Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Tantrasāra
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 4, 2.0 japtvā purā dvādaśyā punar dīkṣāvāṃtādviti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 26.1 ekādaśyāṃ dvādaśyāṃ vā śrāddhakarma //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ vā //
BaudhGS, 2, 1, 23.1 daśamyāṃ dvādaśyāṃ vā nāmakaraṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 6.1 dvādaśyāṃ mātāputrau snātaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
Kauśikasūtra
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
Kāṭhakasaṃhitā
KS, 9, 14, 2.0 dvādaśyāḥ prātaḥ prāṅ uddrutya daśahotāraṃ vyācakṣīta //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 9, 10.11 yadi dvādaśyāṃ nādadhyāt /
Mahābhārata
MBh, 13, 87, 15.1 dvādaśyām īhamānasya nityam eva pradṛśyate /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
Manusmṛti
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Agnipurāṇa
AgniPur, 12, 43.1 vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 9.2 śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ //
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
Kūrmapurāṇa
KūPur, 2, 15, 12.1 ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
KūPur, 2, 20, 21.1 dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 26, 34.1 eṣā tithir vaiṣṇavīṃ syād dvādaśī śuklapakṣake /
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
Liṅgapurāṇa
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 2, 5, 14.2 tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai //
Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 7, 22.1 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet /
MPur, 17, 6.1 aśvayukchuklanavamī dvādaśī kārttike tathā /
MPur, 69, 19.2 yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata /
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 70, 23.1 suvarṇopaskarotsargāddvādaśyāṃ śuklapakṣataḥ /
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ //
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 99, 3.2 dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho //
MPur, 99, 15.1 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ /
MPur, 100, 35.2 yathākathaṃcit kamalairdvādaśa dvādaśīr mune //
MPur, 101, 64.1 dvādaśa dvādaśīryastu samāpyopoṣaṇena ca /
MPur, 115, 11.2 tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha //
Suśrutasaṃhitā
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 20, 38.2 dvādaśyāṃ vā tad āpnoti gopradānaphalaṃ dvija //
ViPur, 5, 32, 14.1 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
ViPur, 6, 8, 33.2 jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt //
Viṣṇusmṛti
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 49, 5.1 ubhayapakṣadvādaśīṣv evaṃ saṃvatsareṇa svargalokam āpnoti //
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā yā syācchravaṇasaṃyutā //
ViSmṛ, 78, 47.1 kanakarajataṃ dvādaśyām //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 49.1 paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā /
Garuḍapurāṇa
GarPur, 1, 43, 7.1 dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara /
GarPur, 1, 51, 16.2 dvādaśyām arcayed viṣṇum upoṣyāghapraṇāśanam //
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 59, 34.1 vṛṣe kumbhe caturthī ca dvādaśī makare tule /
GarPur, 1, 116, 7.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
GarPur, 1, 118, 2.1 dvādaśyāṃ pūjayed viṣṇuṃ dadyānmāsacatuṣṭayam /
GarPur, 1, 122, 4.1 kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham /
GarPur, 1, 122, 6.1 dvādaśyāmatha sampūjya pradadyāddvijabhojanam /
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 123, 13.2 dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret //
GarPur, 1, 125, 3.1 dvādaśyekādaśī yatra tatra saṃnihito hariḥ /
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 125, 4.2 ekādaśī kalāpisyād upoṣyā dvādaśī tathā //
GarPur, 1, 125, 5.1 ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 136, 1.3 ekādaśī dvādaśī ca śravaṇena ca saṃyutā //
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 136, 5.1 māsi bhādrapade śuklā dvādaśī śravaṇānvitā /
GarPur, 1, 136, 5.2 mahatī dvādaśī jñeyā upavāse mahāphalā //
GarPur, 1, 137, 19.1 dvādaśyāṃ ca hariḥ kāmastrayodaśyāṃ maheśvaraḥ /
Kathāsaritsāgara
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 125.1 śasyakṣayaḥ pratipadi dvādaśyāṃ badhabandhanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 121.2 upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet //
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 134.1 putrapautravivṛddhyarthaṃ dvādaśyām upavāsayet /
KAM, 1, 136.1 putrarājyavivṛddhyarthaṃ dvādaśyām upavāsanam /
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
KAM, 1, 139.2 upoṣyā dvādaśī puṇyā pakṣayor ubhayor api //
KAM, 1, 140.2 amālakṣaṃ tu dvādaśyāḥ kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 141.1 śuddhāpi dvādaśī grāhyā parato dvādaśī yadi /
KAM, 1, 141.1 śuddhāpi dvādaśī grāhyā parato dvādaśī yadi /
KAM, 1, 142.1 dvādaśyāṃ bhojanaṃ caiva viddhāyāṃ haryupoṣaṇam /
KAM, 1, 146.1 evaṃ viddhāṃ parityajya dvādaśyām upavāsane /
KAM, 1, 148.1 ekādaśyā hy avedhe tu dvādaśīṃ na parityajet /
KAM, 1, 157.1 kalā vā ghaṭikā vāpi apare dvādaśī yadi /
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
KAM, 1, 158.1 atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi /
KAM, 1, 158.2 dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā //
KAM, 1, 158.2 dvādaśadvādaśīr hanti dvādaśī cātilaṅghitā //
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
KAM, 1, 159.2 dvādaśadvādaśīr hanti dvādaśīṃ na parityajet //
KAM, 1, 159.2 dvādaśadvādaśīr hanti dvādaśīṃ na parityajet //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 161.1 ekādaśīm upoṣyātha dvādaśīm apy upoṣayet /
KAM, 1, 179.2 upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām /
KAM, 1, 181.1 dvādaśī na pramoktavyā yāvad āyuḥ pravartate /
Narmamālā
KṣNarm, 1, 103.1 gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.3 dvādaśyāmatha vā rātrau māse pūrṇe tathāpare //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Ānandakanda
ĀK, 1, 7, 34.2 sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam //
Dhanurveda
DhanV, 1, 12.2 trayodaśī dvādaśī ca tithayaśca śubhā matāḥ //
Haribhaktivilāsa
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 2, 25.3 dvādaśyām api kartavyaṃ trayodaśyām athāpi ca //
HBhVil, 2, 175.1 dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā /
HBhVil, 2, 194.1 kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ /
HBhVil, 2, 194.2 sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ //
HBhVil, 4, 132.2 dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 51, 4.1 aśvayukchuklanavamī dvādaśī kārttikasya ca /
SkPur (Rkh), Revākhaṇḍa, 132, 4.1 upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 142, 97.1 dvādaśyāṃ tu naraḥ snātvā namaskṛtya janārdanam /
SkPur (Rkh), Revākhaṇḍa, 142, 98.1 saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 99.2 tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 149, 4.1 dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 8.1 māsi māsi nirāhāro dvādaśyāṃ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 190, 21.1 candrahāsye naraḥ snātvā dvādaśyāṃ tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /