Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 38.1 navamaṃ bhagavannāma bhāgadvayavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 40.1 bhāgadvayaṃ viracitaṃ talliṅgamṛṣipuṃgava /
SkPur (Rkh), Revākhaṇḍa, 1, 43.1 kaurmaṃ pañcadaśaṃ prāhur bhāgadvayavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 45.2 aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 1, 47.2 saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam //
SkPur (Rkh), Revākhaṇḍa, 1, 52.1 brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 21, 14.2 yāni yānīha tīrthāni narmadāyāstaṭadvaye //
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 35, 19.2 gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 84.1 kutra padmadvayaṃ labdhaṃ kathyatām agrato mama /
SkPur (Rkh), Revākhaṇḍa, 79, 1.2 tato gacchettu rājendra tīrthadvayamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 97.2 karṇābhyāṃ ratne dātavye dīpau netradvaye tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 149, 21.1 upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca /
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 172, 66.2 viṃśati tāni sarvāṇi devakhāte dinadvayam //
SkPur (Rkh), Revākhaṇḍa, 221, 1.3 krośadvayāntare tīrthaṃ matṛtīrthād anuttamam //
SkPur (Rkh), Revākhaṇḍa, 226, 15.2 tena vīkṣya sadoṣatvaṃ revātīradvayaṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 231, 4.1 tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā /
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 13.1 nāgeśvarāśca saptaiva revātīradvaye 'pi tu /
SkPur (Rkh), Revākhaṇḍa, 231, 19.2 dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 19.2 dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 20.1 ṛṇamocanatīrthe dve tathā skandeśvaradvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 20.2 daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 21.1 manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 21.1 manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 21.2 parāśareśvarau dvau ca ayonīsaṃbhavadvayam //
SkPur (Rkh), Revākhaṇḍa, 231, 22.1 vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 22.1 vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 23.1 māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau /
SkPur (Rkh), Revākhaṇḍa, 231, 23.2 śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 23.2 śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 24.2 dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 25.1 dve yodhanapure caiva rohiṇītīrthakadvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 25.2 luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 34.2 krośadvaye sarvadikṣu sārdhakoṭītrayī matā //
SkPur (Rkh), Revākhaṇḍa, 231, 39.1 śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam /