Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Aṣṭasāhasrikā
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
Carakasaṃhitā
Ca, Sū., 1, 40.2 bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Mahābhārata
MBh, 1, 59, 7.3 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā /
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 161, 1.3 pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale //
MBh, 1, 212, 1.116 cāraṇātithisaṃghānāṃ gadasya ca niśamya sā /
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 3, 181, 15.1 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 294, 21.3 amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe //
MBh, 6, 114, 7.1 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 61, 7.2 sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ //
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 72, 15.2 narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ //
MBh, 7, 75, 3.2 siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ //
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 244, 9.2 pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ //
MBh, 12, 290, 30.1 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva /
MBh, 13, 15, 3.3 drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram //
MBh, 13, 15, 10.2 apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 15, 3, 11.2 tathā viṭśūdrasaṃghānām abhavat supriyastadā //
Manusmṛti
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
Rāmāyaṇa
Rām, Ay, 6, 14.1 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām /
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 58, 10.1 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ /
Rām, Yu, 28, 28.1 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām /
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 26, 4.2 apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye //
Rām, Utt, 61, 13.2 ṛṣīṇāṃ devasaṃghānāṃ gandharvāpsarasām api //
Kūrmapurāṇa
KūPur, 1, 11, 198.2 nihantrī daityasaṅghānāṃ siṃhikā siṃhavāhanā //
Liṅgapurāṇa
LiPur, 1, 21, 20.2 daityadānavasaṃghānāṃ rakṣasāṃ pataye namaḥ //
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
Bhāratamañjarī
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 7, 565.2 tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva //
BhāMañj, 7, 681.1 dāraṇīṃ daityasaṅghānāmutsasarja nabhastale /
BhāMañj, 13, 1503.2 muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam //
Śyainikaśāstra
Śyainikaśāstra, 4, 40.2 rāvaṇāt pakṣisaṃghānāṃ mahārāvaṇa ucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 120, 13.1 daityadānavasaṅghānāṃ saṃyugeṣvapalāyitā /