Occurrences

Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kātyāyanasmṛti
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 2, 4.3 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 2.6 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 15, 5.12 kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ /
AvŚat, 16, 6.5 tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 52.0 bahupūgagaṇasaṅghasya tithuk //
Mahābhārata
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 13, 126, 49.1 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ /
MBh, 13, 128, 22.1 asya caivarṣisaṃghasya mama ca priyakāmyayā /
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
Rāmāyaṇa
Rām, Yu, 80, 12.2 kareṇusaṃghasya yathā ninādaṃ girigahvare //
Divyāvadāna
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 344.0 aho saṃghasya svākhyātatā //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 597.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 679.0 tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 3, 194.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 3, 210.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 7, 17.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 95.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 12, 289.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 231.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 17, 106.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat //
Divyāv, 19, 492.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 528.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
Bhāratamañjarī
BhāMañj, 7, 735.1 tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 16, 82.1 te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitās te ca mayā paribhuktā veditavyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 12.2 svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī /
SkPur (Rkh), Revākhaṇḍa, 178, 28.1 tatrāntaṃ pāpasaṅghasya dhruvamāpnoti mānavaḥ /