Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 200.2 drauṇermadrādhināthasya śakunerbāhlikasya ca //
BhāMañj, 5, 495.1 dṛṣṭāśca dhavaloṣṇīṣā drauṇihārdikyagautamāḥ /
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
BhāMañj, 5, 664.1 kṛpo māsadvayeneti drauṇiśca daśabhirdinaiḥ /
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 7, 122.2 kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 161.1 drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ /
BhāMañj, 7, 185.2 nṛpavaikartanadroṇadrauṇihārdikyagautamān //
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 495.2 dūrādalakṣito drauṇiścichedāśu patatribhiḥ //
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 576.1 śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ /
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 7, 579.1 tato vimohinīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ /
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 599.2 karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat //
BhāMañj, 7, 605.2 jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ //
BhāMañj, 7, 607.2 drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam //
BhāMañj, 7, 612.1 tataḥ kirīṭipramukhair drauṇikṛperitaiḥ /
BhāMañj, 7, 749.2 drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva //
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 7, 794.2 drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ //
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 9.2 kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam //
BhāMañj, 8, 14.1 drauṇinā sūtaputreṇa saubalena kṛpeṇa ca /
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 16.2 drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam //
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 133.2 yudhyamānasya suciraṃ drauṇinā rudratejasā //
BhāMañj, 9, 6.1 tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ /
BhāMañj, 9, 14.2 viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ //
BhāMañj, 9, 32.1 ākulaḥ samare tasmiñjiṣṇurdrauṇimayodhayat /
BhāMañj, 9, 44.2 parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ //
BhāMañj, 9, 51.2 āyayurdrauṇihārdikyasuśarmakṛpasaubalāḥ //
BhāMañj, 9, 54.1 kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ /
BhāMañj, 9, 62.1 kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe /
BhāMañj, 10, 2.1 tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ /
BhāMañj, 10, 107.1 atrāntare samabhyetya drauṇihārdikyagautamāḥ /
BhāMañj, 11, 6.2 pratijñāṃ śatrunidhane drauṇireko vyacintayat //
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 11, 17.2 niḥśvasansāśrunayanaḥ punardrauṇirabhāṣata //
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 11, 23.1 kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
BhāMañj, 11, 26.1 taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ /
BhāMañj, 11, 28.1 drauṇistatastadākāramarīcibhyo vyalokayat /
BhāMañj, 11, 37.2 tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat //
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 43.1 drauṇistamutthitaṃ vegānmālyavadbhiḥ śiroruhaiḥ /
BhāMañj, 11, 44.2 kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran //
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 11, 50.2 iti bruvāṇānkhaḍgena drauṇiścicheda tānkrudhā //
BhāMañj, 11, 55.1 śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdrauṇimapūrayat /
BhāMañj, 11, 59.2 niryayau raudracarito drauṇirbhairavavigrahaḥ //
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //
BhāMañj, 11, 73.1 raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ /
BhāMañj, 11, 75.1 tataste drauṇimāsādya prasuptavadhapātakāt /
BhāMañj, 11, 76.1 abhidrute bhīmasene drauṇiṃ nakulasārathau /
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 11, 81.2 drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau //
BhāMañj, 11, 82.2 abhimanyuvadhūgarbhe drauṇirastramapātayat //