Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 11, 1.5 tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam /
PABh zu PāśupSūtra, 1, 40, 1.0 atra sadyaḥ ity asmin pade 'rthadvayaṃ cintyate //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 23.0 tathā vyāpakaṃ bhavati tejaḥ vyāpyam abādidvayam //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 11, 1.0 tatrobhayaṃ dvayaṃ samastam ityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 10.0 ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //