Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mukundamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Toḍalatantra
Ānandakanda
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 6.1 athāgreṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvandvaṃ nyañci yajñāyudhāni saṃsādayati //
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
BhārŚS, 1, 11, 10.1 sāṃnāyyapātrāṇi prakṣālya dvandvaṃ prayunakti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 30.0 dvandvaṃ pātrāṇi prakṣālya pratyatihārayet //
Khādiragṛhyasūtra
KhādGS, 3, 5, 32.0 dvaṃdvaṃ pātrāṇyatihareyuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 22.0 ācaturaṃ hi paśavo dvandvaṃ mithunāḥ //
Taittirīyasaṃhitā
TS, 5, 4, 2, 2.0 dvaṃdvam upadadhāti //
TS, 5, 4, 2, 6.0 dvaṃdvam anyāsu citīṣūpadadhāti catasro madhye dhṛtyai //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 7.1 hute 'gnihotre parisamūhya paristīryottarato gārhapatyasya pātrebhyaḥ saṃstīrya dvaṃdvaṃ sāṃnāyyapātrāṇi prayunakti dohanaṃ nidāne kumbhīṃ śākhāpavitraṃ ca //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 15.0 tasya dvaṃdvaṃ dravyāṇām eka upadiśanti pākārthabhojanārthavāsiparaśudātrakājānām //
Āpastambagṛhyasūtra
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
Mahābhārata
MBh, 1, 115, 23.1 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā /
MBh, 1, 192, 7.136 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam /
MBh, 12, 200, 37.2 tathā kaliyuge rājan dvaṃdvam āpedire janāḥ //
MBh, 12, 292, 5.1 dvaṃdvam eti ca nirdvaṃdvastāsu tāsviha yoniṣu /
MBh, 12, 302, 5.1 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ /
MBh, 14, 24, 4.3 prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt //
Rāmāyaṇa
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Ār, 46, 4.2 dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ //
Rām, Yu, 33, 15.2 dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha //
Rām, Utt, 19, 19.1 trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kāmasūtra
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 44.2 labdhāśiṣaḥ punar avekṣya tadīyam aṅghridvaṃdvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ //
Bhāratamañjarī
BhāMañj, 6, 461.2 āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire //
Hitopadeśa
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Mukundamālā
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
Rasahṛdayatantra
RHT, 18, 29.1 etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /
Rasamañjarī
RMañj, 9, 35.2 dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam //
Rasaprakāśasudhākara
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
Rasaratnasamuccaya
RRS, 3, 86.2 tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 147.2 pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet //
RRĀ, V.kh., 7, 97.1 kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 13, 90.2 tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /
RRĀ, V.kh., 19, 66.1 nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /
Rasendracūḍāmaṇi
RCūM, 11, 43.2 tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //
Rasendrasārasaṃgraha
RSS, 1, 2.1 natvā gurupadadvandvaṃ dṛṣṭvā tantrāṇyanekaśaḥ /
Rasārṇava
RArṇ, 14, 151.0 vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 11.2 vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu //
ToḍalT, Pañcamaḥ paṭalaḥ, 19.2 iha tiṣṭha tato dvaṃdvaṃ saṃnidhehi dvayam iha //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
Ānandakanda
ĀK, 1, 2, 184.2 darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam //
ĀK, 1, 4, 313.1 śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat /
ĀK, 1, 21, 47.2 bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam //
ĀK, 1, 23, 729.2 vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet //
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
Kokilasaṃdeśa
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 6.2 raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakalpayet /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /