Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Āyurvedadīpikā
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Mahābhārata
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 12, 29, 132.2 sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ //
Rāmāyaṇa
Rām, Ay, 50, 8.1 paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
Amarakośa
AKośa, 2, 596.2 droṇāḍhakādivāpādau drauṇikāḍhakikādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Kalpasiddhisthāna, 4, 56.2 vahe vipācya toyasya droṇaśeṣeṇa tena ca //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
Liṅgapurāṇa
LiPur, 1, 92, 177.1 śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate /
Matsyapurāṇa
MPur, 83, 12.1 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ /
Suśrutasaṃhitā
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 21.2 droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya //
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.68 saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
STKau zu SāṃKār, 5.2, 3.70 khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati /
Viṣṇusmṛti
ViSmṛ, 23, 36.1 droṇābhyadhikam siddham annam upahataṃ na duṣyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 76, 3.0 kumbho droṇadvayam //
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
ACint, 1, 26.1 droṇī droṇacatuṣṭayena tulikā tasyāḥ śarāvāḥ śatam aṣṭaviṃśatisaṃyutaṃ ca bharikā syur mānasaṃpratyaye /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 69.2 kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet //
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //
SkPur (Rkh), Revākhaṇḍa, 209, 137.2 tiladroṇapradānenu saṃsāraśchidyatāṃ mama //