Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
KūPur, 1, 5, 2.1 kālasaṃkhyā samāsena parārdhadvayakalpitā /
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 8, 10.2 tasmācca śatarūpā sā putradvayamasūyata //
KūPur, 1, 8, 11.1 priyavratottānapādau kanyādvayamanuttamam /
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
KūPur, 1, 39, 10.2 lakṣadvayena bhaumasya sthito devapurohitaḥ //
KūPur, 1, 42, 2.1 janaloko maharlokāt tathā koṭidvayātmakaḥ /
KūPur, 1, 47, 64.2 kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ //
KūPur, 2, 3, 8.1 pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
KūPur, 2, 13, 21.1 aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
KūPur, 2, 13, 22.3 saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam //
KūPur, 2, 13, 25.1 nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
KūPur, 2, 32, 45.1 pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
KūPur, 2, 37, 10.2 śucismitaṃ suprasannaṃ raṇannūpurakadvayam //
KūPur, 2, 38, 12.2 vistāreṇa tu rājendra yojanadvayamāyatā //