Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //