Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 3.2 hiraṇyadroṇaṃ labhate //
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Arthaśāstra
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam //
ArthaŚ, 2, 15, 54.1 ardhadroṇaṃ kharapṛṣatarohitānām //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 4, 2, 3.1 parimāṇīdroṇayor ardhapalahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Carakasaṃhitā
Ca, Cik., 5, 154.1 jaladroṇe vipaktavyā viṃśatiḥ pañca cābhayāḥ /
Mahābhārata
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 3, 246, 1.2 vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 3, 246, 9.1 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ /
MBh, 7, 12, 4.1 śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 70, 13.1 vārayāmāsa tān droṇo jalaughān acalo yathā /
MBh, 7, 94, 1.2 droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān /
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
Manusmṛti
ManuS, 7, 126.2 ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ //
Rāmāyaṇa
Rām, Ay, 50, 8.1 paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
Amarakośa
AKośa, 2, 596.2 droṇāḍhakādivāpādau drauṇikāḍhakikādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 13.1 kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ /
AHS, Cikitsitasthāna, 3, 6.2 droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ //
AHS, Cikitsitasthāna, 3, 120.2 pādaśeṣaṃ jaladroṇe pacen nāgabalātulām //
AHS, Cikitsitasthāna, 8, 68.2 jaladroṇe paced dantīdaśamūlavarāgnikān //
AHS, Cikitsitasthāna, 8, 70.1 paced durālabhāprasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha /
AHS, Cikitsitasthāna, 8, 108.2 kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam //
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 149.1 droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane /
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 10, 43.2 droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ //
AHS, Cikitsitasthāna, 10, 47.1 droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ /
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Cikitsitasthāna, 14, 14.2 paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam //
AHS, Cikitsitasthāna, 14, 92.2 droṇe 'mbhasaḥ paced dantyāḥ palānāṃ pañcaviṃśatim //
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 16, 30.2 dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet //
AHS, Cikitsitasthāna, 19, 21.1 dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet /
AHS, Cikitsitasthāna, 19, 22.1 āvartakītulāṃ droṇe paced aṣṭāṃśaśeṣitam /
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Kalpasiddhisthāna, 6, 22.2 droṇaṃ vahaṃ ca kramaśo vijānīyāccaturguṇam //
AHS, Kalpasiddhisthāna, 6, 28.2 āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam //
AHS, Utt., 7, 21.1 dvipalāḥ saliladroṇe paktvā pādāvaśeṣite /
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 13, 2.1 tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite /
AHS, Utt., 13, 51.1 samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet /
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
Laṅkāvatārasūtra
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
Liṅgapurāṇa
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 1, 92, 177.1 śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate /
LiPur, 2, 27, 37.2 droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ //
Matsyapurāṇa
MPur, 83, 12.1 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ /
MPur, 84, 2.1 uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ /
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 87, 2.1 uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ /
Suśrutasaṃhitā
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 21.2 droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya //
Su, Cik., 9, 30.2 tridroṇe 'pāṃ pacedyāvadbhāgau dvāvasanād api //
Su, Cik., 9, 36.1 tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam /
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 10, 13.2 khadirasāratulām udakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 15, 42.1 anena vidhinā droṇam upayujyānnamīritam /
Su, Cik., 15, 43.2 śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ //
Su, Cik., 15, 43.2 śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Utt., 42, 47.1 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam /
Su, Utt., 42, 114.1 etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet /
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 58, 67.2 kṣīradroṇe jaladroṇe tatsiddhamavatārayet //
Su, Utt., 58, 67.2 kṣīradroṇe jaladroṇe tatsiddhamavatārayet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.68 saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
Viṣṇusmṛti
ViSmṛ, 23, 36.1 droṇābhyadhikam siddham annam upahataṃ na duṣyati //
ViSmṛ, 50, 37.1 tittiriṃ tiladroṇam //
Yājñavalkyasmṛti
YāSmṛ, 3, 274.1 tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
Rasaratnasamuccaya
RRS, 11, 12.1 droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /
Rasaratnākara
RRĀ, R.kh., 7, 32.1 kulatthasya paceddroṇe vāridroṇena buddhimān /
RRĀ, R.kh., 7, 32.1 kulatthasya paceddroṇe vāridroṇena buddhimān /
Rasendrasārasaṃgraha
RSS, 1, 362.1 kulatthasya palaśataṃ vāridroṇena pācayet /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 105.2 tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 76, 3.0 kumbho droṇadvayam //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
ACint, 1, 26.1 droṇī droṇacatuṣṭayena tulikā tasyāḥ śarāvāḥ śatam aṣṭaviṃśatisaṃyutaṃ ca bharikā syur mānasaṃpratyaye /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 88.1 kāñjikā mānato droṇaṃ śuktenātra vidhīyate /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 69.2 kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet //
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 90, 95.2 droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //