāḥ /
KūPur, 1, 46, 38.1 nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam /
KūPur, 1, 46, 53.1 tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 2, 12, 3.1 sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
KūPur, 2, 18, 47.2 brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam //
KūPur, 2, 34, 41.2 upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
Liṅgapurāṇa
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 21, 66.1 siddhasaṃghānugītāya mahābhāgāya vai namaḥ /
LiPur, 1, 48, 20.2 tathānyairvividhākārair bhūtasaṃghaiś caturvidhaiḥ //
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 1, 71, 57.3 upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ //
LiPur, 1, 71, 61.1 tataḥ praṇamya deveśaṃ bhūtasaṃghāḥ puratrayam /
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 108.2 iṣuṇā bhūtasaṃghaiś ca viṣṇunā ca mayā prabho //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 76, 23.1 bhṛgvādyairbhūtasaṃghaiś ca saṃvṛtaṃ parameśvaram /
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 80, 32.2 nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ //
LiPur, 1, 80, 35.1 strīsaṃghair devadevasya bhavasya paramātmanaḥ /
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 35.2 bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha //
LiPur, 1, 103, 74.1 vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam /
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 2, 3, 28.2 sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai //
LiPur, 2, 3, 56.1 ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
LiPur, 2, 3, 70.1 tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca /
LiPur, 2, 3, 86.1 gandharvāpsarasāṃ saṃghaiḥ pūjyamānas tatastataḥ /
LiPur, 2, 5, 32.1 devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
LiPur, 2, 10, 36.1 gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ /
LiPur, 2, 55, 3.3 merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ //
Matsyapurāṇa
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 116, 20.1 yā bibharti sadā toyaṃ devasaṃghairapīḍitam /
MPur, 116, 20.2 pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 118, 52.2 etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān //
MPur, 143, 37.1 gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ /
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 153, 165.2 ekatastārako daityaḥ surasaṃghastu caikataḥ //
MPur, 154, 92.2 rajanīcarabhūtānāṃ saṃghairāvṛtacatvare //
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
MPur, 159, 12.1 jānubhyāmavanau sthitvā surasaṃghāstamastuvan /
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 163, 74.2 siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam //
Nāṭyaśāstra
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 31.2 brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayet //
NāṭŚ, 3, 40.2 arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ //
Suśrutasaṃhitā
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Viṣṇupurāṇa
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 22.2 alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām //
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
YSBhā zu YS, 3, 44.1, 13.1 āmrāṇāṃ vanaṃ brāhmaṇānāṃ saṃgha āmravaṇaṃ brāhmaṇasaṃgha iti //
YSBhā zu YS, 3, 44.1, 15.1 yutasiddhāvayavaḥ samūho vanaṃ saṃgha iti //
Abhidhānacintāmaṇi
AbhCint, 1, 31.1 gaṇā navāsyarṣisaṃghā ekādaśa gaṇādhipāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 2, 1, 32.2 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ //
BhāgPur, 4, 25, 7.3 saṃjñāpitāñ jīvasaṅghānnirghṛṇena sahasraśaḥ //
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
Bhāratamañjarī
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1361.1 cakrandurbhūtasaṃghāśca pralayānalaśaṅkinaḥ /
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 7, 395.1 dasyusaṃghāṃśca vividhānsa hatvā krūravikramān /
BhāMañj, 7, 565.2 tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva //
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 7, 681.1 dāraṇīṃ daityasaṅghānāmutsasarja nabhastale /
BhāMañj, 7, 729.1 munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran /
BhāMañj, 7, 735.1 tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt /
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 13, 1503.2 muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam //
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
Kathāsaritsāgara
KSS, 1, 6, 42.2 kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham //
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 30.1 vaśyākrāntis tatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ /
Rasaratnasamuccaya
RRS, 1, 26.2 rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 54.2 jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila //
Rasendracintāmaṇi
RCint, 3, 52.1 hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 260.1 āyuḥ śukraṃ balaṃ hanti rogasaṃghaṃ karoti ca /
Rājanighaṇṭu
RājNigh, Pipp., 214.2 gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī /
Skandapurāṇa
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 26.1 tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 6.0 siddhasaṃghaiḥ siddhā aṇimādiyuktāsteṣāṃ saṃghā vrātāstairiti //
Tantrāloka
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 6, 63.2 nālikātithimāsābdatatsaṅgho 'tra sphuṭaṃ sthitaḥ //
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
Ānandakanda
ĀK, 1, 9, 82.1 avyāhatagatirdhīraḥ siddhasaṃghena vartate /
Śyainikaśāstra
Śyainikaśāstra, 4, 40.2 rāvaṇāt pakṣisaṃghānāṃ mahārāvaṇa ucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 60.1 tatra sthitān bhūtasaṅghān bhakṣayāmāsa nityaśaḥ /
Haribhaktivilāsa
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 6, 1.1 atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 54.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 71.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 7, 196.1 tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho 'bhūt //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 8, 6.1 atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 11, 186.1 atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma /
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 82.1 te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitās te ca mayā paribhuktā veditavyāḥ //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.2 jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 58.1 toyapūrṇā mahābhāga munisaṃghairabhiṣṭutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.2 mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.3 vismayaṃ paramāpannā ṛṣisaṃghā mayā saha //
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 11.1 tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 42.1 patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 26, 111.2 tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 16.1 gaṇāṃśca bhūtasaṅghāṃśca sarve sarvāṅgasaṃdhiṣu /
SkPur (Rkh), Revākhaṇḍa, 28, 107.2 hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 56, 34.1 dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, 56, 68.1 devanadyāstaṭe ramye munisaṅghaiḥ samākule /
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 77, 1.3 sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 3.2 cakratīrthaṃ samācakṣva munisaṃghaiś ca vanditam /
SkPur (Rkh), Revākhaṇḍa, 90, 12.2 svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī /
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 97, 73.1 rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 75.2 virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 2.2 putraṃ sā labhate pārtha satyasaṅghaṃ dṛḍhavratam //
SkPur (Rkh), Revākhaṇḍa, 104, 2.1 samantācchatapātena munisaṅghaiḥ purā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 13.1 daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā /
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 3.1 ṛṣisaṅghaiḥ kṛtātithyo daṇḍake nyavasaṃ ciram /
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 35.2 gato 'sāvṛṣisaṅghaiśca sahito 'maraparvatam //
SkPur (Rkh), Revākhaṇḍa, 178, 19.1 te māṃ prāpya vimucyante pāpasaṅghaiḥ susaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 28.1 tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 80.1 ṛjumārganimitteṣu saṃghatāḍitatāḍakaḥ /