Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 14.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ nidadhat //
KS, 10, 3, 23.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 3, 30.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vṛṣṭikāmaḥ //
KS, 10, 3, 36.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 18.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 4, 43.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped agnim utsādayiṣyan //
KS, 10, 4, 47.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ puruṣaṃ pratigṛhṇīyāt //
KS, 12, 5, 13.0 dvādaśakapālo bhavati //
KS, 12, 7, 12.0 dvādaśakapālo bhavati //
KS, 13, 3, 70.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsare paryete //
KS, 13, 3, 73.0 saṃvatsaresaṃvatsare 'gnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //