Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 6.1 aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet /
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 2, 3.0 aśvadvādaśās tṛtīyasavane sanneṣu nārāśaṃseṣu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 3, 17, 1.1 saṃvatsare sapiṇḍīkaraṇam ekādaśe māsi ṣaṣṭhe caturthe dvādaśe 'hani //
Gautamadharmasūtra
GautDhS, 1, 1, 12.0 ekādaśadvādaśayoḥ kṣatriyavaiśyayoḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 3.0 garbhadvādaśeṣu vaiśyam //
Gopathabrāhmaṇa
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 5, 25, 4.1 dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
Jaiminīyabrāhmaṇa
JB, 1, 18, 4.1 sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti /
JB, 1, 50, 8.0 sa upajāyopajāyamānas trayodaśena dvādaśopamāsa iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 67, 6.0 tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya //
JB, 1, 67, 6.0 tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya //
JB, 1, 67, 9.0 na kācana dvādaśam atiharati parigṛhītā hi tena //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
Kauśikasūtra
KauśS, 12, 2, 17.1 tūṣṇīṃ dvādaśam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 1.0 dvādaśo ha vā antaruṣyāt svargo lokaḥ //
Kauṣītakyupaniṣad
KU, 1, 2.10 sa upajāya upajāyamāno dvādaśena trayodaśopamāsaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 4, 5.0 dvādaśe vaiśyam //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 9.0 dvādaśīm ajuhot //
MS, 2, 1, 8, 31.0 yad dvādaśaṃ saṃvatsarāt tena //
MS, 2, 5, 10, 14.0 prājāpatyaṃ daśamaṃ dvādaśe māsā ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
Taittirīyasaṃhitā
TS, 5, 4, 8, 14.0 dvādaśa dvādaśāni juhoti //
TS, 5, 4, 8, 57.0 vājaś ca prasavaś ceti dvādaśaṃ juhoti //
Taittirīyāraṇyaka
TĀ, 5, 12, 3.3 yad dvādaśe 'han pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
Vaitānasūtra
VaitS, 4, 3, 28.2 pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ //
VaitS, 6, 1, 14.1 abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ //
VaitS, 6, 2, 15.1 nyūṅkhapratigareṣu prathamacaturthāṣṭamadvādaśeṣu plutiḥ /
VaitS, 6, 5, 2.2 na prāg dvādaśāt //
Vasiṣṭhadharmasūtra
VasDhS, 11, 51.1 garbhād dvādaśeṣu vaiśyam //
VasDhS, 17, 12.1 dvādaśa ity eva putrāḥ purāṇadṛṣṭāḥ //
Vārāhagṛhyasūtra
VārGS, 5, 2.0 tato garbhaikādaśeṣu kṣatriyaṃ garbhadvādaśeṣu vaiśyam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 29.1 dvādaśabhāgaṃ rājño 'vaharati //
VārŚS, 3, 2, 6, 2.0 upaśayaṃ dvādaśaṃ pātnīvataṃ trayodaśam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 26.0 dvādaśe paśukāmam //
ĀpDhS, 2, 16, 19.0 dvādaśe paśumān //
Āpastambagṛhyasūtra
ĀpGS, 10, 3.1 garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 4.0 dvādaśe vaiśyam //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 5.0 garbhadvādaśeṣu vaiśyaṃ gavyena //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 11.0 dvādaśatrayodaśena pitrā saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ārambhadhvam //
Ṛgveda
ṚV, 7, 103, 9.1 devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
Arthaśāstra
ArthaŚ, 2, 8, 29.1 kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ //
ArthaŚ, 4, 1, 51.1 khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ //
Buddhacarita
BCar, 12, 122.1 iti buddhacarite mahākāvye 'rāḍadarśano nāma dvādaśaḥ sargaḥ //
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Ca, Si., 12, 56.1 ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ //
Lalitavistara
LalVis, 3, 11.2 ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati //
Mahābhārata
MBh, 1, 2, 196.1 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam /
MBh, 1, 2, 199.1 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam /
MBh, 1, 59, 16.1 ekādaśastathā tvaṣṭā viṣṇur dvādaśa ucyate /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 1, 166, 16.3 śāpānto dvādaśe varṣe tava rājan bhaviṣyati /
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 212, 1.188 vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata /
MBh, 1, 212, 1.327 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm /
MBh, 1, 213, 13.4 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat //
MBh, 1, 215, 11.51 kadācid dvādaśe kāle kadācid api ṣoḍaśe /
MBh, 1, 215, 11.74 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram /
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 132, 16.1 tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 255, 27.1 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ /
MBh, 3, 284, 5.1 dvādaśe samatikrānte varṣe prāpte trayodaśe /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 12, 217, 41.1 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām /
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 326, 23.1 dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ /
MBh, 12, 326, 75.2 adityāṃ dvādaśaḥ putraḥ sambhaviṣyāmi kaśyapāt //
MBh, 13, 14, 12.2 atīte dvādaśe varṣe jāmbavatyabravīddhi mām //
MBh, 13, 17, 91.1 dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ /
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 52.1 ādityair dvādaśaistasya vimānaṃ saṃvidhīyate /
MBh, 15, 47, 16.1 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ /
Manusmṛti
ManuS, 2, 36.2 garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ //
ManuS, 7, 130.2 dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā //
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 11, 81.2 samāpte dvādaśe varṣe brahmahatyām vyapohati //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 11.2 ekādaśī bhaven maunī brāhmīti dvādaśī matā //
Nādabindūpaniṣat, 1, 16.2 ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam //
Rāmāyaṇa
Rām, Ay, 71, 1.2 dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat //
Rām, Ār, 27, 28.2 dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ /
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Agnipurāṇa
AgniPur, 12, 55.1 ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 7.2 vatsarād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
AHS, Śār., 1, 99.1 dvādaśāhe 'natikrānte piśitaṃ nopayojayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 107.2 divase dvādaśe nāma putrasya kṛtavān mama //
BKŚS, 6, 6.1 jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani /
Divyāvadāna
Divyāv, 20, 44.1 te yāpayantyekādaśavarṣāṇi dvādaśavarṣaṃ na yāpayanti //
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Kūrmapurāṇa
KūPur, 1, 12, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ //
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 51, 7.1 dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
KūPur, 1, 51, 31.2 dvādaśo rudrasāvarṇo rocamānastrayodaśaḥ /
KūPur, 2, 12, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ //
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
Liṅgapurāṇa
LiPur, 1, 8, 47.1 nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ /
LiPur, 1, 24, 55.1 dvādaśe parivarte tu śatatejā yadā muniḥ /
LiPur, 1, 101, 3.2 dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā //
LiPur, 2, 12, 47.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 47, 45.2 prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā //
Suśrutasaṃhitā
Su, Sū., 14, 6.2 tad varṣād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 29, 12.12 evamekādaśadvādaśayor varteta /
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi vā //
Su, Utt., 58, 26.2 mūtraukasādaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt //
Viṣṇupurāṇa
ViPur, 3, 2, 21.2 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ //
ViPur, 3, 2, 33.1 rudraputrastu sāvarṇirbhavitā dvādaśo manuḥ /
ViPur, 3, 6, 23.1 vārāhaṃ dvādaśaṃ caiva skāndaṃ cātra trayodaśam /
Viṣṇusmṛti
ViSmṛ, 3, 63.1 svanihitād rājñe brāhmaṇavarjaṃ dvādaśam aṃśaṃ dadyuḥ //
ViSmṛ, 15, 27.1 yatra kvacanotpāditaśca dvādaśaḥ //
ViSmṛ, 21, 20.1 mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni //
ViSmṛ, 27, 17.1 garbhadvādaśe viśaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 75.1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
BhāgPur, 4, 8, 75.1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
Garuḍapurāṇa
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 61, 9.2 dvādaśena śaśāṅkena mṛtyureva na saṃśayaḥ //
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 66, 3.2 ekādaśo 'niruddhaḥ syāddvādaśo dvādaśātmakaḥ //
GarPur, 1, 87, 41.1 bhaviṣyanti tadā devā ekaiko dvādaśo gaṇaḥ /
GarPur, 1, 87, 50.1 manostu dakṣaputrasya dvādaśasyātmajāñchṛṇu /
GarPur, 1, 124, 22.2 dvādaśeṣvapi māseṣu prakuryādiha jāgaram //
Mātṛkābhedatantra
MBhT, 8, 15.1 dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Śār., 3, 13.1, 6.0 saṃśleṣa iti vikāraparimāṇaṃ vaiṣamyaṃ pratisaṃskartṛsūtraṃ iti vānaprasthāśramastham satāṃ īṣad dvādaśād kevalaṃ rasādīnāṃ iti iti tv vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ iti iti ityāha kampanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 203.3 garbhād ekādaśe rājño garbhāttu dvādaśe viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Rasahṛdayatantra
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
Rasamañjarī
RMañj, 2, 26.2 prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //
Rasaratnasamuccaya
RRS, 16, 113.2 sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam //
Rasendrasārasaṃgraha
RSS, 1, 72.0 prajvālya dvādaśaṃ yāmaṃ svāṅgaśītaṃ samuddharet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 13.0 iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ //
Rasārṇava
RArṇ, 11, 120.3 taṃ grāsadvādaśāṃśena kacchapena tu jārayet //
RArṇ, 12, 363.1 aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /
RArṇ, 18, 29.2 tat sarvaṃ kanakaṃ nityaṃ bhakṣite dvādaśe pale /
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
Tantrāloka
TĀ, 4, 90.1 prāpte ca dvādaśe bhāge jīvāditye svabodhake /
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 10.2 catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet //
ToḍalT, Navamaḥ paṭalaḥ, 11.1 daśapattre viṃśatiṃ ca dvādaśe vedanetrakam /
Ānandakanda
ĀK, 1, 4, 5.1 garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī /
ĀK, 1, 6, 59.2 tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale //
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 15, 389.1 ete dvādaśayogāśca māseṣu dvādaśeṣu ca /
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 71.2 dvādaśāhe pralepena mucyate cāndyapi sphuṭam //
Abhinavacintāmaṇi
ACint, 1, 80.2 kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet //
Bhāvaprakāśa
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
Gheraṇḍasaṃhitā
GherS, 5, 56.2 adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ //
GherS, 6, 9.2 vilagnasahitaṃ padmaṃ dvādaśair dalasaṃyutam //
GherS, 6, 10.1 śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 9.1 idānīṃ dvādaśo varṣo vartate tava vai suta /
GokPurS, 12, 33.2 dvādaśe dvādaśe varṣe phālgune māsi dṛśyate //
GokPurS, 12, 33.2 dvādaśe dvādaśe varṣe phālgune māsi dṛśyate //
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Haribhaktivilāsa
HBhVil, 1, 26.1 kṛtyāni mārgaśīrṣādimāseṣu dvādaśeṣv api /
HBhVil, 5, 462.2 ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ /
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Haṃsadūta
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Janmamaraṇavicāra
JanMVic, 1, 52.2 tadvaśād dvādaśād ūrdhvaṃ yāti pañcāśatiḥ kṣitim //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 8, 66.1 atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 40.2 caturviṃśatisāhasraṃ vārāhaṃ dvādaśaṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
Yogaratnākara
YRā, Dh., 6.2 puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā //