Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Lalitavistara
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 34, 15.0 tasya dvātriṃśāḥ pavamānā bhavanti //
Gopathabrāhmaṇa
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 15.0 vidhṛtir dvātriṃśaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
Lalitavistara
LalVis, 12, 22.1 śuddhodanasya tanayaḥ paramābhirūpo dvātriṃśalakṣaṇadharo guṇatejayuktaḥ /
Kūrmapurāṇa
KūPur, 1, 32, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 2, 32, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvātriṃśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 16, 31.2 dvātriṃśatsuguṇā hyeṣā dvātriṃśākṣarasaṃjñayā //
LiPur, 1, 32, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ //
LiPur, 1, 40, 58.2 dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ //
LiPur, 2, 26, 16.2 dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam //
LiPur, 2, 32, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīdānaṃ nāma dvātriṃśo 'dhyāyaḥ //
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
Matsyapurāṇa
MPur, 144, 61.1 dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ /
Garuḍapurāṇa
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 88.1 paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /
RPSudh, 11, 19.2 paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam //
Rasaratnākara
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 13.1 dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
Rasendracintāmaṇi
RCint, 3, 109.1 catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
Rasādhyāya
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
Rasārṇava
RArṇ, 2, 66.2 dvātriṃśārṇena manunā pūjayet sakalaṃ śivam //
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 14, 47.2 dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
Tantrāloka
TĀ, 1, 327.2 dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ //
Ānandakanda
ĀK, 1, 4, 325.1 dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet /
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
ĀK, 1, 23, 638.1 dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /
Gheraṇḍasaṃhitā
GherS, 5, 45.2 dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ //