Occurrences

Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 6, 51, 3.2 drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ //
MBh, 6, 54, 34.2 tathā droṇasya saṃgrāme drauṇeścaiva kṛpasya ca //
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 6, 88, 34.1 viviṃśateśca drauṇeśca yantārau samatāḍayat /
MBh, 6, 107, 26.2 yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi //
MBh, 7, 61, 14.2 sūta tasya gṛhe śabdo nādya drauṇer yathā purā //
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 120, 51.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 122, 7.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 130, 32.1 tataḥ karṇasya miṣato drauṇer duryodhanasya ca /
MBh, 7, 131, 54.2 drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ //
MBh, 7, 131, 106.1 drauṇestat karma dṛṣṭvā tu sarvabhūtānyapūjayan /
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 146, 51.2 tathā droṇasya śūrasya drauṇeścaiva viśāṃ pate //
MBh, 7, 164, 151.1 śāradvatasya pārthasya drauṇer vaikartanasya ca /
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 7, 170, 46.2 kālavad vicariṣyāmi drauṇer astraṃ viśātayan //
MBh, 7, 170, 50.2 jvalamānasya dīptasya drauṇer astrasya vāraṇe //
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 7, 171, 62.1 tasyāsyataḥ suniśitān pītadhārān drauṇeḥ śarān pṛṣṭhataścāgrataśca /
MBh, 8, 1, 44.2 madrarājasya śalyasya drauṇeś caiva kṛpasya ca //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 15, 25.1 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ /
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 21, 21.1 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ /
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 40, 116.2 saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ //
MBh, 8, 40, 117.1 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 42, 33.1 dhṛṣṭadyumno 'pi samare drauṇeś cicheda kārmukam /
MBh, 8, 42, 41.2 drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā //
MBh, 8, 43, 12.1 duryodhanasya śūrasya drauṇeḥ śāradvatasya ca /
MBh, 8, 45, 13.2 ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat //
MBh, 8, 45, 17.2 tatrādbhutam apaśyāma drauṇer āśu parākramam //
MBh, 9, 62, 66.2 drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ //
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 10, 7, 47.2 vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ //
MBh, 10, 8, 136.2 nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ /
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 11.3 apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata //
Bhāratamañjarī
BhāMañj, 5, 200.2 drauṇermadrādhināthasya śakunerbāhlikasya ca //
BhāMañj, 7, 122.2 kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat //
BhāMañj, 11, 69.2 drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ //