Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
Mahābhārata
MBh, 12, 139, 14.2 tretānirmokṣasamaye dvāparapratipādane //
Rāmāyaṇa
Rām, Utt, 65, 19.2 tato dvāparasaṃkhyā sā yugasya samajāyata //
Rām, Utt, 65, 20.1 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye /
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Kūrmapurāṇa
KūPur, 1, 5, 10.2 tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam //
KūPur, 1, 27, 50.2 vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu //
Liṅgapurāṇa
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 7, 9.1 vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ /
LiPur, 1, 39, 56.2 vedo vyāsaiścaturdhā tu vyasyate dvāparādiṣu //
LiPur, 1, 70, 336.2 dvāparāntavibhāge ca nāmānīmāni suvratāḥ //
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
Matsyapurāṇa
MPur, 69, 6.2 dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ //
MPur, 72, 1.3 bhaviṣyati yuge tasmindvāparānte pitāmaha /
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 11.1 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 17.0 kṛtatretādvāparādiṣu yugeṣvityarthaḥ //
Viṣṇupurāṇa
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //