Occurrences

Taittirīyasaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Rasārṇava
Ānandakanda

Taittirīyasaṃhitā
TS, 1, 6, 9, 20.0 dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 9, 34.0 etāni vai dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
Buddhacarita
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
Mahābhārata
MBh, 3, 203, 10.1 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam /
MBh, 7, 162, 3.1 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt /
MBh, 8, 19, 47.1 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge /
MBh, 12, 292, 7.1 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu /
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
Rāmāyaṇa
Rām, Ay, 71, 22.1 trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ /
Kumārasaṃbhava
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
Liṅgapurāṇa
LiPur, 1, 39, 32.1 āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai /
Suśrutasaṃhitā
Su, Sū., 30, 14.2 dvandvānyuṣṇahimādīni kālāvasthā diśastathā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
Rasārṇava
RArṇ, 8, 36.2 milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //
Ānandakanda
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /