Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 67.1 rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ /
ĀK, 1, 4, 168.2 dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt //
ĀK, 1, 4, 283.1 tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
ĀK, 1, 4, 328.1 tattāre tālakaṃ devi dvātriṃśadguṇamāvahet /
ĀK, 1, 4, 369.1 daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 9, 33.2 dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari //
ĀK, 1, 9, 44.1 dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam /
ĀK, 1, 9, 48.1 dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari /
ĀK, 1, 9, 51.2 madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi //
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 21, 24.2 dvātriṃśaddalake kādisāntadvātriṃśadakṣarān //
ĀK, 1, 21, 24.2 dvātriṃśaddalake kādisāntadvātriṃśadakṣarān //