Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 39, 10.1 aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam /
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 107, 9.1 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam /
MBh, 1, 115, 24.1 nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam /
MBh, 1, 122, 15.3 vīṭāṃ ca mudrikāṃ caiva hyaham etad api dvayam /
MBh, 1, 138, 3.2 tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ /
MBh, 1, 165, 20.4 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi /
MBh, 1, 176, 29.10 tāṃ nivṛttābhiṣekāṃ ca dukūladvayadhāriṇīm /
MBh, 1, 176, 29.17 cakruśca kṛṣṇāgaruṇā patrabhaṅgaṃ kucadvaye /
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 2, 16, 48.1 tava patnīdvaye jāto dvijātivaraśāsanāt /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 70, 5.2 sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 29, 6.3 iti tāta vijānīhi dvayam etad asaṃśayam //
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 263, 19.1 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā /
MBh, 5, 117, 11.3 śatadvayena kanyeyaṃ bhavatā pratigṛhyatām //
MBh, 5, 176, 1.2 duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi /
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 114, 32.1 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ /
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 166, 20.2 dvayam etad bhaved rājan vadhastatra praśasyate //
MBh, 8, 11, 26.2 savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam //
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 49, 14.1 carudvayaṃ gṛhītvā tu rājan satyavatī tadā /
MBh, 12, 56, 15.1 sādhāraṇaṃ dvayaṃ hyetad daivam utthānam eva ca /
MBh, 12, 137, 8.1 samudratīraṃ gatvā sā tvājahāra phaladvayam /
MBh, 12, 169, 22.2 anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ //
MBh, 12, 169, 28.1 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
MBh, 12, 180, 9.3 tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam //
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 224, 46.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
MBh, 12, 228, 31.3 sattvaṃ kṣetrajña ityetad dvayam apyanudarśitam //
MBh, 12, 229, 2.2 kiṃ tajjñānam atho vidyā yayā nistarati dvayam /
MBh, 12, 229, 13.1 āhur dvibahupādāni jaṅgamāni dvayāni ca /
MBh, 12, 229, 14.1 dvipadāni dvayānyāhuḥ pārthivānītarāṇi ca /
MBh, 12, 229, 15.1 pārthivāni dvayānyāhur madhyamānyuttamāni ca /
MBh, 12, 229, 16.1 madhyamāni dvayānyāhur dharmajñānītarāṇi ca /
MBh, 12, 229, 17.1 dharmajñāni dvayānyāhur vedajñānītarāṇi ca /
MBh, 12, 229, 18.1 vedajñāni dvayānyāhuḥ pravaktṝṇītarāṇi ca /
MBh, 12, 229, 20.1 pravaktṝṇi dvayānyāhur ātmajñānītarāṇi ca /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 295, 42.1 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt /
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 4, 29.2 yad ṛcīkena kathitaṃ taccācakhyau carudvayam //