Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
Atharvaveda (Paippalāda)
AVP, 1, 49, 4.1 ā bhadraṃ dvāparam uta tretāṃ parā kalim /
Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 235, 13.0 tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ //
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 41.0 dvāparo 'yānām //
Carakasaṃhitā
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Mahābhārata
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 2, 9.1 antare caiva samprāpte kalidvāparayor abhūt /
MBh, 1, 57, 57.56 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā /
MBh, 1, 61, 72.2 dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam //
MBh, 1, 217, 1.24 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau /
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 55, 1.3 yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha //
MBh, 3, 55, 2.2 dvāpareṇa sahāyena kale brūhi kva yāsyasi //
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 121, 19.1 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca /
MBh, 3, 148, 6.1 anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ /
MBh, 3, 148, 26.1 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate /
MBh, 3, 148, 32.1 evaṃ dvāparam āsādya prajāḥ kṣīyantyadharmataḥ /
MBh, 3, 186, 20.1 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ /
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 3, 188, 11.2 tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate //
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 5, 130, 17.3 pravartanād dvāparasya yathābhāgam upāśnute //
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 6, 11, 4.2 saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate //
MBh, 6, 11, 6.2 dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati //
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 11, 14.1 saṃkṣepo vartate rājan dvāpare 'sminnarādhipa /
MBh, 6, 62, 39.1 dvāparasya yugasyānte ādau kaliyugasya ca /
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 70, 27.1 pravartanād dvāparasya yathābhāgam upāśnute /
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 139, 14.2 tretānirmokṣasamaye dvāparapratipādane //
MBh, 12, 200, 37.1 dvāpare maithuno dharmaḥ prajānām abhavannṛpa /
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 26.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 224, 65.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 230, 14.2 saṃrodhād āyuṣastvete vyasyante dvāpare yuge //
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 12, 252, 8.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 326, 78.1 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca /
MBh, 12, 326, 82.1 dvāparasya kaleścaiva saṃdhau paryavasānike /
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Manusmṛti
ManuS, 1, 85.1 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare /
ManuS, 1, 86.2 dvāpare yajñam evāhur dānam ekaṃ kalau yuge //
ManuS, 9, 298.1 kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca /
ManuS, 9, 299.1 kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam /
Rāmāyaṇa
Rām, Utt, 65, 19.2 tato dvāparasaṃkhyā sā yugasya samajāyata //
Rām, Utt, 65, 20.1 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye /
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Amarakośa
AKośa, 1, 162.1 saṃdehadvāparau cātha samau nirṇayaniścayau /
Harivaṃśa
HV, 13, 39.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
HV, 13, 44.3 bhavitrī dvāparaṃ prāpya yugaṃ dharmabhṛtāṃ varā //
Kūrmapurāṇa
KūPur, 1, 5, 10.2 tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam //
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 27, 16.2 tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate //
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 49.1 dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
KūPur, 1, 27, 50.2 vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu //
KūPur, 1, 27, 56.1 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 27, 57.2 dvāpare vyākulībhūtvā praṇaśyati kalau yuge //
KūPur, 1, 35, 36.2 dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate //
KūPur, 1, 45, 43.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
KūPur, 1, 49, 1.3 tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge //
KūPur, 1, 50, 1.3 dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ //
KūPur, 1, 50, 2.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 1, 51, 1.2 vedavyāsāvatārāṇi dvāpare kathitāni tu /
KūPur, 2, 37, 69.2 dvāpare bhagavān kālo dharmaketuḥ kalau yuge //
Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 4, 25.1 dvāparaśca kaliścaiva yugānyetāni suvratāḥ /
LiPur, 1, 4, 29.1 viṃśatiś ca sahasrāṇi kālastu dvāparasya ca /
LiPur, 1, 7, 9.1 vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ /
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 7, 37.1 vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime /
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 20.2 tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ //
LiPur, 1, 24, 23.2 caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ //
LiPur, 1, 24, 27.2 pañcame dvāpare caiva vyāsastu savitā yadā //
LiPur, 1, 24, 48.1 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ /
LiPur, 1, 24, 52.1 ekādaśe dvāpare tu vyāsastu trivrato yadā /
LiPur, 1, 24, 67.2 traiyyāruṇiryadā vyāso dvāpare samapadyata //
LiPur, 1, 31, 7.1 dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ /
LiPur, 1, 39, 5.3 dvāparaṃ tiṣyamityete catvārastu samāsataḥ //
LiPur, 1, 39, 6.1 sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ /
LiPur, 1, 39, 7.2 bhajanaṃ dvāpare śuddhaṃ dānameva kalau yuge //
LiPur, 1, 39, 11.2 kṛtārdhaṃ dvāparaṃ viddhi tadardhaṃ tiṣyamucyate //
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 39, 56.1 dvāpare tu pravartante rāgo lobho madas tathā /
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 39, 57.2 saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ //
LiPur, 1, 39, 64.1 laiṅgam ekādaśavidhaṃ prabhinnaṃ dvāpare śubham /
LiPur, 1, 39, 68.2 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ //
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 39, 70.1 dvāpare vyākulībhūtvā praṇaśyati kalau yuge //
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 63, 56.1 ardhāvaśiṣṭe tasmiṃstu dvāpare sampravartite /
LiPur, 1, 70, 336.2 dvāparāntavibhāge ca nāmānīmāni suvratāḥ //
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
Matsyapurāṇa
MPur, 14, 13.2 aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā //
MPur, 47, 245.1 aṣṭame dvāpare viṣṇuraṣṭāviṃśe parāśarāt /
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 53, 9.2 caturlakṣapramāṇena dvāpare dvāpare sadā //
MPur, 53, 9.2 caturlakṣapramāṇena dvāpare dvāpare sadā //
MPur, 69, 6.2 dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ //
MPur, 72, 1.3 bhaviṣyati yuge tasmindvāparānte pitāmaha /
MPur, 106, 57.2 dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate //
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 124, 106.1 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire /
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 142, 18.2 dvāparaṃ ca kaliścaiva yugāni parikalpayet //
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 142, 23.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam //
MPur, 142, 26.2 catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam //
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 142, 48.2 saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te /
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 3.1 tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ /
MPur, 144, 5.1 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ /
MPur, 144, 6.1 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 144, 10.2 saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha //
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
MPur, 144, 14.2 dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ //
MPur, 144, 17.1 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ /
MPur, 144, 17.2 dvāpare saṃnivṛtte te vedā naśyanti vai kalau //
MPur, 144, 18.1 teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ /
MPur, 144, 21.2 utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ //
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 27.2 niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu pādataḥ //
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 144, 29.1 dvāparasya tu paryāye puṣyasya ca nibodhata /
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
MPur, 165, 9.2 dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi //
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
MPur, 165, 13.2 vratopavāsāstyajyante dvāpare yugaparyaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 17.0 kṛtatretādvāparādiṣu yugeṣvityarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 3, 5.1 dvāpare dvāpare viṣṇurvyāsarūpī mahāmune /
ViPur, 3, 3, 5.1 dvāpare dvāpare viṣṇurvyāsarūpī mahāmune /
ViPur, 3, 3, 9.2 vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 11.1 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā /
ViPur, 3, 3, 11.2 dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ //
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 3, 21.1 bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati /
ViPur, 3, 4, 6.2 dvāpare hyatra maitreya tanme śṛṇu yathārthataḥ //
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 2, 15.2 dvāpare tacca māsena ahorātreṇa tat kalau //
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
Viṣṇusmṛti
ViSmṛ, 20, 7.1 dviguṇāni dvāparam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 14.2 dvāpare samanuprāpte tṛtīye yugaparyaye /
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
BhāgPur, 3, 11, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
BhāgPur, 11, 5, 20.2 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
BhāgPur, 11, 5, 27.1 dvāpare bhagavāñ śyāmaḥ pītavāsā nijāyudhaḥ /
BhāgPur, 11, 5, 31.1 iti dvāpara urvīśa stuvanti jagadīśvaram /
Bhāratamañjarī
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 116.2 trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ //
Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Ānandakanda
ĀK, 1, 15, 333.2 dvāpare pītavarṇā ca nīlavarṇā kalau yuge //
Dhanurveda
DhanV, 1, 33.2 dvāpare droṇavipraśca daivaṃ cāpamadhārayat //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.1 dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati /
GokPurS, 11, 38.2 kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ /
GokPurS, 12, 61.2 vaivasvatamanoḥ kāle dvāpare munipuṅgava /
Haribhaktivilāsa
HBhVil, 5, 3.3 dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 22.1 anye kṛtayuge dharmās tretāyāṃ dvāpare yuge /
ParDhSmṛti, 1, 23.2 dvāpare yajñam evāhuḥ dānam eva kalau yuge //
ParDhSmṛti, 1, 24.2 dvāpare śāṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ //
ParDhSmṛti, 1, 25.2 dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge //
ParDhSmṛti, 1, 26.2 dvāpare tv annam ādāya kalau patati karmaṇā //
ParDhSmṛti, 1, 27.2 dvāpare caikamāsena kalau saṃvatsareṇa tu //
ParDhSmṛti, 1, 28.2 dvāpare yācamānāya sevayā dīyate kalau //
ParDhSmṛti, 1, 32.2 dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 83, 34.3 yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //
Sātvatatantra
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /