Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 77.2 durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 3, 100.2 kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //
RRS, 5, 111.2 tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 9, 3.2 mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 9, 17.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
RRS, 9, 44.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RRS, 10, 37.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 8.2 akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //
RRS, 11, 9.1 śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
RRS, 11, 10.1 paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
RRS, 11, 10.1 paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 12, 40.2 guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet //
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 12, 103.1 valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
RRS, 12, 109.1 madanaphalaṃ viḍalavaṇaṃ sarṣapāḥ pratiniṣkadvayam /
RRS, 12, 128.3 guñjādvayaṃ dadītāsya saṃnipātāpanuttaye //
RRS, 12, 148.2 guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau //
RRS, 12, 150.3 guñjādvayapramāṇena jvarānhanti navānhaṭhāt //
RRS, 13, 25.2 vāsāgokṣurasārābhyāṃ mardayet praharadvayam //
RRS, 13, 42.1 sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
RRS, 13, 42.1 sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
RRS, 14, 10.2 guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye //
RRS, 14, 15.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RRS, 14, 63.1 karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
RRS, 15, 8.2 māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ /
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 16, 53.2 mardakenāpi lauhena mardayeddivasadvayam //
RRS, 16, 63.2 paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam //
RRS, 16, 102.1 kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
RRS, 16, 139.1 bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam /