Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 17.0 sa eṣa dvābhyāṃ daśinībhyāṃ virāḍbhyām anayor dvāviṃśyor dvipadayor ayaṃ puruṣaḥ pratiṣṭhitaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 12.1 ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
Chāndogyopaniṣad
ChU, 2, 10, 5.3 dvāviṃśena param ādityāj jayati /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
Khādiragṛhyasūtra
KhādGS, 2, 4, 4.0 tasyā dvāviṃśāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
Kāṭhakasaṃhitā
KS, 20, 13, 25.0 varco dvāviṃśa iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 8.0 varco dvāviṃśaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 36.0 ā dvāviṃśādrājanyasya //
Taittirīyasaṃhitā
TS, 5, 3, 3, 33.1 varco dvāviṃśa iti paścāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vasiṣṭhadharmasūtra
VasDhS, 11, 72.1 ā dvāviṃśāt kṣatriyasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 23.8 varco dvāviṃśaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 6.0 ā dvāviṃśāt kṣatriyasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 7.0 ā dvāviṃśāt kṣatriyasya //
Mahābhārata
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
Manusmṛti
ManuS, 2, 38.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
ManuS, 2, 65.2 rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ //
Kūrmapurāṇa
KūPur, 1, 22, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 2, 22, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 24, 103.2 dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā //
Viṣṇusmṛti
ViSmṛ, 27, 26.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 37.1 ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt /
Garuḍapurāṇa
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.2 ā dvāviṃśāt kṣatrabandhor ā catvāriṃśater viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.3 rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ //
Rasārṇava
RArṇ, 11, 179.2 daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 31.2, 2.0 cakribaddharaso dvāviṃśādhyāye vakṣyamāṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ //