Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 4.1 evamevetarayoḥ dvāviṃśatiśca caturviṃśatiśca //
Chāndogyopaniṣad
ChU, 2, 10, 4.3 tāni ha vā etāni dvāviṃśatir akṣarāṇi //
Gautamadharmasūtra
GautDhS, 1, 1, 14.0 dvāviṃśate rājanyasya //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 32.0 tad dvāviṃśatiḥ //
Vārāhagṛhyasūtra
VārGS, 1, 1.2 gṛhyapuruṣaḥ prāyaścittam anugrahikahautṛkaśulvikottareṣṭakavaiṣṇavādhvaryavikacāturhotṛkagonāmikākulapādarahasyapratigrahayamakavṛṣotsargapraśnadraviṇaṣaṭkāraṇapradhānasāṃdehikapravarādhyāyarudravidhānachando'nukramaṇyantarkyakalpapravāsavidhiprātarupasthānabhūtotpattir iti dvāviṃśatiḥ pariśiṣṭasaṃkhyānām //
Carakasaṃhitā
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Mahābhārata
MBh, 7, 46, 18.1 karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa /
Rāmāyaṇa
Rām, Ār, 53, 14.1 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 44.1 dvāviṃśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param /
Matsyapurāṇa
MPur, 52, 17.1 dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ /
Suśrutasaṃhitā
Su, Ka., 4, 12.1 dvāviṃśatirmaṇḍalino rājimantastathā daśa /
Abhidhānacintāmaṇi
AbhCint, 1, 35.1 ikṣvākukulasambhūtāḥ syāddvāviṃśatir arhatām /
Garuḍapurāṇa
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
Rājanighaṇṭu
RājNigh, Parp., 119.2 punarnavo navo navyaḥ syād dvāviṃśatisaṃjñayā //
Tantrāloka
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.2 dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā //
Ānandakanda
ĀK, 1, 5, 3.1 śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate /
ĀK, 1, 15, 571.1 tato dvāviṃśatidine dehasiddhiḥ prajāyate /
Rasakāmadhenu
RKDh, 1, 5, 106.2 jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //